काव्यालङ्कारः (रुद्रटः)

विकिस्रोतः तः
काव्यालङ्कारः (रुद्रटः)
रुद्रटः

काव्यमाला ।


श्रीरुद्रटप्रणीत

काव्यालङ्कारः

श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः ।


प्रथमोऽध्यायः ।

निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्ता (6.
द्यस्याद्विन्द्वसक्ताङ्गलिविमलनखादर्शसंक्रान्तदेहा । ! (13:1४)
निभतिस्थानलीना भयदभवमहारातिभीत्येव भाति

श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममक्त ।
पूर्वमहामतिविरचितत्यनुसारेण किमपि रचयामि ।
संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पणकम् ॥

ह शास्त्रप्रकार: शिष्टस्थितिपालनार्थमविझेन शास्रसमास्यर्थे च प्रथममेव तावदणना य स्तुतिमाह--

अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः ।
उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपेो जयति ॥ १ ॥

पणाधिपो विनायकेो जयति सर्वोत्कर्षेण वर्तते । कीदृशः । अविरलं धनं विगलका जलं दानाम्यु ययोस्त, अविरलविगलन्मदजले च ते कपेोलपाल्यौ च प्रशस्तकपोली पालीशब्दस्य समासे केशपाशवत्प्रशंसार्थत्वात् । तयोनिलीनं ४िटं मधुपकुलं भ्रम

 यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । अत उत्प्रेक्षते म्रोद्रता नया नृतना श्मश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्भिन्ननवश्म ण: स इव ।


 न्निस्तसंवत्सरीयैकादशशतकोद्भतभोजदवप्रणीते सरस्वतीकण्ठाभरणे “किं गीरि प्रति रुपा' इत्याद्या रुद्रटोकाः समुपलभ्यन्ते. तनैकादशशतकातप्राचीनो रुद्रट: मिमाधुरस्य प्रन्थस्य टिप्पणं १०६, मिते त्रिस्तसंवत्सरे रचितवानिति टिप्पणस ी स्थितात् ‘पमविंशतिसंयुक्तरेकादशसमाशतैः । विक्रमात्समतिक्रान्तै: प्रावृषीदं 4ितम् ।।' इत्यस्माच्छूोकाज्ज्ञायते. राजकीयसंप्रहान्तर्वर्तिनि तालपत्रलिखिते टिप्पण तैके तु पद्मप्ततिसंयुक्तरेकादशसमाशतैः’ इति पाठो वर्तते. अत्र तु छन्दोभङ्गः  एवमभीष्टदेवतां स्तुत्वाधुना वाङ्मयव्यापिभवानीनमस्कृतिपुरःसरं श्रेष्ठजनप्रवृत्तयेऽभिधेयादि विवक्षुराह-

  सकलजगदेकशरणं प्रणम्य चरणाम्बुजद्वयं गौर्यः ।
  काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति ॥ २ ॥

 सकलजगदेकशरणं निखिलविश्वाद्वितीयशरण्यम्, प्रणम्य नमस्कृत्य, चरणाम्बुजद्वयमङ्घ्रिकमलयुगम्,गौर्या उमायाः, काव्यस्य कवेर्भाव:कर्म वा काव्यं तस्यालंकारो भूषणं काव्यालंकारः, अयमेषः, ग्रन्थः शास्रम्, क्रियते विधीयते । बुद्ध्या निष्पन्नमिव ग्रन्थं गृहीत्वेदमापरामृशत्ययमिति । तत्र काव्यालंकारा वक्रोक्तिवास्तवादयोऽस्य ग्रन्थस्य प्राधान्यतोऽभिधेयाः । अभिधेयव्यपदेशेन हि शास्त्रं व्यपदिशन्ति स्म पूर्वकवयः । यथा कुमारसंभवः । काव्यमिति दोषा रसाश्चेह प्रासङ्गिकाः, न तु प्रधानाः । संबन्धस्तूपायोपेयलक्षणो नाम्नैवोक्तः । नहि तेन विनास्यालंकाराः प्रतिपाद्या भवन्ति । ननु दण्डि-मेधाविरुद्र-भामहादिकृतानि सन्येवालंकारशास्त्राणि, तत्किमर्थमिदं पुनरिति पौनरुक्त्यदोषं क्रियाविशेषणेन निरस्यन्नाह-यथायुक्तीति । शेषेष्वलंकारेषु च या या युक्तिर्यथायुक्ति, युक्तिमनतिक्रम् वा । क्रियते । एतदुक्तं भवति--अन्यैरलंकारकारैर्न तथा युक्तियुक्तानि सक्रमाणि या


स्फुट एव. पाठद्वयानुसारेणापि नमिसाधुरेकादशशतकोत्तरार्धे विद्यमान आसीदिति निर्विवादमेव. नमिसाधुना च प्राचीनां रुद्रटग्रन्थवृत्तिं विलोक्य टिप्पणं व्यरचीति टिप्पणप्रारम्भस्थितया ‘पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि’ इत्याद्यार्यया प्रतीयते. अत्र पूर्वमहामतिशब्दाभ्यां वृत्तिकर्तुः प्राचीनत्वमादरणीयत्वं च नमिसाधुर्वदति. तस्मादेकादशशतकस्थनमिसाधुतो वृत्तिकर्ता प्राचीनः, मूलग्रन्थकर्ता रुद्रटस्तु प्राचीनतर इति सिद्धम्. रुद्रटस्यैकादशशतकापेक्षया प्राचीनतरत्वम्. डाक्टरब्यूलरस्तु स्वकीय काश्मीररिपोर्ट'पुस्तके ख्रिस्तसंवत्सरीयैकादशशतकोत्तरार्धे काव्यालंकारकर्ता रुद्रोटो बभूव' (“In the latter half of the eleventh century falls Rudrata, the author of the Kavyalamkara."- Jour. B. B. R. A. S. Vol. XII. No. XXXIV. P. 67) इति वदति. यदि मूलग्रन्थकाररुद्रट-वृत्तिकार-टिप्पणकारास्रयोऽपि समकालीनाः स्वीक्रियन्ते, तदा डाक्टरब्यूलरमतं संगच्छत इति स्वयमेव पण्डिता विचारयन्तु. अस्य ग्रन्थस्य ‘ग्रामतरुणं तरुण्या’ इत्याद्या बहवः श्लोकाः काव्यप्रकाशादिषु प्राप्यन्ते. काव्यप्रकाशस्य नवमोल्लासे साहित्यदर्पणस्य च नवमपरिच्छेदे रुद्रटमतमुपन्यस्तमस्ति. काव्यादर्शसरणिमनुकरोत्यस्य ग्रन्थस्य परिपाटी. अन्यो ग्रन्थस्तु रुद्रटकृतो न प्राप्यते. श्रृङ्गारतिलककर्ता तु रुद्रभट्टः, न रुद्रट:, रुद्रटस्य विशेषवर्णनं तु डाक्टरपीटर्सनस्य प्रथम'रिपोर्ट'पुस्तके (Jour. B. B. R. A. S. Vol. XVI. No. XLI. P. 14-20) द्रष्टव्यम्. १. मेधाविरुद्र इति कालिदासस्य नामान्तरमिति केचित्. लक्ष्यानुसारीणि वा हृदयावर्जकानि वालंकारशास्त्राणि कृतानि, न तथा मया । अपि तु यथारुचीति न पौनरुक्त्यदोषावसरः ।।
 ग्रन्थस्याभिधेयसंबन्धौ व्याख्यायेदानीं प्रयोजनं विवक्षुराह-

  अस्य हि पौर्वापर्यं पर्यालोच्याचिरेण निपुणस्य ।
  काव्यमलंकर्तुमलं कर्तुरुदारा मतिर्भवति ॥ ३ ॥

 अस्य काव्यालंकारस्य । हिशब्दो यस्मादर्थे । यस्मात्पौर्वापर्यं हेतुहेतुमद्भावम् । हेतुरेष ग्रन्थो हेतुमन्तोऽलंकाराः । हेतुकार्ययोश्च पौर्वापर्यं सिद्धमेव । अथवाद्यन्तोदितग्रन्थार्थं पर्यालोच्यावगत्य, अचिरेण शीघ्रमेव, निपुणस्य प्रवीणस्य, काव्यं कविभावम्, अलंकर्तुमलंकारसमन्वितं विधातुम्, अलमत्यर्थम्, कर्तुः कवेः, उदारा स्फारा योग्या वा, मतिर्भवति बुद्धिर्जायते । तस्मात्सप्रयोजनमिदमलंकारकरणमिति।।

 अथ काव्यकरणस्यैव तावत्किं प्रयोजनमित्याह-

  ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यम् ।
  स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि ॥ ४ ॥

 ज्वलन्देदीप्यमानोऽलंकारयोगात्, उज्ज्वलो निर्मलो दोषाभावात्, वाचां गिरां प्रसरः प्रबन्धो यस्य स ज्वलदुज्ज्वलवाक्प्रसरः । सरसं सशृङ्गारादिकम्, कुर्वन् रचयन्, काव्यं कवेः कर्म, यत एवैवंगुणस्तत एव महाकविर्बृहत्काव्यकर्ता, स्फुटं प्रकटम्, आकल्पं युगान्तस्थायि, अनल्पमस्तोकम् । जगद्व्यापीत्यर्थः । प्रतनोति विस्तारयति, यशः कीर्तिम्, परस्य काव्यनायकस्य संबन्धि । अपिशब्दोऽत्र विस्मये । चित्रमिदं यत्कविः स्वल्पायुरप्येवंविधं यशस्तनोति । आत्मनोऽपीति तु व्याख्याने ‘स्फारस्फुरदुरुमहिमा’ (१।२१) इत्याद्यनर्थकं स्यात्, गतार्थत्वात् ॥

 ननु देवगृहमठादिकं कारयित्वा स्वयमेव नायक: स्वयशो विस्तारयिष्यति, किं कवेस्तदर्थं काव्यकरणेनेत्याशङ्क्याह--

  तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन ।
  न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम् ॥ ५ ॥

 तत्कारितसुरसदनप्रभृतिनीत्यत्र तच्छब्देनोत्तरत्र राज्ञामित्येतत्पदोपात्ताः काव्यनायकाः परामृश्यन्ते । ततः काव्यनायकविधापितदेवगृहादौ कालपर्ययेण नष्टे नाशं गते सति । तथा हीति हिशब्दो यस्मादर्थे, तथाशब्द उपप्रदर्शने । न भवेन्न स्यात्, नामाप्यभिधानमपि । आस्तां तावदन्वय इति । ततः सुरसदनादिनाशाद्धेतोः, यदि राज्ञां नायकानां सुकवयो न स्युः । तच्चरितकथाप्रबन्धकर्तार इति । राज्ञामिति काव्यनायकोपलक्षणम् ॥  अथ यदि नाम राज्ञां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतो प्रवर्तन्त इत्याह-

  इत्थं स्थास्नु गरीयो विमलमलं सकललोककमनीयम् ।
  यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ॥ ६ ॥

 इत्थम् ‘स्फुटमा कल्पमनल्पम्’ (१॥४) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम् , गरीयः प्रभूतम्, दोषाभावाच्च विमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्यस्य राजादेर्यशस्तनुते तेन कथं तस्य नोपकृतम् । सर्वथोपकृतं भवतीत्यर्थः ।।  ननु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याह-

  अन्योपकारकरणं धर्माय महीयसे च भवतीति ।
  अधिगतपरमार्थानामविवादो वादिनामत्र ॥ ७ ॥

 गतार्थे न वरम् । चकारोऽन्योपकारकरणं चेत्यत्र योज्यः ॥
 एवं धर्म एव कवेः काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्षहेतुत्वमप्याह-

  अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य ।
  विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥ ८ ॥

 अर्थमिति । अर्थे धनम्, अनर्थोपशमेो विपदभावः, शं सुखम्, असममसाधारणम् । इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम् । अथवा किमेभिर्षहुभिरुक्तैर्यदेवास्य कवेः संमतं तदेवाप्रोतीति । कीदृशः । विरचितसदलंकारदेवतास्तुतिः ।।

 किमत्र प्रमाणमिति चेदित्याह

  नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् ।
  अपरे रोगविमुक्ति वरमन्ये लेभिरेऽभिमतम् ॥ ९ ॥

 नुत्वेति । तथाहीत्युदाहरणापदर्शने । दुर्गाप्रहणं देवतोपलक्षणार्थम् । तथाहि केचिद. | निरुद्वादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरजस्वं प्रापुः । अपरे शत्रुन्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । एवमन्येऽप्युदाहरणत्वेव तथाविधा देया इति ॥

 इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुत्वाधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यथा नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचि त्फलं भविष्यतीत्याशङ्कयाह--

  आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः ।
  अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ॥१० ॥

 स्फुटार्थे न वरम् । यदि नामेति नामशब्दः परं शब्दार्थे । यदि परं नृपाः । अन्ये देवास्तु त एवेति

१ अध्यायः]
काव्यालकारः ।

काव्यकरणे प्रयोजनाप्रमेयतामाह
कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य ।
कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य ॥ ११ ॥

कियदिति । कियदथ वा भण्यते । यतो यथा सागरे मणीनामानन्त्यमेवं काव्ये गुणा नामपीति तात्पर्यम् । खलुर्निश्चये । एवं प्रयोजनानन्त्ये सति कृत्यमाह-

तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः ।
अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम् ॥ १२ ॥

तदिति । तस्मात्पुरुषार्थसिद्धिं पूर्णा चिकीर्युभिः काव्यं कर्तव्यम् । कीदृशैः । अधि गतसकलज्ञयैः । न त्वनीदृशामपि काव्यकरणं संभवतीत्याह-अलममलम् । सनिर्म लकरणेऽन्येपामसामर्थ्यमित्यभिप्रायः ॥ ननु ज्ञातसकलज्ञेयस्य तत्वादेव पुरुषार्थसिद्धिर्भविष्यति, किं काव्यकरणेनेत्याह-

फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः ।
यत्संस्कारो वाचां वाचश्च सुचारुकाव्यफला: ॥ १३ ।।

फलमिति । हि यस्माज्जानतामिदमेव ज्ञानफलं यच्छुचिपदवाक्यप्रमाणशास्त्रेभ्यो विशदव्याकरणतर्कग्रन्थेभ्यः सकाशात्संस्कारो वाचाम् । ननु वाक्संस्कारस्यापि किं फलमित्याह-वाचश्च सुचारुकाव्यफलाः । चः समुच्चये । सुन्दरकाव्यकरणमेव वा क्संस्कारस्य फलमित्यर्थः ।। यथा च काव्यं चारु भवति, यथा च चारु कर्तुं ज्ञायते तथाह-

तस्यासारनिरासात्सारग्रहणाञ्च चारुणः करणे ।
त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः ॥ १४ ॥

तस्येति । तस्य काव्यस्यासारनिरासादसमर्थादिवक्ष्यमाणदोषत्यागातू, तथा सारग्रह णाद्वक्रोक्तिवास्तवाद्यलंकारयोगाद्धेतोः, चारुत्वगुणोपेतस्य करणे त्रितयमिदं शक्तिव्यु त्पत्यभ्यासलक्षणं व्याप्रियते । तस्य तत्र व्यापार इत्यर्थः । तथा च दण्डी–‘नैसर्गिकी }} च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दाश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥’ तत्र । शक्त्या शब्दार्थो मनसि संनिधीयेते । तयोः सारासारग्रहणनिरासी व्युत्पत्त्या क्रियेते । अभ्यासेन शक्तरुत्कर्ष आधीयत इति शक्त्यादिव्यापारः । असारनिरासात्सारग्रहणादिति च पदद्वयोपादानमुभययोगेन चारुत्वमिति ख्यापनार्थम् । तत्राप्यसारस्य प्रागुपन्यासः । तभिरासस्य प्राधान्यख्यापनार्थः । सकलालंकारयुक्तमपि हि काव्यमेकेनापि दोषेण दुष्येत अलंकृतं वधूवदनं काणेनेव चक्षुषा । उक्त च [दण्डिना]-तदल्पमपि नोपेक्ष्यं काव्ये |

दुष्ट कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्' ।।
काव्यमाला ।

अथ शक्तिस्वरूपमाह‌-

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य ।
अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ १९ ॥

मनसीति । असौ शक्तिर्यस्यामविक्षिप्ते चेतसि सदानेकप्रकारस्य वाक्यार्थस्य विस्फु रणम् । यस्यां चाक्लिष्टानि झगित्येवार्थप्रतिपादनसमर्थानि पदानि प्रतिभान्ति । यद्वशा- ध्दृदयंगमौ नानाविधौ शब्दार्थौं प्रतिभासेते सा शक्तिरित्यर्थः । अस्या एव भेदानाह

प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति ।
पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा ॥ १६ ॥

प्रतिभेति । एषा च शक्तिरपरैर्दण्डिमुख्यैः प्रतिभेत्युक्ता । सा च द्विधा भवति । कथम् । सहजोत्पाद्या चेति । तयोश्च मध्यात्सहजा ज्यायसी प्रशस्यतरा । पुंसा स होत्पन्नत्वातू ।। यदि नाम पुंसा सहोत्पन्ना किमित्येतावता ज्यायसीत्याह

स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् ।
उत्पाद्या तु कथंचिद्वयुत्पत्त्या जन्यते परया ॥ १७ ॥

स्वस्येति । असौ सहजा शक्तिः स्वस्यात्मनः संस्कार उत्कर्ष एव परं केवलम् । अविद्यमानः परोऽन्यो यस्मादसावपरोऽभ्यासस्तं यतो मृगयतेऽन्वेषयति नोत्पत्तावतो ज्यायसी । उत्पत्तौ तु सहजातत्वमेव हेतुः । उत्पाद्या तु व्युत्पत्त्या परयानन्तरया कथं चिन्महृता कष्टेन जन्यते । अतो न ज्यायसी सा । इदानीं व्युत्पत्तिस्वरूपमाह

छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् ।
युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ॥ १८ ॥

छन्द इति । छन्दो जयदेवादि, व्याकरणं पाणिन्यादि, कला नृत्यादिविषयभरता दिप्रणीतशास्राणि, लोकाः स्वःप्रभृतयस्तेषु चराचरादिस्वरूपनियमः स्थितिः, पदानि नाममालापठिताः पर्यायशब्दाः, पदार्थस्तेषामेव पदानामभिधेयार्थविषयप्रवृत्तिनैयत्यम् । एतेषां षण्णां छन्दःप्रभृतीनां विज्ञानाद्विशिष्टावगमाद्धेतोर्यो युक्तायुक्तविवेक उचितानु- चितत्वपरिज्ञानम् । यथात्रेदं छन्द उचितमनुचितं वेत्यादि सर्वेषु द्रष्टव्यम् । व्युत्पत्तिरि- यम् । समासेन संक्षेपेण ॥ तर्हि विस्तरेव्युत्पत्तेः किं स्वरूपमित्याह-

विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके ।
न भवति यत्काव्याङ्गं सर्वज्ञत्वं ततोऽन्यैषा ॥ १९ ॥

१ अध्यायः]

काव्यालंकारः।


विस्तरत इति । व्युत्पत्तिसंबन्धिनो विस्तारात्किमन्यद्विद्यते यदन्तःपाति न भवति । कुत इत्याह-यस्मादिह लोके न तद्वाच्यमभिधेयमस्ति, न वाचकः शब्दो विद्यते यत्काव्याङ्गं काव्योपकरणं न भवतीति । ततो हेतोरेषान्या विस्तृता व्युत्पत्तिः । ततः संक्षेपाद्वा सकाशात् । अन्येति द्वितीया । सर्वज्ञत्वमेव विस्तीर्णा व्युत्पत्तिरित्यर्थः । उक्तं च-'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यत्न काव्याङ्गमहो भारो महान्कवेः ।।' अभ्यासो लोकप्रसिद्ध एव ॥

केवलं तस्य स्थाननियमं कर्तुमाह-
अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम् ।
नक्तंदिनमभ्यस्येदभियुक्तः शक्तिमान्काव्यम् ॥ २० ॥


अधिगतेति । वाक्यार्थः सुगम: । अत्राह-ननु यद्यधिगतसकलज्ञेयः शक्तिमांश्च र्तात्क सुजनस्य सुकवेः संनिधानेऽभ्यस्यति । सत्यम् । छन्दोव्याकरणादिविषयलक्षणा- तिरिक्तमन्यदपि ज्ञेयं जानाति । यन्महाकविलक्ष्येषु दृश्यते । सुजनत्वाच्च निर्मत्सरो भूत्वा सर्वमसौ दर्शयति । तथाहि । छन्दसि पिङ्गलजयदेवाद्यनुक्तान्यपि वृत्तानि सुक- विकाव्येषु दृश्यन्ते बहुशः । यथा माघस्य -'कृतसकलजगद्विबोधो विधूतान्धकारोदयः क्षपितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । गुरुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमन्हामयं नायकः ॥' तथा भारवे:--'इह दुरधिगमैः किंचिदेवा- गमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्म- योनिः परम् ॥' एवमन्येषामपि सन्ति । तथा व्याकरणे वर्वाष्टै-अजर्घाः-सस्ति-दर्द्रष्टि- ईट्टे ईर्त्सति-जिह्वायकयिषति-अड्डिडिषतीत्येवमादीनि पदानि न प्रयोज्यानि । काव्यस्य माधुर्यलालित्यविनाशप्रसङ्गात् । तथा क्षपि-मिलि अर्थि-वचि-क्लीवप्रभृतयो धातवो धातु- गणेषु पठिता अपि । सहेश्च परस्मैपदं प्रयोगदर्शनात्प्रयोक्तव्यम् । पदविषयं च यथा पक्ष्मशब्दोऽक्षिरोमस्वभिधानेषु पठितोऽन्यत्रापि दृश्यते । यथा माघस्य–'निसर्गचित्रो- ज्ज्वलसूक्ष्मपक्ष्मणा' इति । एवमन्यदपि कलादिविषये द्रष्टव्यम् । यत्सुजनकविसंनिधा- नाज्ज्ञेयम् । नियतमित्यनेन सुकविसंनिधान एवाभ्यास: कार्य इति नियम इति । नक्तं- दिनमित्यनेन तु यदैव पट्वी बुद्धिः क्षणश्च भवति तदैवाभ्यस्येत्, न पुनर्यथा कैश्चिदुक्तम् "पश्चाद्रात्रे एव' । इति तु कवेः काव्यकरणेऽत्यन्तादराधानार्थम् ॥

पुनः काव्यस्य प्रयोजनान्तरमाह-
स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम् ।
कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात् ॥ २१ ॥

स्फार इति । स्फारो दृढः, स्फुरञ्ञनमनःसु प्रसरन् , अत एवोरुविस्तीर्णो महिमा यस्य कवेः सः। तथा यशः कीदृशम् । हिंमधवलमित्यादि सुगमम् ॥


१. माघश्लोकस्य महामालिनीछन्दः, भारविश्लोकस्य च क्षमाछन्द इति टीकायां
मल्लिनाथ:.
काव्यमाला ।

ननु काव्यादेवंविधयशोभवने प्रमाणाभावाद्देवगृहादिकमेव कारयितव्यमित्येतन्निरस्य न्दृष्टन्तपुरःसरं काव्यकरणे यत्नोपदेशमाह-

अमरसदनादिभ्यो भूता न कीर्तिरश्वरी
भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये ।
तदलममलं कर्तुं काव्यं यतेत समाहितो
जगति सकले व्यासादीनां विलोक्य परं यशः ॥ २२ ॥

अमर इति । सुगमम् । तस्मात्स्थितमेतत्कवेः काव्यकरणादेव परं यशो भवतीति । उक्तं च-'थतः क्षणध्वंसिनि संभवेऽस्मिन्काव्यादृतेऽन्यत्क्षयमेति सर्वम् । अतो मह- द्भिर्यशसे स्थिराय प्रवर्तितः काव्यकथाप्रसङ्गः' ।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः

इति श्रीरुद्रटकृते काव्यलंकारे नमिसाधुविरचितटिप्पणसमेतः प्रथमोऽध्यायः समाप्तः ।

द्वितीयोऽध्यायः ।

शास्त्रस्य काव्यकरणस्य च प्रयोजनमाख्यायेदानीं काव्यलक्षणं पृष्टः सन्नाह -

ननु शब्दार्थौ काव्यं शब्दस्तत्रार्थवाननेकविधः ।
वर्णानां समुदायः स च भिन्नः पञ्चधा भवति ॥ १ ॥

नन्विति । ननुशब्दः पृष्टप्रतिवचने । यथा 'अपि त्वं कटं करिष्यसि । ननु भोः करोमि' इति । शब्दश्चार्थश्च तौ काव्यमुच्यते । कवेः कर्माभिप्रायो वेति शब्दार्थः । कवेः काव्योपयोगिनोः शब्दार्थयोरन्योन्याव्यभिचारादेकतरोपादानेनैव द्वितीये लब्धे द्वितीयो- पादानं काव्ये द्वयस्यापि प्राधान्यख्यापनार्थम् । अन्यथा हि शब्दार्थयोरेकतरोपादाने- ऽन्यतरस्यालंकारैर्विरहितमपि दोषैश्च युक्तमपि काव्यं साधु स्यात् । अद्वयोपादाने न तुल्यकक्षतया शब्दार्थौ द्वावपि काव्यत्वेनाङ्गीकृतौ भवतः । द्वयमेतत्समुदितमेव काव्यं भवतीति तात्पर्यम् । शब्दार्थौ काव्यमित्युक्तम्, अथ शब्दः किमुच्यत इत्याह-शब्द- स्तत्रार्थवाननेकविधो वर्णानां समुदाय इति । तत्रेति शब्दार्थयोर्मध्यात् । शब्दोऽर्थवान् । साभिधेयोऽनेकविधोऽर्थवानिति स्वरूपविशेषणमात्रम् । यथा । कीदृशः शक्रः। वज्री सहस्राक्ष इति । न तु व्यवच्छेदकम् । काव्यलक्षणाख्यानेनैव निरर्थकस्य निरस्तत्वात् । कीदृशः शब्दः। वर्णानामकारादीनां समुदायः । वर्णानामिति बहुवचनमतन्त्रम् । तेनैकवर्णो द्विवर्णश्च शब्दः सिद्धो भवति । सोऽपि संभवतः कियद्भेद् इत्याह--अनेकविधः । तद्यथा । कश्चिव्यक्तैकार्थावयवः। यथा घट इति । अत्र हि घकारादयो: वर्णा व्यक्ताः प्रकटाः संभूय कुम्भाख्यमेकमर्थमाहुः। कश्चिद्वक्तपृथगर्थावयवः । यथा एति पचतीति वा । अत्र हि एकारादयो वर्णा व्यक्ताः पृथगर्थाश्च। तथापि हि धातुना क्रियाभिधीयते प्रत्य- येन तु कर्ता । कश्चिदव्यक्तैकार्थावयवः । यथा संपदादित्वात्किपि कृते ‘अवनं ऊः’ इति

{
२ अध्यायः]
काव्यालकारः ।

पदम् । अत्र त्वकारवकारौ कृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः। कश्चिदव्यक्तपृथगर्थावयवः । यथा ‘ऐः’ इति क्रियापदम् । अत्र हि आकारैकारौ पूर्ववदे- कीभूतौ सकारश्च कृतादेशत्वादव्यक्तीभूतः पृथगर्थश्च । यत ऐकार आगतिक्रियासाह सकारो युष्मदर्थे कर्तारमेकत्वं चेति ।चतुर्भेर्दत्वादनेकविद्यातवं । यदि वा द्रच्वजाति- क्रियागुणवाचित्वेन चातुर्विध्यम् । अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारभेदेन शब्दस्याने- कविधत्वमाहुः । यदि पुनः पञ्चधेत्युत्तत्पदापेक्ष्यानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात् । अनेनैवोक्तार्थत्वादिति । तं चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिङन्तरूपतया द्विभेदमाहुः केचिच्चतुर्धेति । तह्वद्यं निरसितुमाह-स च भिन्नः पञ्चधा भवतीति । स चेति चकारः पुनरर्थे । ततश्र्वश्यमर्थः। स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्था- पितः सन्पञ्चधा भवति । ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीयलक्षणाः पुरो भङ्गयन्तरेण वक्ष्यन्ते । अथ ये चतुरधेर्त्याहुस्तेषामव्याप्तिदोषं प्रचिकटयिषुराह--

नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम् ।
तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु ॥ २ ॥

नामेति । वस्तुवाचि पदं नाम । क्रियाप्रधानं तिङन्तमाख्यातम् । नामाख्यातयोः समुच्चयाद्यर्थप्रख्यातिनिमित्तं निपाताः । क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः । चशब्द एवार्थे । इति परिसमाप्तौ । एत एव चत्वारः शब्दविधा इति येषां सम्यङ् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः । तुरवधारणे भि- न्नक्रमः । सप्तमीसंभावने । नैव संगृहीता भवन्तीति संभावयामि । यतस्तैरुपसर्गेष्वन्त- भार्व: कृतः स चायुक्तो विद्यते । ह्युपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथग्व्यापारभेदः। तथाहि-'वृक्षमभिविद्योतते विद्युत्' इति विद्युद्व्रक्षयोक्षयोर्लक्ष्यलक्षणसं- बन्धोऽभिना द्योत्यते । उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव क्रियते । तथा कार्य- भेदोऽपि तेषां दृश्यते । यथा घत्वणत्वादिकार्यस्योपसर्गा एव निमित्तम् । द्विर्वचनादि- कस्य तु कर्मप्रवचनीया एवेति । तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति कथमिवोपसर्गेष्वेषामन्तर्भावः । नन्वव्ययानि स्वरादीनि भेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम् । स्वरादीनां स्वर्गादिमत्वभूतार्थवाचकत्वेन नामस्वेवान्तर्भावात् । यदि वा नैरुक्तानामव्ययानि निपात एवेति निपातग्रहणेन तेषां संग्रहः। गतयोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम् । ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिक्ता विद्यन्त इति कथमुक्तं पञ्च-

धेत्याशङ्कयाह-

नाम्नां व्टत्तिर्द्वेध भवति समासासमासभेदेन ।
व्टत्ते: समासवत्यास्तत्र स्यू रीतयस्तिस्त्र ॥ ३ ॥

१०
काव्यमाला ।

नाम्नामिति । नाम्नां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति । तयोरपिं प्रकार विशेषमाह--तत्र तयोर्दूयोर्मध्यात्समासवया वृत्तेस्तिस्रो रीतयो भवन्ति । रीतिर्भङ्गि- विच्छित्तिरिति पर्यायाः । कास्ता इत्याह

पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः ।
लघुमध्यायतविरचनसमासभेदादिमास्तत्र ॥ ४ ॥

पाञ्चालीति । चः समुच्चये । इति समाप्तौ । एतास्तिस्र एवेत्यर्थः । नामत इत्यनेन नाममात्रमेतदिति कथयति । न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः। अतिप्रसङ्गात् । तर्हि केन विशेषेण तिस्र इत्याह-लघुमध्येत्यादि । लघु मध्यमायतं च विरचनं यस्य स मासस्य तभ्देदात् । तत्रेत्युत्तरत्र योज्यते । अनियमै प्राते नियमार्थमाह-

द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत् ।
शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥ ५ ॥

द्वित्रिपदेति । द्वे त्रीणि वा यस्यां पदानि । द्वित्रिग्रहणस्योपलक्षणार्थत्वाच्चत्वारि वा समासवन्ति यस्यां सा पाञ्चाली रीतिर्भवति । यस्यां तु द्वितयादारभ्य पञ्च सप्त वा यावत्सा लाटीया । पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम् । यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति । यावतः कर्तुं शक्तोति तावन्त इत्यर्थः । सा गौडीया । नन्वाख्यातेऽपि पचति प्रपचतीति वृतिद्वैविध्यं कथं न स्यादित्यत आह

आख्यातान्युपसर्गेः संसृज्यन्ते कदाचिदर्थाय ।
वृत्तेरसमासाया वैदर्भा रीतिरेकैव ॥ ६ ॥

आख्यातानीति । आख्यातानि तिङन्तक्रियापदान्युपसर्गेः सार्ध संसृज्यन्ते, न तु समस्यन्ते । सुप्सुपेत्यधिकारात् । किं नित्यमेव । न । कदाचित्कचिदपि। किमर्थमित्याह अर्थाय । यत उक्तम्—‘धात्वर्थं बाधते कश्र्वित्कश्र्वित्तमनुवर्तते । तमेव विशिनट्थन्य उप- सर्गगतित्रिधा । तत्र बाधते यथा–प्रहरति प्रतिष्ठते इत्यादि । अनुवर्तते यथा–प्रहन्ति अभिहन्ति । विशिनष्टि यथा-प्रपचतीत्यादि । इदानीमसमासाया वृत्ते रीतिमाह--वृत्ते रसमासायाः समासरहितपदवृत्तवैदर्भीं नाम रोतिरेकैव । एतोश्च रीतयो नालंकाराःकिं तर्हि शब्दाश्रया गुणा इति । पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानीं वाक्यस्य लक्षणं कर्तुमाह

वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् ।
समुदायः शब्दानामेकपराणामनाकाङ्कः ॥ ७ ॥

वाक्यमिति । तत्रेति पञ्चविधशब्दमध्यादन्यतरबित्रादिभेदानां समुदायो वाक्यम् ।
२ अध्यायः]
११
काव्यालकारः ।

नतु नामादीनां पञ्चानामेव युगपत्सद्भावे । कीदृशां शब्दानाम् । परस्परं सव्यपेक्षवृत्तीनाम् । अन्योन्यं साकाङ्क्षव्यापाराणाम् । न त्वेवंविधानां यथा—‘आषाढी कार्तिकी ! मासी वचा हिङ्गु हरीतकी।' पश्यतैतन्महच्चित्रमायुर्मर्माणि कृन्तति ॥' तथा एकपराणाम्। एकं वस्तु साधयितुमुद्यतानामित्यर्थः । तथा अनाकाङ्क्षः । साकाङ्क्षश्चेन्न भवति । यस्मादाख्यातं विना शब्दसमुदायः साकाङ्क्षो भवति । तमपेक्षत इत्यर्थः । अथ वाक्यगुणानाह

अन्यूनाधिकवाचकसुकमपुष्टार्थशब्दचारुपदम् ।
क्षोदक्षममेक्षूणं सुमतिर्वाक्यं प्रयुञ्जीत ॥ ८ ॥

अन्यूनेति । शब्दाश्च ते चारुपदानि च शोभनपदानि च शब्दचारुपदानि, ऊनानि चाधिकानि चोनाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधिकानि, तानि च तानि वाचकानि च सुक्रमाणि च पुष्टार्थानि च शब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्यं प्रयुञ्जीतेति संबन्धः । तत्रान्यूनग्रहणाद्यत्र कंचिच्छब्दं विना दुष्टार्थप्रतीतिर्विवक्षितार्थाप्रतिपत्तिरेव वा भवति तन्न्यूनपदं वाक्यं निरस्तम् । यथा—‘संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम् ॥' अत्र हि धनशब्दादनन्तरं यावत्कार्यशब्दो न प्रयुक्त्तस्तावत् ‘धनैः किमिति परहितानि कुरुध्वम्’ । मा कुरुत इति दुष्टोऽर्थः प्रतीयते । विवक्षिताथप्रतीतिर्यथा — 'सीसपडिच्छियगंगं पणमिय संझं नमह नाहं’। अत्र ‘संझं' शब्दादनन्तरं ‘तत:' शब्दमन्तरेण न ज्ञायते किं 'प्रणम्य संध्यां ततो नाथं नमत', आहोस्वित् ‘प्रणतसंध्यं नाथं नमत’ इति । निशब्दग्रहणाद्यत्र विनापि पदमसाधारणविशेषणोपादानात्तदनुरूपकारकप्रयोगाद्वा ।विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव । यथा -‘स वः पायात्कला चान्द्री यस्य मूर्ध्नि विराजते । गौरीनखाग्रधारेव भग्नरूढा कचग्रहे ॥’ अत्र ह्यसाधारणविशेषणैः शंभुरित्यनुक्तमपि लभ्यते । अनुरूपकारकप्रयोगात्पदार्थप्रतीतिर्यथा- 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥' अत्र छेदसेकालंकारा अनुक्ता अपि परश्वाद्युपादानात्प्रतीयन्ते । नहि तेषां छेदादेरन्यो व्यापार इति । अधिकग्रहणाद्यत्र शब्दान्तरेणोक्तेऽप्यर्थे पुनस्तदर्थपदं प्रयुज्यते तन्निरस्तम् । यथा—‘स्फारध्वानाम्बुदालीवलयपरिकरालोकनं प्रेमदाम्नोः' इत्यत्रालीशब्देन मेघानां बाहुल्यं प्रतिपादितमिति तदर्थौ वलयपरिकरशब्दौ निष्प्रयोजनाविति । निग्रहणादधिकमात्र साध्वेव । यथा— 'नादेन यस्य सुरशत्रुविलासिनीनां काञ्च्यो भवन्ति शिथिला जघनस्थलेषु' । अत्र हि काञ्च्यास्तत्स्थानत्वादेव जघनस्थले लब्धे तदुपादानमधिकमात्रमिति । वाचकग्रहणमवाचकनिवृत्त्यर्थम् । यथा-‘लावण्यसिन्धुरपरेव हि केयमत्र यत्रो-


१. ‘अक्षूणहेतोरिव पांसुतल्पान्’ इति विक्रमाङ्कदेवचरितम् (०४०). ‘अक्षुण्णम्’

इति पाठः सम्यग्भाति.
१२
काव्यमाला ।

त्पलानिं शशिना सह संप्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥’ अत्र शशिशब्देन मुखम् , उत्पलशब्देन नेत्रे, द्विरदकुम्भाभ्यां स्तनौ, कदलिकाण्डशब्देनोरू, मृणालदण्डशब्देन बाहू कवेर्विवक्षितौ । न च शब्दास्तथा वाचकाः, न च मुखादिषु शशिप्रभृतीनि पदानि यौगिकानि रूढानि वेत्यवाचकान्येव। उपमेयपदाप्रयोगाच्च रूपकभ्रान्तिरपि नास्ति । तथा दशरथ इति वक्तव्ये पङ्गिरथशब्दोऽप्यवाचकः संज्ञाशब्दत्वात्तस्य । न च दशसंख्यार्थो रथार्थो वा घटते । येन यौगिकरूढपदं स्यात् । तथा आम्रदेवादिषु चूतामरादयः शब्दा अवाचका इति । सुक्रमप्रहणं दुष्टक्रमनिवृत्यर्थम् । यथा-'वदन्त्यपर्णामिति तां पुराविदः’ इत्यत्र हि इति शब्देन पुराविदां संबन्धः, न त्वपर्णायाः । अपर्णायास्तु संबन्धे द्वितीया न स्यात् । यथा-‘क्रमादमुं नारद इत्यबोधि सः’ इत्यादौ इतिशब्दो हि वस्तुस्वरूपमात्रमवस्थापयतीति । लिङ्गार्थमात्रे प्रथमैव न्याय्यां न द्वितीया । क्वापि च शब्दमात्रप्रतिपादनेन प्रथमापि न भवति । यथा —‘गवित्ययमाह’ इति । पुष्टार्थग्रहणमपुष्टार्थनिवृत्यर्थम् । एकशब्द प्रतिपाद्यार्थे निरभिप्रायबहुशब्दप्रयोगादपुष्टार्थता जायते । यथा –‘पातु वो गिरिजामाता द्वादशार्धार्धलोचनः । यस्य सा गिरिजा माता स च द्वादशलोचनः ॥' इत्यत्र न त्रिलोचनशब्दह्वदशार्धार्धलोचन इत्यादिभिः शब्दैरधिकोऽर्थः प्रतिपाद्यत इत्यपुष्टार्थता । शब्दग्रहणमपशब्दनिरासार्थम् । अपशब्दनिरासश्च यद्यपि व्युत्पतिद्वारेणैव कृतस्तथापि महाकवीनामप्यपशब्दपातदर्शनात्तन्निरासादरख्यापनाय पुनरभियोगः । तथाहि पाणिनेः पातालविजये महाकाव्ये—‘संध्यावधूं गृह्य करेण’ इत्यत्र गृह्येति क्त्वो ल्यबादेशः। तथा तस्यैव कवेः—‘गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः। अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुं करोति ॥' इत्यत्र ‘पश्यती' इदं लुप्तन्ती’ नकारं पदम् । तथा च भर्तृहरेः—'इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते’ इत्यत्रात्मनेपदम्। यथा वा कालिदासस्य–‘अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥’ इत्यत्र हि अनाराध्येति भिन्नकर्तृ पूर्वकाले क्त्वा । यस्मादाराधनस्य राजा कर्ता भवनस्य प्रजेति । यथा च भारवेः–‘गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः।' इत्यत्रात्मनेपदमस्वाङ्गे । एवमन्येषामपि। चारुप्रहणं बर्बर्ष्टोत्यादिदुःश्रवशब्दनिवृत्त्यर्थमिति । यथैवमेवंगुणयुक्ते काव्ये प्रसादगुणयोगा प्रसाद एव काव्ये गुणः समाश्रितो भवति, न तु गाम्भीर्यमित्याह--क्षोदक्षमं प्रेरणसहं वाक्यं प्रयुञ्जीत । गाम्भीर्ययुतमिति तात्पर्यार्थः किमेतावद्भणमेव वाक्यमित्याह अक्षूणमिति । समस्तदोषत्यागात्समस्तगुणसंग्रहाच्च परिपूर्णम् । एतेन ‘असमर्थमप्रतीतं विसंधि’ इत्यादि वक्ष्यमाणदोषत्यागाच्च वाक्यस्य प्रयोगार्हत्वमावेदितम् ॥ अथ पूर्वत्रासंगृहीतवाक्यगुणप्रतिपादनार्थमाह-

रचयेत्तमेव शब्दं रचनाया यः करोति चारुत्वम्।
सत्यपि सकलयथोदितपदगुणसाम्येऽभिधानेषु ॥ ९ ॥

 रचयेदिति । तमेव शब्दं विरचयेत् । सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूनादिकैः साम्ये समानत्वे सत्यपि विद्यमानेऽप्यभिधानेषु । नामसु मध्ये रचनायाः शब्दसंदर्भरूपा याश्चारुत्वं सौन्दर्यं करोति ।।

 किमिति चारुत्वापादकं शब्दं रचयेदित्याह -

  रचनाचारुत्वे खलु शब्दगुणः संनिवेशचारुत्वम् ।
  तर्वायुर्वेवर्षे तरुपतिरसंकटैव मुने ॥ १० ॥


रचनेति । खजुर्यस्मादर्थे । यतो रचनाचारुत्वे गुम्फ्सौन्दर्ये सति संनिवेशः शब्दानां संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्वलक्षणो यः शब्दगुणः स भवतीति । तत्रोदाह- रणं यथा-तरूणामाली पहिरुर्व्येव महत्येव हे ऋषे मुने । एतदचारुरचनं वाक्यम् । एतत्समानार्थे चारुरचनं त्विदम् । यथा-तरुपङ्किरसंकटैव मुने । अत एवंविधमेव वाक्यं प्रयोज्यम्, न त्वाद्यसममिति ॥ वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह-

वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि ।
भाषाभेदनिमित्तः षोढा भेदोऽस्य संभवति ॥ ११ ॥

वाक्यमिति । वाक्यं च द्विविधं भवति । कथम् । एकं गद्यमुत्कलम् । अन्यच्छ- न्दोगतं छन्दोनिबद्धम् । भूयस्तथापि भाषाभेदात्षोढा । भेदो वाक्यस्य संभवतीति । घोढेत्यनेन यदुक्तं कैश्चिद्यथा -‘प्राकृतं संस्कृतं चैतदपभृश इति त्रिधा’ इत्येतन्निरस्तं भवति ॥ कास्ता भाषा इत्याह

प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च ।
षष्ठोऽत्र भूरिभेदो देशविशेषादपभृशः ॥ १२ ॥

प्राकृतेति । सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजो वचनव्या- पारः प्रकृतिः । तत्र भवं सैव वा प्राकृतम् । ‘आरिसवयणे सिद्धे देवाणं अद्धमागहा बाणी’ इत्यादि वचनाद्वा प्राक्पूर्वं कृतं प्राकृतं बालमहिलादिसुबोधं सकलभाषानिबन्ध- नभूतं वचनमुच्यते । मेघनिर्मुक्तजलमिवैकस्वरूपं तदेव च देशविशेषात्संस्कारकरणाच समासादितविशेषं सत्संस्कृतार्थोत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादि व्याकरणोदितशब्दलक्षणेन संस्करणात्सं- स्कृतमुच्यते । तथा प्राकृतभाचैव किंचिद्विशेषलक्षणान्मागधिका भण्यते । तच्चेदं यथा- रसयोर्देशौ मागधिकायाम् । रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः । यथा- सुरा शुला, सरसी शलशी इत्यादि । तथा एत्वमकारस्य सौ पुंसि । यथा-एस पु रिसो, एशे पुलिशे इत्यादि । पुंस्येवैत्वम् । तेन तं शलिलं । तथा अहं वयमोईगे आ- देशः। यथा-हगे संपत्ते, हगे संपत्ता । तथा जय्ययोर्यकारो भवति । यथा-य्याणदिय्याणवादी जाणइ जाणवदेयस्य च । अवय्यं मयं विप्याहले। अवद्यं मद्य विद्याधरः । तथा क्षस्य कोऽनादौ । यथा-यश्के लश्कसे यक्षो राक्षस इति । अनादावित्येव । क्षयजलधरः खयय्यलहले इति न स्यात् । स्कः प्रेक्षाचक्ष्योः । प्रेक्षाचक्ष्योर्धात्वोः क्षस्य स्कादेशः । यथा-पेस्कदि आचस्कदि। तथा छस्य श्चो भवति । यथा-पिश्चिले आवण्णवबले। तथा पशोः संयोगस्थयोस्तालव्यशकारः । यथा-विश्नः विहस्पदी कास्यगाल । अर्थस्थयोः थस्य स्तादेशः । यथा-एसे अस्ते एषोऽर्थः, समुपस्तिदे समुपस्थितः । तथा अण्यन्यव्वीनां ओ भवति । यथा-ज । अबली अञ्जलिः । प्य। पुत्रकम्मे पुण्यकर्मा, पुजाहं पुण्याहम् । न्यस्य च अभिमत्रुः अभिमन्युः, क अका कन्यका । बजेः कृतादेशस्य वव्वद वाइ। तथा तस्य दकारोऽन्ते । यथा मालेदि होदि व्याणदि इत्यादि । अन्यल्लक्षणं ग्रन्थान्तरालक्ष्याच्च ज्ञेयमिति । तथा प्रा कृतमेव किचिद्विशेषात्पैशाचिकम् । यथा णनोर्नकारः पैशाचिक्याम् । यथा-आगंनूनय नमतीत्यादि । तथा दस्य वा तकारः । यथायतनं वदनम् । प्राकृतलक्षणापवाद धार। यथा टस्य न डकारः । यथा-पाटलिपुत्रम् । तथा पस्य न वकारः गया पदीपो, अनेकपो। तथा कगचजतदपयवानामनादौ यथाप्रयोगं लोपः स्वरशेषता च न कर्तव्या। यथा क्रमेण-आकाशं, मिर्गको, वचनं, रजतं, वितानं, मदनो, सुपु रिसो, दयालू, लावणं । एवं सुको, सुभगो, सूची, गजो, भवति, नदी इत्यादि च । तया सवयफमाना हो न भवति । यथा-मुख मेघो रयो विद्याधरो विफलं समा. इत्यादि । तथा थठयोऽपि न भवति । यथा-पथम, पृथुवी, मठो, कमठो। तथा इस्व मो भवति । यथा-यनकोसल, राजा लपित। तथा हृदये यस्य पः। हितपकं । तथा सर्वत्र तकारो न विक्रियते। एति विवमित्यादिषु । इत्यादयोऽन्येऽपि प्राकृतवि हिता व्यजनादेशा न क्रियन्ते ते च वृहत्कथादिलक्ष्यदर्शनाज्ोया इति । सूरसेन्यपि पाहतमाव । वेवलमयं विशेषः । यथा सूरसेन्यामस्वसंयोगस्यानादौ तस्य दो भवति क्या-सदो, दौसादि, होदि, अन्तरिदमित्यादिषु । अस्वसंयोगस्येति किम् । मत्तो, सुनो। स्वाइमात् निच्चिन्दो, अन्देउरमिति स्थादेव । अनादावित्येव । तेन तदे स्वादौ न भवति । तथा यस्य य्यो भवति । यथा लक्ष्यम्-अय्यउत्त, पय्याकुली कदाद । वचा लक्ष्यमित्येव । तेन कज्जपरवसो, वज्जकज्ज इत्यादौ न भवति । इह सध्यमां को बा भवति । इध, होध, परित्तायध । पक्षे इथ, होह, परित्तायह । तथा पूर्वस्व पुरवो वा । यथा-न कोवि अपुरवो । पक्षे अपुव्वं पदं । तथा कय करिय गङ्ख्य मच्छिय इति क्त्वान्तस्यादेशः। तथा एदु भवं, जयद् भवं, तथा आमन्त्रणे भयवं कुमुमारह इत्यादि । तथा इनः आ वा । यथा--भो कंचुइया । अतश्च । भो वयस्सा, मो वयस्स । तथा इलोप इदानीमि । यथा-किं दाणि करइस्सं । निलज्जो दाणि सो जणो। तथा अन्त्यान्मादिहेतोणों भवति । यथा-जुतण्णिम, किण्णिमं, एवण्णदें। यथा प्रयोगमित्येव । तेन कि एत्वं करइसं । तदस्ता भवति । यथा.ता जाव पविसामि । तथा एवार्थे य्येव । यथा-मम व्येव एकस्स। हंजे चेट्याहाने। हंजे चतुरिए। हीमा णहे निर्वेदविस्मययोर्निपातः । यथा -हीमाणहे पलिस्संता हगे एदिणा नियविहिणो दुव्विलसिदेण। हीमाणहे जीवंतवच्छा मे जनणी । णं निपातो नन्वर्थे । यथा-णं भणाभि। अम्महे हर्षे निपातः । हीहीभौ विदूषकाणां हर्षे । शेषं प्राकृतसमं द्रष्टव्य मिति । तथा प्राकृतमेवापभ्रंश: । स चान्यैरुपनागराभीरग्राम्यत्वभेदेन त्रिधोक्तस्तन्नि रासार्थमुक्तं भूरिभेद इति । कुतो देशविशेषात्कारणात् । तस्य च लक्षणं लोकादेव सम्यगवसेयम् । सामान्यं तु किंचिदिदम् । यथा न लोपोऽपत्रंशेऽधोरेफस्य । यथा प्रखुरभ्रायरवघ्रेणेत्यदि । तद्वदभूतोऽपि क्काप्यधो रेफः क्रियते । यथा- व्राचालउव्रच यथा- व्रचउक्राखरूखीत्यादि । तथोदन्तस्य दकारो भवति । यथा-गोयुगंजिह्मलिदुचा- रितु इत्यादि । तथा ऋतः स्थाने ऋकारो वा भवति । यथा-तृणसमुगणिजईं । पक्षे तणं इत्यादि लक्ष्यादवसेयम् । व्यत्ययो बहुलं भाषालक्षणस्य । यथा-थहकारयोः सूर सेन्यां धत्वमुक्तं मागध्यामपि भवति । आभीरीभाषा अपभ्रंशस्था कथिता क्वचिन्मा- गध्यामपि दृश्यते । सूरसेन्यामिदानींशब्दे इलोप उक्तः शुद्धप्राकृतेऽपि भवति । तथा - कगचजतदपयादीनां पैशाचिक्यां स्वरशेषत्वाभावोऽभिहितः। खघधफभादीनां हत्वाद्य भावश्च सूरसेन्यामपि भवति । इत्याद्यन्यदपि सांकर्यं महाकविलक्ष्यादवसेयमिति । विशेषतस्तु भाषालक्षणं प्रन्थान्तरादवसेयमिति ॥

एवं शब्दलक्षणं गुणदोषांश्चाभिधायेदानीं तस्यालंकारान्विवक्षुराह-

वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा परं चित्रम् । शब्दस्यालंकाराः श्लेषोऽर्थस्यापि सोऽन्यस्तु ॥ १३ ॥

वक्रोक्तिरिति । तथाशब्दः समुच्चये । अन्यैरनुक्तं चित्रं शब्दालंकारमध्ये समुची यते । परमुत्कृष्टमपरं वा । अन्यदित्यर्थः । शब्दस्येत्यर्थनिवृत्यर्थम् । अतश्च कश्चिदा शङ्कते--शब्दालंकार एवायं श्लेषो न त्वर्थालंकारोऽपीति तं प्रत्याह-श्लेषोऽर्थस्यापीति किमयमेव श्लेषोऽर्थस्यापि नेत्याह-सोऽन्यस्तु । तुरवधारणे । सोऽन्यादृक्ष एवेत्यर्थः ।

तेन यदन्यैरभेदेन श्लेषलक्षणमवादि तदयुक्तमित्युक्तम् । नन्वलंकारौऽलंकार्याद्भिन्नो

दृष्टः । यथा पुरुषात्कटकादयः। न चैवमत्र भेदमवगच्छाम इति सत्यम्। विद्यत एव भेदः। यथा—‘किं गौरि मां प्रति रुषा’ इति शब्दसमुदायोऽलंकार्य एव। तस्य यद्भ ड्गयन्तरेण व्याख्यानं सोऽलंकारः । अनुप्रासेऽपि प्रथमोक्ता वर्णा आवृत्ताश्चान्यो- न्यमलंकुर्वते । यथा हि--द्वॉ साधू संगतौ परस्परमलंकुर्वाते इति । एवं यमके श्लेषे च द्रष्टव्यम् । चित्रेऽपि स्पष्टो वर्णक्रमोऽलंकार्यो भङ्गयन्तरकृतस्त्वलंकार इति ॥ यथोद्देशं निर्देश इति पूर्वे वक्रोक्तिलक्षणमाह-

वक्रा तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः । वचनं यत्पदभड्गैर्ज्येया सा श्लेषवक्रोक्तिः ॥ १४ ॥

वक्र प्रतिपादकेन तस्मादुत्तरवचनादन्यथा प्रकारान्तरेणोक्तम् । तदन्यथोक्तं व्या चष्टे वक्ति चान्यथा । तस्योक्तस्योत्तरं ददातीति तदुत्तरदः । यद्वचनं यद्वाक्यम् । कैर्याचष्टे पदभीः। पदखण्नडयेत्यर्थः । सा श्लेषवक्रोक्तिज्ञेया । वक्रोक्तिस्तु द्विविधा, श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तल्लक्षणयोश्च वैलक्षण्यानैकं लक्षणमस्तीति भेदेनाभि धानमुपपन्नम् ॥ तत्रोदाहरणमाह

कि गौरि मां प्रति रुषा ननु गौरहं किं
कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् ।
जानाम्यतस्त्वमनुमानत एव सत्य
मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ११ ॥

किमिति । इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति । क
धम् । प्रणयकुपितां गौरीं शंभुरनुनयनह--हे गौरि उमे, मां प्रति मामुद्दिश्य किं
तव रुषा रोषेण। तत्प्रसीदेत्यर्थः । एतदुत्तरदायिनी सान्यथा पदभीराह—ननु गौ.
रहं किम् । ननुरक्षमायाम् । किमहं गौस्त्वया कृत यद्रौरित्यामन्त्रयसे । कां
प्रति। मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति । पुनः शंभुहअतोऽस्माद च
नुमानतोऽनुमानाद्वऋवचनलक्षणान्मयि विषये त्वं कुप्यसीत्यहं जान। भूयो भवान्याह-
लमनुमानत एव सत्यम् । न उमा अनुमा तस्या एव नतः । अस्मदनमनं केन तव।
इदानीं काकुवक्रोक्तिलक्षणमाह--

विस्पष्टं क्रियमाणादक्लिष्टा स्वरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ १६ ॥ विस्पष्टमिति । यत्र स्वरविशेषादर्थान्तरप्रतीतिर्भवति । कीडशात् । विस्पष्टं स्फुटं क्रियमाणदुच्चार्यमाणात् । कीदृशी अर्थान्तरप्रतीतिः । अक्लिष्ट कल्पनारहिता सा

शल्यमपि स्खलदन्तः सोढं शक्येत हालहलदिग्धम् । धीरैर्नपुनरकारणकुपितखलालीकदुर्वचनम् ॥ १७ ॥ शल्यमिति । इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह--आ- स्तामन्यत् । शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघट्नां कुर्वाणं सोढं क्षन्तुं श क्येत । कीदृशम्। हालहलेन विषेण दिग्धं लिप्तम् । धीरैधेयपेतैर्ने पुनरकारणकुपित- खलालीकदुर्वचनमित्येकोऽर्थः । एतदेव वाक्यं काका स्वरविशेषेण वदन्समाश्वासयति यथा शल्य अषि स्खलदन्तः सोढं शक्येत धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्। १. उदाहृतोऽयं श्लोकः सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन. २ अध्यायः काव्यालंकारः । यदि शल्यमपि सोडुं शक्यते तदा दुर्वचनं सुसहमेवेत्यर्थः । पूर्वपक्षे खलदुर्वचनस्य दु:- 'सहतोक्ता, द्वितीये तु सुसहतेति भेदः ॥ अथानुप्रासलक्षणमाह- एकद्वित्रान्तरित व्यञ्जनमविवक्षितस्वरं बहुशः । आवय॑ते निरन्तरमथवा यदसावनुप्रासः ॥ १८ ॥ एकेति । यद्यञ्जनं बहुशो बहून्वारानावर्त्यते । कीदृशम् । एकद्वित्रान्तरितम् । एकेन द्वित्रैर्वा व्यञ्जनैरन्तरितं व्यवहितम् । किं व्यवहितानुवर्तनमेवानुप्रासो नेत्याह- निरन्तरमथवा । एतेनैकव्यञ्जनश्लोकानामनुप्रासतोक्ता । व्यञ्जनग्रहणं स्वरनिरासा- र्थम् । ननु स्वरनिरासे कृतेऽनुप्रासस्याभाव एव स्यात् । स्वररहितस्यावृत्तेर मुपलम्भा- दित्याह-अविवक्षितस्वरम् । अविवक्षिताः स्वरा यत्र तथा । स्वरचिन्ता न क्रियत इत्यर्थः । बहुशोग्रहणादेकावृत्तिमात्रेण नानुप्रासः । किं तर्हि । एकद्वित्रान्तरितमनेक- वारानावय॑ते ततोऽनुप्रास इति ॥ सामान्येनानुप्रासलक्षणमभिधायेदानीमस्यैव भेदानाह- मधुरा प्रौढा परुषा ललिता भद्रेति वृत्तयः पञ्च । वर्णानां नानात्वादस्येति यथार्थनामफलाः॥ १९ ॥ मधुरेति । अस्यानुप्रासस्य पञ्च वृत्तयो भवन्ति । कुतः।वर्णानां व्यञ्जनानां नानात्वात्। ब्य अनानामावृत्त्यानुप्रासस्योक्तत्वाद्वर्णानामित्युक्तेऽपि व्यञ्जनानामिति गम्यते । कास्ताः । मधुरा, प्रौढा, परुषा, ललिता, भद्रा । इतिशब्दः परिसमाप्त्यर्थः । एता एव, न त्वष्टौ तिस्रो वा । तथा ह्यष्टौ हरिणोक्ताः । यथा-'महुरं फरुसं कोमलमोजस्सि निद्रुरं च ललियं च । गंभीरं सामण्णं च अद्धभणिती उनायच्चा ॥' अत्रौजस्विनिष्ठ भीराणां न तथा भेद इत्येकतरोपादानमेव न्याय्यम् । तथा वृत्तीनां मिश्रता सामान्यम् । तच्चा- नुक्तमपि लभ्यते । इत्येताः पञ्चैव । तथान्यैाम्या परुषोपनागरिकेत्युक्तं तत्र त्वसंग्रह एवेति । कीदृश्यस्ताः । यथार्थनामफलाः सान्वयनामिकाः । कुतः । इति हेत्वर्थे । सा च माधुर्यान्मधुरा, प्रौढत्वात्प्रौढा, इत्यादि हेत्वर्थो द्रष्टव्यः ।। इदानीमासां लक्षणमाह । तत्र मधुरायास्तावत् - निजवर्गान्त्वैवाः संयुक्ता उपरि सन्ति मधुरायाम् । तद्युक्तश्च लकारो रणौ च द्वत्वस्वरान्तरितौ ॥ २० ॥ निजवर्गान्त्यैरिति । मधुरायां वाः कचटतपवर्गवर्णा उपर्युपरिष्टात्संयुक्ताः सहिताः सन्ति विद्यन्ते। कैरित्याह-निजवर्गान्त्यैाणनमैवर्णैः । तथा तद्युक्तस्तेन लकारेण युक्तो लकारः । रणौ च रेफणकारौ च । कीदृशौ । ह्रस्वस्वरेणान्तरितौ व्यवहितौं भ- वतः । नन्वेकव्यञ्जनावृत्तिरनुप्रासलक्षणमुक्तम् , तत्किमिह बहुवर्णसद्भाव उच्यते। सत्यम् । बहुत्वाद्वर्णानां बहवोऽनुप्रासा अपीति न दोषः । एतेषां च वर्णानां युगपत्प्रयोग एव मधुरा वृत्तिरित्येव न द्रष्टव्यम् । किं तर्हि । एतेषां वर्णानां मध्यदन्यतमवर्णैरर्नुप्रासे म धुरा वृत्तिरिति ।  किमविशेषेणैते प्रयोक्तव्याः । नेत्याह-

तत्र यथाशक्ति रणौ द्विस्त्रिर्वा युक्तितो लकारं च ।
पञ्चभ्यो न कदचिद्वर्ग्यानूर्ध्व प्रयुञ्जीत ॥ २१ ॥

 तत्रेति । तत्र तेषु वर्णेषु मध्ये रणौ यथाशक्ति यवतोः प्रयोगकरणे सामर्थ्यमस्ति तावत्प्रमाणौ प्रयोक्तव्यौ । माधुर्यलाभात् । युक्तितः संयोगाल्लकारं द्विखिर्वा प्रयुञ्जीत । वर्ग्वोस्तु पञ्चभ्य ऊर्ध्व्मधिकं न कदाचनापि प्रयुञ्जीत । माधुर्यभङ्गप्रसङ्गादित्यर्थः । एतदुदाहरणमाह

भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लिलोल्लपिनि गच्छासि तत्कि त्वदीयं मे ॥ २२ ॥
अनणुरणन्मणिमेखलमविरतशिञ्जानमज्जुमज्जिरम् ।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ २३ ॥ (युग्मम् )

 भणेति। अनण्विति । कश्चित्परमहिलां निजदयितगृहं व्रजन्तीं वीक्ष्याह--भण वद त्वमेव हे तरुणि यदि त्वं निजदयितमन्दिरं व्रजसि तत्किम्। त्वदीयं परिसरणं में निष्प्रयो जनमेव रणरणकं हृदयाकुठत्वं कुरुते । आनन्दस्यन्दि हर्षकारि सुन्दरं रम्यमिन्दुवन्मुखं यस्याः सामन्यते । तथा सल्लीलया सुविलासेनोल्लपितुं वक्तुं शीलं यस्याः सा चाम- न्यते । तथारुणचरणे लोहितक्रमे । कीदृशं परिसरणम् । अनणु तारं रणन्ती शब्दा यमाना मणिमेखला रत्नरशना यत्र तत् । तथाविरतं शिञ्जनानि रणन्ति मनूनि मधु राणि मीराणि चरणाभरणानि यत्र तत् । लक्षणं तु स्वधिया सर्वमायोज्यम् । अथ प्रौढामाह

अन्यटवर्गान्मुक्त्वा वर्षीयणा उपरि रेफसंयुक्ताः
कपयुक्तश्च तकारः प्राढाया कस्तयुक्तश्च ॥ २४ ॥

 अन्यटवर्तीनिति । प्रौढायो वृत्तौ वग्र्याः कादयो यकारणकारौ चोपरिभागे रेफेणे संयुक्ता भवन्ति । किं कृत्वा। अन्त्यान् अणनमान् टवर्गे च मुक्त्वा विहाय । तथा ककारपकाराभ्यामुपरिभागे तकारश्च युक्तो भवति । च: समुच्चये । तथा ककारस्तक रेणोपरिभागे संयुक्त इत्यर्थः । तत्रदमुदाहरणम्---\

कार्याकार्यमनायैरुन्मार्गनिरर्गलैर्गलन्मतिभिः।
नाकण्यंते विकणैर्युक्तोक्तिभिरुतमुक्तमपि ॥ २१ ॥

कार्याकार्यमिति । येऽनार्यो अशिष्ट उन्मार्गे कुमार्गे निरर्गला निरझुणाः । स्वच्छन्दा ,, इत्यर्थः । तथा गलन्मतयो नश्यब्दुद्धयः । विकर्णा जडास्तैरेवंभूतैः कार्याकार्ये हिताहित- मुक्तमुक्तमपि पुनःपुनर्भणितमपि नाकर्ण्येते न श्रूयते । कैरुक्तमित्याह-युक्ता संगता उक्तिर्वचनं येषां तैः। पयुक्ततकारस्य तयुक्तककारस्य च स्वयमुदाहरणं द्रष्टव्यमिति । एषा वृत्तिरन्यैरोज इत्युक्ता ॥

अथ परुषामाह -- सर्वैरुपरि सकारः सर्वे रेणोभयत्र संयुक्ताः । एकत्रापि हकारः परुषायां सर्वथा च शषौ ॥ २६ ॥ </poem>  सर्वैरिति । परुषायां वृत्तौ सवैरुक्तैरनुक्तैश्च वर्णैरुपरिभागे सकारो युक्तो भवति । तथा सर्वे वर्णा उक्ता अनुक्ता रेफेणोभयत्रोपर्यधोभागयोः पर्यायेण युगपद्वा युक्ता भ- वन्ति । तथा हकारो रेफेणैकत्रोपर्यधो वा युक्तो भवति । अपिशब्दो नियमार्थः । एक- त्रैवेत्यर्थः । शकारषकारौ च सर्वथा सर्वेण प्रकारेण । रेफेणान्यैर्वा युक्तावसंयुक्तौ वेति सर्वथाशब्दार्थः ।

 उदाहरणम्--

लिप्सून्सर्वान्सोऽन्तर्ब्रह्नॊद्यैर्ब्राह्मणैर्दतः पश्यन् ।
जिह्नेत्यगर्ह्यबार्हिःशेषशयः कोषशून्यः सन् ॥ २७ ॥

 लिप्सूनिति । कश्चिन्महासत्वो दत्तसर्वस्वोऽत्र वर्ण्यते । स महासत्वोऽन्तर्मध्ये जि- ह्नेति लज्जते । किं कुर्वन् । पश्यन् । कान् । लिप्सूंल्लब्धुकामान् । सर्वान्याचकानित्यर्थः। कीदृशः । वृतः परिगतः। कैः । ब्रह्मोध्यैर्वेदपारगैर्ब्राह्मणैः । पुनः कोद्रुक्। अगर्ह्यः प्रशस्तो यो बर्हिर्दर्भः स एव शेषमुर्वरितं तत्र शेते यः । तन्मात्र धन इत्यर्थः । लक्षणयोजना स्वयं कार्या ।  अथास्याः सर्वत्र प्रयोगनिवारणार्थमाह—

परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषाम् ।
रचयेदथागतिः स्यात्तत्रापि ह्नादयो हेयाः ॥ २८ ॥

 परुषेति । परुषाभिधायिवचनान्निष्तुरत्वप्रतिपादनपरगिरोऽनुकरणाच्चान्यत्र परुषां वृत्तिं न रचयेत् । अथागतिर्गत्यन्तराभावः स्यात्, तत्रापि ह्नादयो हेयास्त्याज्याः । अत्य- न्तपरुषत्वात् । केवलं शषादिप्रयोगः कार्यः ।

 ललिताभद्रयोर्लक्षणमाह

ललितायां घधभरसा लघवो लश्चापरैरसंयुक्तः।
परिशिष्टा भद्रायां पृथगथवा श्रव्यसंयुक्ताः ॥ २९ ॥

 ललितायामिति । ललितायां वृत्तौ घकारधकारभकाररेफसकारा भवन्ति । ते च लघवो न गुरवः । तथा लकारश्चापरैर्वर्णैरसंयुक्तः । आत्मना तु भवेदिति । भद्रायां तु काव्यमाला। वृत्तौ परिशिष्टा वृत्तिचतुष्टयोपयुक्तवर्णशेषाः । ते च पृथगसंयुक्ताः सन्ति । युक्ता- श्चद्भवन्ति तदा श्रव्यैः श्रुतिसुखैर्योज्या इति ॥ ललितोदाहरणमाह- मलयानिलललनोल्ललमदकलकलकण्ठकलकलललामः । मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ ३० ॥ मलयेति । अयं मधुर्वसन्तोऽधुना धरां पृथ्वी धिनोति प्रीणयति । किंभूतः। मलया- निलस्य मलयवायोर्यल्ललनं गमनं तेनोल्ललाः सोत्कण्ठा मदकला मदमधुरा ये कलकण्ठाः कोकिलास्तेषां यः कलकलः कोलाहलस्तेन ललामः श्रेष्ठः| अथवा स एव ललामो ध्वजो यस्य स तथा । अन्यच्च मधुरेण मधुना मकरन्देन विधुरा मत्ता भ्रमरा यस्य स तथा । अत्रान्ये उदाहृताः । घमसानां स्वयमुदाहरणं द्रष्टव्यम् ।। भद्रोदाहरणमाह- उत्कटकरिकरटतटस्फुटपाटनसुपटुकोटिभिः कुटिलैः । खेलेऽपि न खलु नखरैरुल्लिखति हरिः खरैराखुम् ॥ ३१ ॥ उत्कटेति । हरिः सिंहो न खलु नैव खेलेऽपि क्रीडायामप्याखं मूषकमुल्लिखति विदारयति नखैः । कीदृशैः। उत्कटा दृढा ये करिकरटतटा द्विपगण्डस्थलानि तेषां य- त्स्फुटं प्रकटं पाटनं दारणं तत्र सुष्ठु पटुर्दक्षा कोटिरग्रं येषां तैः । तथा कुटिलैरनृजुभिः खरैस्तीक्ष्णैः । अत्र कटखाः केवलाः पूर्वत्र न प्रयुक्ता इति परिशिष्टत्वम् ॥ अथाध्यायमुपसंहरन्यथैता वृत्तयो रचिता रमणीया भवन्ति तथाह- एताः प्रयत्नादधिगम्य सम्यगौचित्यमालोच्य तथार्थसंस्थम् । मिश्राः कवीन्द्रैरघनाल्पदीर्घाः कार्या मुहुश्चैव गृहीतमुक्ताः ॥ ३२ ॥ एता इति । एताः पूर्वोक्ता वृत्तयः कवीन्द्रैः सुकविभिमिृश्राः परस्परान्तरिताः कार्याः । किं कृत्वा । अधिगम्य ज्ञात्वा प्रयत्नात्तात्पर्येण । कथम् । सम्यगविपरीतम् । तथा औचित्यमर्थसंस्थं पात्रगतमभिधेयगतं चालोच्य विमृश्य । कीदृश्यः सत्यो मिश्राः कार्या इत्याह-अघनाल्पदीर्घाः । अघना असंहताः । वृत्तौ वृत्तिनिृरन्तरलग्ना न कार्या । यदि वा अघना असंयोगाक्षराः। एवंविधा अप्यल्पदीर्घाः कर्तव्याः । एकैव वृत्तिरत्यन्तमायता न कार्या । यदि वा अल्पानि दीर्घाणि दीर्घाक्षराणि यास्विति यो- ज्यम् । एवंविधा अप्यलंकारान्तररहिता उद्वेगकारिण्यः श्रोतृणां स्युरित्याह-कार्या मुहुः पुनःपुनर्ग्रहीतमुक्ताः । मुहुर्मोक्तव्यः कर्तव्यश्चानुप्रास इति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो द्वितीयोऽध्यायः समाप्तः । तृतीयोऽध्यायः । अथेदानीं यमकलक्षणमाह ----

तुल्यश्रुतिक्रमाणामन्यार्थानां मिथस्तु वर्णानाम् ।
पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥ १ ॥

 तुल्येति । पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम् । कीदृशानाम् । तुल्या स माना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम् । श्रुतिप्रहणाद्यत्र वर्णविकारेण षत्वरत्वादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्य दौ च सत्यपि क्रमे तुल्यश्रुतित्वाभावस्तत्र यमकत्वनिरासः । क्रमग्रहणात्प्रतिलोमानुलोमसर्वतोभद्रानुप्रासा- दोन यमकत्वनिरासः । नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते । मिथोऽन्या- र्थानां परस्परं भिन्नार्थानाम् । इत्यनेन तु पुनरुक्तस्य यमकत्वव्युदासः । यथा ‘अहो | रूपमहो रूपमहो मुखमहो मुखम् । अहो कान्तिरहो कान्तिस्तस्याः सारङ्गचक्षुषः ॥’ इत्यादिषु । अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि । तेनेहापि यमकत्वं सिद्धं भ- वति । ‘विलुम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रिया वपुः । तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः ।' अत्र हि वर्णानामेकाभिधेयत्वेऽपि प्रयोजनं भिद्यते । अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पयं विषयः । प्रायोग्रहणाद्द्य मपि क्वापीति । अथ परोक्तयमकभेदान्निरस्यन्स्वाभिमतयमकभेदांल्लक्षणाभिधानायाह

पूर्व द्विभेदमेतत्समस्तपादैकदेशजत्वेन ।
पादार्धश्लोकानामाख्या सर्वजं त्रेधा ॥ २ ॥

 पूर्वमिति । पूर्वं मूलभेदाद्यपेक्षया एतद्यमकं द्विभेदम् । केन भेदेनेत्याह--समस्ते त्यादि । तत्र समस्तपादश्च समस्तपादौ च समस्तपादावेत्येकशेषः । तथा एकदेशश्च सूर्य एकदेशौ च एकदेशावेति । समस्तपादजमेकदेशजं चेति भेदद्वयम् । अत्र च वक्ष्य- माणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोक्तवचनव्युदास इति । तत्र समस्तपादजप्रभेदानाह -पादार्धेत्यादि । पादावृत्या अधवृया श्लोकावृत्या च सम स्तपादजं त्रेधा भवति ।  तत्रापि पादावृत्तेस्तावद्वेदानाह-

पर्यायेणान्येषामायुत्तानां सहादिपादेन ।
मुखसदशायुतयः क्रमेण यमकानि जायन्ते ॥ ३ ॥

 पर्यायेणेति । पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहा वृत्तानां यमकितानां मुखसंदंशावृतिसंज्ञितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते भवन्तीति ॥ तदुदाहरणानि क्रमेणाह -

चक्रं दहतारं चक्रन्द हतारम् ।
खड्गेन तवाजौ राजन्नरिनारी ॥ ४ ॥

 चक्रमिति । कश्चिन्नृपमाह-हे राजन्, तव संवन्धिना खड्गेनाजौ रणे आरं रिपुसक्तं

चत्रकं समूहमरं शीघ्र दहता घ्नता अरिनारी रिपुसत्री भर्तृवधेन हता ताडिता सती चत्रकंन्द । त्रकंन्दितवतीत्यर्थः। इति प्रथमद्वितीयपादयमकं मुखसंज्ञम् ॥

 अथ संदंशः-

सन्नारीभरणोमायमाराध्य विधुशेखरम् ।
सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५ ॥

 सन्नारीति । कश्चिन्नृपस्याशिषमाह-त्वं विधुशेखरं हरमाराध्य ततः पृथिवीं जय । कीदृशं हरम् । सत्यश्च ता नार्यश्च सन्नाथैः साध्व्यः स्त्रियस्ता बिभर्ति पोषयतीति सन्ना रीभरणः स चासावुमायश्च । ठमा पार्वती तां याति गच्छति तथा सह संयुज्यते यस्तं तथाविधम् । त्वं कीदृशः। सन्नाः खिन्ना अरीभा रिपुद्विपा यत्र स तथाविधो रणः स ड्डामो यस्य स तथा । पुनः कीदृशः । अमायो मायारहितः । साव्त्तिक इत्यर्थः । अत्र प्रथमतृतीयपादयोः संदंशनामकं यमकम् ।

 अथावृतिः -

मुदारताडी समराजिराजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम् ।
भवान्बिभर्तीह नगश्च मेदिनीमुदारताडीसमराजिराजितः ॥ ६ ॥

 मुदेति। कश्चिच्चाटुककृन्नूपमाह-इह भवांस्त्वं नगश्चादिश्व मेदिनीं भुवं बिभर्ति पोष यति धारयते च। कीदृशस्त्वम्। मुदा हर्षेण, न तु भयेन, आरताडी रिपुसमूहताडनशीलः। तथा समराजिरे रणाङ्गणेऽजितोऽपरिभूतः । तथा प्रवृद्धतेजाः प्रथितप्रतापः । धनुष्मतां धानुष्काणां प्रथमो मुख्यः । नगः कीदृशः। उदारा उन्नता यास्ताख्यस्ताडिवृक्षास्तासां समा अविषमा या राजयः पङ्कयस्ताभी राजितः शोभितः। इह चतुर्थपादयमकमावृतिर्नाम।

प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन ।
यमके संजायेते गर्भः संदष्टकं चेति ॥ ७ ॥

 प्रत्येकमिति । पश्चिमयोस्तृतीयचतुर्थपादयोंर्द्वितीयेन पादेन सहावृत्या प्रत्येकं पृथ ग्यमके संजायेते भवतो गर्भसंदष्टकसंज्ञिते ।।

तत्र गर्भादाहरणम् --

यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव ।
समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥ ८ ॥

 य इति । यः पुरुषो राज्यं प्राप्य तस्य रक्षणांदौ निश्चिन्तो भवति । तथा प्राप्तं राज्यमिति समुत्सहर्षः । यो रतारम्भरतः सदैव निधुवनप्रारम्भासक्तः । सततं स तथाविधनृपो भरतो भरेण समुद्रतारं जलनिधितरणं बाहुभ्यामारभ्य पयसि जलमध्य उदारते निष्क्रियो भवति । कथम् । दैवं पुराकृतं कर्म प्रमाणं यत्र तत्तथेति क्रियाविशेषणम् । यः प्राप्तराज्यो निरुद्यमः स बाहुतरणप्रवृत्तजलधिमध्यस्थितनिष्क्रियनरतुल्य इत्यर्थः। इति मध्यमपादयोर्गर्भो नाम यमकम् ।

 अथ संदष्टकम् -

इदं च येन स्वयमात्मभोग्यतां समस्तकाञ्चीकमनीयताकुलम् ।
नितम्बबिम्बं कथमस्तु नो नृणां स मस्तकाञ्ची कमनीयताकुलम्॥ ९ ॥

 इदमिति । कश्चिद्रागी परस्त्रियं दृष्ट्वा कंचिदाह-इदं नितम्बबिम्बं श्रोणोतटं येन स्वयमसहायेनात्मभोग्यतां स्वोपकारितामनीयत नीतं स तथाविधो नृणां पुंसां मस्तकाञ्ची शिरोवर्ती कथं नो अस्तु कथं मा भूत् । सौभाग्यातिशयवानित्यर्थः । कीदृशं कटीतटम् । आकुलं प्रयोगवशाच्चटुलमत एव समस्ता सम्यक्क्षिप्ता काञ्ची मेखला यतस्तत्समस्तकाञ्चीकम् । तथा च कमनीयताया रामणोयकस्य कुलं स्थानम् । अत्र द्वितीयचतु र्थपादयोः संदष्टयमकम् ।

अन्योन्यं पश्चिमयोरावृत्या पादयोर्भवेत्पुच्छः ।
सर्वैः सार्धं युगपत्प्रथमस्य तु जायते पङ्क्तिः॥ १० ॥

 अन्योन्यमिति । पश्चिमयोस्तृतीयचतुर्थपादयोः परस्परावृत्या पुच्छो नाम यमकं भवेत् । तथा प्रथमपादस्य सर्वैस्त्रिभिरन्यैः सार्धं युगपत्समकालमावृत्त्या पहेिनोम यमकं जायते ॥ तत्र पुच्छ:

| उत्तुङ्गमातङ्गकुलाकुले यो व्यजेष्ट शत्रून्समेर सदैव
स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम् ॥ ११ ॥

उत्तुङ्गोति । कश्चिद्वीरो वर्ण्यते-स मानी मानवान्नरोऽरिचक्रं रिपुराष्ट्रं ससार जगाम। कीदृशः । यः समरे रणे । कीदृशे । उत्तुङ्गमातङ्गकुलाकुल उन्नतद्विपसमूहसंकुले सदैव सर्वदैव व्यजेष्टाभ्यभूत्, शत्रून्रिपून् । कथम् । सारमुत्कृष्टं महारि महाद्भिररैर्युक्त्वं चक्रमायुधविशेषमानीयादाय। कीदृशो मानी। यमं युग्मं कृतान्तमपि वा हन्तीति यमहा।

 अथ पहुयुदाहरणम्‌-

सभाजनेनोपरि पूरितासौ सभाजने नोपरिपूरितासौ ।
सभा जनेनोऽपरिपूरितासौ सभाजने नोऽपरिपूरितासौ ॥ १२ ॥

२४

काव्यमाला। सभाजनेनेति। कस्यचिद्राज्ञो मन्त्रिणः पौरैस्तिरस्कृताः।ततस्तस्य स्वसभ्याधिक्षेपजातकोपस्यापरागभयात्पौराननिगृह्णतः कान्तिभ्रंशो बभूव । ततः कस्मिंश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः । ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे । ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप' इति समुदायार्थः । पादानां त्वेवं योजना । कश्चित्सभ्यः परस्य कथयति-सभाजनेन सभ्यलोकेन।मन्त्रिजनेनेत्यर्थः । उपरि पृष्ठतः, पू: पौरजनता । इता प्राप्ता, असौ। एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः । कदा । सभां सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौरजने । न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खड्गा येन स ऊरितासिस्तस्मिन्नेवंविधे । अनुद्यतखड्ग इत्यर्थः । अत एव जनानामिनः स्वामी जनेनो राजा, सह भासा वर्तते इति सभाः सदीप्तिकः संवृत्तः । अन्यच्च कीदृशे पौरलोके । अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन् । मृततुल्य इत्यर्थः । तथा सभाजने । 'सभाज प्रीतिदर्शने' इत्यस्मात्कर्तरि ल्युट् । नोऽस्माकं प्रीतिकरे । पूजक इत्यर्थः । अत एवास्माकं पूर्वप्रक्रान्तो जनेनः, अवतीत्यूः । रक्षिता संपन्न इत्यर्थः । कथम् । अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम्। किंभूते पौरलोके । इतासौ इता प्राप्ता असुः अपूजा येन तस्मिन् । अधिगतमानभ्रंश इत्यर्थः। 'परिप्रतिगतार्थौ तु सु पूजायां यदा भवेत् । अतिरतिक्रमणे चैव नोपसी इमे तदा ॥' इति सर्वपादजं पडीयमकम् ।। भूयोऽपि भेदान्तरमाह-

परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण । . मुखपुच्छयोश्च योगाद्धुग्मकमिति पादजं नवमम् ॥ १३ ॥

परिवृत्तिरिति । पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे परिवृत्तिर्नाम यमकं भवति । तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगाधुग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति ॥ तत्र परिवृत्त्युदाहरणम्-

मुदा रतासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलंकुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥ १४ ॥

मुदेति । एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसृतं नायकमाह -असौ रमणी स्त्री त्वयि रता। मुदा प्रीत्या । न तु धनलोभादिना । यता त्वदागमनार्थ प्रयत्नपरा । यां त्वं वोढा परिणेता। अदो लं निःसंदेहं स्मरसि ध्यायसि।कीदृशस्त्वम्। कुरुतेनोपलक्षितः। कुत्सितं रुतं कुरुतं तेन । यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम् । ननु यदि सा मानिनी तत्किमनुनयाथै त्वं प्रेषितत्याह-यस्मादुदारतासौ औचित्यमिदम् । रमणीयतायां रमणीयत्वे । यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति । अनवोढां प्रगल्भां नायिकाम् ॥


१.नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु 'समाज प्रीतिदर्शनयोः' इति पाठो दृश्यते.  अथ युग्मकम्-

विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥ ११ ॥

विनेति । कश्चित्कंचिदाह --अयं महाजनः सत्पुरुषलोकः । एनोऽपराधं विना । अनपराध इत्यर्थः । अदीयत खण्ड्यते स्म । केन । यमेन । किं कुर्वता यमेन । नयतात्म- समीपं प्रापयता । तथासुखादिना प्राणभक्षणशीलेन । ऊनयता महाजनमूनिर्कुर्वता । सुखादिना सौख्यभक्षकेण । अथवा सुखादिनार्थेन न्यूनयता । कीदृशो महाजनः। विना विगता नरो यस्मात् । यमं प्रति पुरुषकारविफलत्वाद्विपुरुष इत्यर्थः । बहुलत्वाक्तो न भवति । यद्वा विनष्टो ना पुरुषो विना । पुनः महाजनः कीदृशः । मानसान्मानमहंकारं सादयतीति मानसाद्रिपूणाम् । यदि वा मानसाच्चित्तात्सकाशात्सुखादिना । तथा महाज- नोदी महमुत्सवमजन्ति क्षिपन्ति महाजा दुर्जनास्तान्नुदति प्रेरयतीति महाजनोदी। कथ- मदीयत । अरं शीघ्रम् । तथा यतमानसादरं यतमानानां मरणप्रतिक्रियाव्यापृतानां सादं खेदं राति ददातीति च क्रियाविशेषणम् ।। एतानि नव यमकानि समस्तपादस्योक्तानि । अधुना समस्तपादयोः समस्तपादानां चाह-

अर्धं पुनरावृत्तं जनयति यमकं समुद्रकं नाम ।
श्र्लोकस्तु महायमकं तदेवमेकादशैतानि ॥ १६ ॥

अर्धमिति । प्रथममर्धे पुनरावृत्तं भूय उच्चरितं समुद्रकाख्यं यमकं जनयति करोति । नामशब्दः संस्थाननिषेधसूचनार्थः । तेन चित्रमध्येऽस्य नान्तर्भावः । अर्धद्वयसारूप्येण च समुद्रकसादृश्यम् । श्र्लोकः श्र्लोकान्तरे यमकितो महायमकं जनयति । तुः पुनरर्थे । श्र्लोक इत्येकवचनं द्वयोख्यादीनां च यमकत्वनिवृत्त्यर्थम् । यथालक्ष्येष्वदर्शनात् । एवं मुखादारभ्य महायमकान्तान्येकादशैतानि समस्तपादयमकानि भवन्ति । तत्र समुद्रकम् ---

{{bold|

ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम् ।
न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम् ॥ १७ ॥}}

ननामेति । लोको जनो विदं पण्डितं ननाम प्रणतः । केन । आनवेन स्तुत्या । की- दृशः । महा उत्सवाः सन्त्यस्येति मही । तथारीन्रिपुस्र्त्रयतेऽरित्रा मुत्प्रमोदो यस्य स तथाभूतो न च नैव । विदं कीदृशम् । अरीणां समूह आरं तस्य धीर्बुद्धिस्तामीरयतीति तं तथाविधम् । लोकस्तु न नामल:,अपि त्वमलो निर्मल एव। विदं पुनः किदृशम् । अकोविदा मूर्खास्तेषां मानमहंकारं वान्ति गन्धयन्ति नाशयन्तीत्यकोविदमानवास्तेषामिनः स्वामी तम् । तथाहीनचारित्रमखण्डशीलम् । उदारो विपुलाशयो धीरो धैर्योपेतः। उदारं च धीरं चेति । अथ महायमकं श्लोकद्वयेनाह स त्वारं भरत्तोऽवश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥ १८ ॥ सत्वारम्भरतो वश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानलसमस्थितः ॥ १९ ॥ स इति । सत्वेति । स पूर्वप्रकान्तो वित्' । तुशब्दः क्रियान्तरोपन्यासार्थः । आरम- रिसमूहम्, भरतो भरेण, अवश्यं निश्चितम्, अबलं बलरहितम्, विततारवं क्रुतभयार्ति- विस्तीर्णनि:स्वनम्, सर्वदा सदा, रणं समरम्, आनैषीदानीतवान् । कीदृशोऽसौ । अवा- नगच्छन् । कम् । अलसं निष्क्रियं जनम् । तथास्थितोऽस्थीनि शत्रूणां तस्यति क्षयं नयतीत्यस्थित इति। तथा सत्वेनावष्टम्भेनारम्भा ये तेषु रतः सक्तः । कीदृशमारम्। वश्यं वशगतमथवावश्यमनायत्तम्, अवलम्बिततारवं समाश्रिततरुसमूहम् । विकीदृशः । सर्वदारणमानैषी सर्वेषां यद्दरणं विनाशनं तेन मानमिच्छतीति कृत्वा, अत एव दवान- लेन दवाग्निना समं तुल्यं स्थितं स्थितिर्यस्येति । शब्दश्लेषस्यास्य च महायमकस्यायं विशेषः । तत्रैकेनैव प्रयत्नेन वाक्यद्वयमुच्चार्यतेइह द्वाभ्याम् || एवं समस्तपादजं यमकमाख्यायेदानीमेकदेशजमाह- पादं द्विघा त्रिघा वा विभज्य तत्रैकदेशजं कुर्यात् । आवर्तयेत्तमंशं तत्रान्यत्रापि वा भूयः ॥ २० ॥ पादमिति । यच्छन्दोऽर्थादिभागं ददाति तस्य पादं द्विघा त्रिघा वा विभज्य द्वि- खण्डं त्रिखण्डं वा कृत्वा तत्र विभक्तंऽश एकदेशजं यमकं कुर्यात् । कथमित्याह--आ- वर्तयेद्यमकयेत्तमंशं विभक्तं भागम् । तत्रैवांशे प्रथमार्धानि प्रथमार्थेषु द्वितीयार्धानि द्वि- तीयाधेष्वित्यादिक्रमेण । अन्यत्र वाप्यंशान्तरैर्भूयः प्रभूतमावर्तयेत् । अंशान्तरावृत्तौ बहवो मेदा भवन्तीत्यर्थः। अपिशब्दः समुच्चये ।| तत्रैवावृत्त्या ये भेदाः संभवन्ति तानाह आद्यर्थान्यन्योन्यं पादावृत्तिक्रमेण जनयन्ति । दश यमकान्यपरस्मिन्परिवृत्या तद्वदन्यानि ॥ २१ ॥ आद्यर्धानीति । श्लोकपादचतुष्टयस्य प्रथमार्धान्यपरस्मिन्पादेऽन्योन्यं परस्परं पादा वृत्तिक्रमेण समस्तपादद्वययमकवद्दश यमकानि जनयन्ति । तद्वत्तथैव चान्त्यान्यपि दश जनयन्ति । तानि च मुखसंदंशावृतिगर्भसंदष्टकपुच्छपङ्किपरिवृत्तियुग्मकसमुद्रकसंज्ञानि । कि पुनेरषामुदाहरणानि नोक्तानीत्याह- एतदुदाहरणानां पादावृन्त्यैव दर्शितो मार्गः । इह विंशतिभेदमिदं यमकं नोदाहृतं तेन ॥ २२ ॥ एतदिति । समस्तपादावृत्तियमकोदाहरणैरेव पूर्वोक्तैरेतदुदाहरणानां दिक्प्रदर्शनं कृ तमितीह विंशतिभेदं यमकं नोदाहृतमिति । यद्यपि चोभयत्राप्यत्रैकादशोऽपि भेदः संभवति । यथा यादृशानि प्रथमश्लोक आद्यन्तानि चार्धानि कृतानि तादृशान्येव तानि लोकान्तरे क्रियन्त इति कृत्वा तथापि महाकवीनां न क्वचिदेवंविधं लक्ष्यं दृश्यत इति दशैव भेदा उक्ताः ॥ इदानीमन्यत्र देश आवृत्त्या तानाह प्रथमतृतीयान्त्यार्धे तदनन्तरभागयोः परावृत्ते । अन्तादिकमिति यमकं व्यस्तसमस्ते त्रिधा कुरुतः ॥ २३ ॥ प्रथमेति । प्रथमपादान्त्यार्धे द्वितीयपादाद्यर्थे तृतीयपादान्त्यार्धे च चतुर्थपादाद्यर्थे प रावृत्तं प्रत्येकं युगपच्चेत्यन्तादिकं नाम त्रिविधं यमकमन्ताद्योर्यमकनाद्भवतीति ।। तत्रोदाहरणानि नारीणामलसं नाभि लसन्नाभि कदम्बकम् । परमास्त्रमनङ्गस्य कस्य नो रमयेन्मनः ॥ २४ ॥ नारीणामिति । नारीणां कदम्बकं स्त्रैणं कस्य मनश्चित्तं नो रमयेत्प्रीणयेत् । कीदृशम्। अलसं मन्थरगमनम् । तथा नाभि अबलात्वात्सभयम् । तथा लसन्ती मनोज्ञा नाभि- र्यस्य तत्तथा । तथा परमास्त्रं प्रकृष्टायुधमनङ्गस्य ।। द्वितीयोदाहरणमाह पश्यन्ति पथिकाः कामशिखिधूमशिखामिव । इमां पद्मालयालीनां लयालीनां महावलीम् ॥ २१ ॥ पश्यन्तीति । पद्मन्यालयो येषां ते च तेऽलयश्च भ्रमराश्च तेषां महावलीं दोर्घश्रेणी मिमां पथिकाः पान्थाः पश्यन्ति । कीदृशीम् । लयेनान्योन्यश्लेषेणालीनां संबद्धम् । कामशिखिधूमशिखामिव स्मरानलधूमलेखामिव । इति व्यस्तोदाहरणे ।। समस्तोदाहरणमाह-- पुष्यन्विलासं नारीणां सन्नारीणां कुलक्षयम् । आ कल्पं वसुधासार सुधासार जगज्जय ॥ २६ ॥ पुष्यान्निति । हे वसुधासार भूप्रधान नृप, आ कल्पं युगान्तं यावज्जगद्भवनं जय । कीदृश। सुधासार अमृतवेगवर्ष । किं कुर्वन् । पुष्य​न्पुष्टिं नयन् । कम् । विलासम् । कासाम् । नारीणाम् । तथा सन्नानामवसादं गतानामरीणां रिपूणां कुलक्षयमन्वयान्तं पुष्यन् । अन्तर्भावितकारितार्थोऽत्र पुषिः सकर्मकः ।। भेदान्तराण्याह

द्वैतीयमन्यमर्घ​ परिवृत्तमनन्तरे भवेन्मध्यम् ।

मध्यसमस्तान्तादिकयोगादपि जायते वंशः ॥ २७ ॥ द्वैतीयमिति । द्वितीयपादस्यान्त्यार्धे तृतीयपादाद्यर्घे परिवृत्तं मध्याख्यं यमकं जन- यति । एतस्य मध्यस्य पूर्वोक्तसमस्तान्तादिकस्य योगे वंशो नाम यमकम् । समस्तग्रहणं व्यस्तान्तादिकनिवृत्त्यर्थम्। तन्निवृत्तिस्तु लक्ष्यादर्शनात्, न त्वसंभवात् । एवमन्यत्रापि द्रष्टव्यम् । अपिः समुच्चये । तत्रोदाहरणमाह समस्तभुवनव्यापयशसस्तरसेह ते । रसेहते प्रियं कर्तुं प्राणैरपि महीपते ॥ २८॥ समस्तेति । हे महीपते भूपते, तवेहात्र रसा पृथ्वी प्राणैरपि । आस्तां धनादिभिः । प्रियं हितं कर्तुमीहते चेष्टते । तरसा झगिति । कीदृशस्य ते । समस्तभुवनव्यापियशसः सकलजगद्व्यापिश्लोकस्य। इति मध्यः । अथ वंशः ग्रीष्मेण महिमानीतो हिमानीतोयशोभितः। यशोऽभितः पर्वतस्य पर्व तस्य हि तन्महत् ॥ २९ ॥ ग्रीष्मेणेति । ग्रीष्मेण निदाघेन पर्वतस्य शैलस्य महिमा माहात्म्यमानीतः । कीदृशः। महद्धिमं हिमानी ततः स्त्रुतेन तोयेनाम्बुना शोभितो राजितः । हि यस्मात्तस्य पर्वतस्य तद्धिमानीतोयमभितः समन्ताद्यशो वर्तते । तथा पव महोत्सवश्च महन्महाप्रमाणम् । पुनर्मेदमाह आवृत्तं प्रथमादौ द्वितीयमर्धम् चतुर्थपादस्य । वंशश्च चक्रकाख्यं षष्ठं चान्तादिकं यमकम् ॥ ३० ॥ आवृतमिति । चतुर्थपादद्वितीयार्धे प्रथमपादाद्यर्धेन सहावृत्तं पूर्वोक्तवंशति यमक योगे चक्रकं नाम यमकम् । षष्ठोऽन्तादिकभेदः । एकश्चकारो वंशकसमुच्चये द्वितीयश्च । चक्रस्यान्तादिकमध्ये समुच्चयार्थः । सभाजनं समानीय स मानी यः स्फुटन्नपि । स्फुटं न पिहितं चक्रे हितं चक्रे सभाजनम् ॥ ३२ ॥ सभाजनमिति । स एव मानी मनस्वी यश्चक्रे राष्ट्रे हितं चक्रेऽनुकूलं चकार । किं कृत्वा। सभाजनं सभालोकं समानीयं सम्यगात्मसमीपं प्रापय्य । सभ्यानां विदितं कृत्वे त्यर्थः । कथं हितं चक्रे। पिहितं गुप्तम्, न स्फुटं प्रकटम्। अविकत्थनात्। किं कुर्वन्नपि । स्फुटन्नपि पीडितोऽपि। कीदृशं सभाजनम् । सभाजनं प्रीतिदर्शनम्। लक्षणं सर्वत्र स्वधिया योज्यम् । अत्र च सप्तमोऽप्येष भेदः संभवति । यत्र केवलमेव प्रथमाद्यर्धे चतुर्थान्त्यार्ध मावर्त्यते स तु पूर्वकविलक्ष्येषु दृश्यमानोऽपि कथमपि नोक्तः । 1

२ अध्यायः] काव्यालंकारः | २९

अथायन्तकमेदानाह-- प्रथमादिप्रयमाधैः परिटृत्तान्यत्र सार्थमर्थीनि । अन्त्यान्यनन्तराणां जनयन्त्याद्यन्तकं नाम ॥ ३२॥ प्रयमादीति । प्रथमद्वितीयतूतीयपादप्रयमाधैः साधेमनन्तराणां द्वितीयततीयचतु्थेपा- दानामन्त्यार्धानि परिवृत्तानि यमकितानि सन्त्याद्यन्तकसंज्ञकं यमकं जनयन्ति ॥ किमेकभेदमेवेदम्‌ । नेत्याह-- इदमप्यन्तादिकवत्करमेण पोढव भिद्यते भूयः । अस्योदाहरणानां तेनैव च दर्शितो मार्गैः ॥ ३३ ॥ इदमिति । न केवलमन्तादिकमिदमप्यायन्तकं तेनैव रत्रमेण षोढा षड्मिभदैभि्द्यते । भूयः पुनः । यथा प्रयमाचर्द्वितीयपादान््या्धेन सह यमक्रिते तृतीयायै चतुथौन्त्या- यैन सह व्यस्तमायन्तकं द्विषा । तदुमययोगे समस्तमिति तृतीयो भेदः । द्वितीयाया तृतीयान््याथेन सह मध्यनामा चतुः । मध्यसमस्तायन्तकयोगे वंशः पश्चमभेद्‌ः । प्रय- मान्द्याधैचतुयांयधैसार्प्ये वंशे च युगपत्कृते चक्क नाम षष्ठः । पूर्वैवच सप्तमो भेदः संभवतीति । यत्र प्रथमाय्थैचतुयौन्य्मागयोः सारूप्यम्‌ । अस्य च निदश्ेनानां तेनैवा- न्तादिकेन मार्गो दशितो दिक्प्दीनं कृतमिति नोदाहरणं दत्तम्‌ ॥ भूयो मेदमाह-- भथमतृतीयादयर्थे तदनन्तरचरमयोः परात्ते । मवति समस्तान्तादिकयोगादप्यर्षपरिटत्तिः ॥ ३९ ॥ प्रथमेति । प्रथमाय द्वितीयपादान्यार्धेन ठतीयाय्ं चतुर्थान्तया्धेन यमकितं सम- स्तान्तादिकं चेव्युमययोगेऽधंपरिदृत्तिनौम भवति ॥ यया-- ५ च ५0 । ऋः ^] सन्नार पाके दुरपण कंदर्पण ससारसा । शरन्नवाना बिभ्राणा नाविभ्राणा शरं नवा ॥ ३९ ॥ ससारेति । कंदर कामेन साकँ साथ देण वेगेन शरत्ससार प्रता । कौटशी सा। ससारसा सह सारसैः पक्िवरोषैवतेते या सा । तथा नवानि नूतनान्यनांसि शकयानि यस्यां सा नवानाः । तथा शरं काण्डठणविरेषं बिभ्राणा घारयमाणा । तथा आणनं भ्राणः शब्दः । वीनां पक्षिणां राणो विध्राणो न विदयते विभ्राणो यस्यां सावि- राणा नैवंविधा । सपक्षितेतयथः । तथा नवा प्रत्यग्रा ! तत्काखप्रटृत्तत्वात्‌ ॥ पुनभदान्तराण्याह-- . पाद्प्तमुद्कसंज्ञं तत्नाढत्तानि कुर्वत तच । अन्तरितानन्तरितन्यस्तरसमस्तेषु पदेषु ॥ ३६ ॥ ३० काव्यमाला। पादेति । चतुर्णामपि पादानां यान्यर्धानि तानि तत्रैव पादे परिवृत्तानि सन्ति । पादे पादे समुद्गकसादृश्यात्पादसमुद्कं नाम यमकं कुर्वन्ति । तच्च पादेष्वन्तरितेषु व्यवहिते- ष्वनन्तरितेषु च तथा व्यस्तेषु केवलेषु समस्तेषु च पादेषु बहुधा भवति । ते च बहवः प्रकाराः पञ्चदश । कथमन्तरितं तावत्पञ्चधा । प्रथमतृतीययोर्द्वितीयेन, द्वितीयचतुर्थ- योस्तृतीयेन, प्रथमतृतीयचतुर्थानां द्वितीयेन, प्रथमद्वितीयचतुर्थानां तृतीयेनान्तरणम् । इत्येकान्तरितं चतुर्भेदम् । प्रथमचतुर्थयोस्तु द्वितीयतृतीयाभ्यामिति द्व्यन्तरितमेकमेव। इत्यन्तरितं पञ्चभेदम् । अनन्तरितमपि प्रथमद्वितीययोर्युगपह्वितीयतृतीययोर्वा तृतीयचतु- र्थयोर्वेति द्वियोगे त्रिभेदम् । त्रियोगेण तु प्रथमद्वितीयतृतीयानां द्वितीयतृतीयचतुर्थानां चेति द्विभेदम् । एवमेकत्रानन्तरितं तत्पञ्चघा । तथा व्यस्तेषु चतुर्षु पादेषु चत्वारो भेदाः, समस्तेषु त्वेक एव भेदः । इत्येवं सर्वे पञ्चदश ।। तत्राद्येऽन्तरितभेदद्वये तथा पञ्चदशे समस्तजभेदे च दिक्प्रदर्शनायोदाहरणत्रय- माह। यथा- मुदा सेनामुदासेनादसौ तामसमञ्जसम् । महीनाथमहीनाथ जयश्रीरालिलिङ्ग तम् ॥ ३७ ॥ मुदेति । असौ महीनाथो राजा तां सेनां मुदा हर्षेण इनात्स्वामिनः सेनाभर्तुः सका- शादुदास चिक्षेप । वियोजितवानित्यर्थः । कथम् । असमञ्जसमितस्ततः । अथानन्तरं महीनाथमहीना संपूर्णा जयलक्ष्मीरालिलिङ्ग परिषष्वजे ॥ द्वितीयोदाहरणमाह- यत्त्वया शात्रवं जन्ये मदायतमदायत । तेन त्वामनुरक्तेयं रसायत रसायत ॥ ३८ ॥ यदिति । कश्चिद्राजानमाह—यद्यस्मात्त्वया शात्रवं शत्रुगणो जन्ये रणेऽदायतालू- यत । तेन हेतुनेयं रसा पृथ्व्यनुरक्ता सती त्वामयतागता । 'अय गतौ' इत्यस्य रूपम् । कीदृशम् । शात्रवं मध्नातीति ​मत् रिपुमथनसमर्थम् । आयतं विस्तीर्णम् । यद्वा मदेनायतम् । कीदृशी रसा। आयतरसा त्वां प्रति दीर्घाभिलाषा ॥ तृतीयोदाहरणमाह- रसासार रसासार विदा रणविदारण । भवतारम्भवतारं महीयतमहीयत ॥ ३९ ॥ रसासारेति । हे रसासार भूश्रेष्ठ, तथा रसानां शृङ्गारादीनामासार वेगवर्षतुल्य, तथा रणविदारण समरभेदक, भवता त्वया, विदा पण्डितेन, आरम्भवता सोद्योगेन, आरं शात्रवमहीयत हानिं नोतम् । जितमित्यर्थः । कीदृशम् । मह्यां पृथिव्यां यतं संबद्धम् । हर्म्यादिवियोजितत्वादिति । अन्यदेशावृत्तौ मनोहारित्वमाश्रित्यैते त्रिंशद्भेदा जाताः । यथान्तादिके षट्कमाद्यन्तके षट्कमिति द्वादश संभवन्ति। सप्तमभेदाभ्यां सह चतुर्दश । पञ्चदशार्धपरिवृत्तिः। तथामी पादसमुद्भकभेदाश्च पञ्चदशेति । यथेष्टं चावृत्तावसंख्याता भेदाः संभवन्ति । ते तु नोक्ताः । कविलक्ष्येष्वदर्शनादरम्यत्वाचेति ॥ अधुना प्रकारान्तरमाह आवृत्तानि तु तस्मिन्नाद्यर्धान्यर्धशो विभक्तानि । वक्रे तथा शिखान्त्यान्युभयानि च जायते माला ॥ ४० ॥ आवृत्तानीति । पादानामाघान्यर्धान्यर्धश: खण्डितानि तस्मिन्नेव खण्डितेऽर्थे यम- कितानि वक्रे नाम यमकं जनयन्ति । तथान्यार्धान्यषीकृतानि तस्मिन्नेव यमकितानि शिखां जनयन्ति । वक्रशिखयोश्च युगपद्योगे माला भवति ॥ क्रमेणेषामुदाहरणत्रयमाह- घनाघनाभिनीलानामास्थामास्थाय शाश्वतीम् । चलाचलापि कमले लीनालीनामिहावली ॥ ४१ ॥ घनेति । इह कमले पदोऽलीनां भ्रमराणामावली पहिलींना श्लिष्टा । कीदृक् । च लाचलापि चञ्चलापि । कीदृशामलीनाम् । घनाघना वार्षुकमेघास्तद्वदभिनीलानां श्यामा नाम् । किं कृत्वा । लीनां शाश्वतीं स्थिरामास्थां वृत्तिमास्थाय कृत्वा । वक्रमिदम् ।। यासां चित्ते मानोऽमानो नारीभ्योऽरं ता रन्ता । सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता ॥ ४२ ॥ यासामिति । सन्ना सत्पुरुषो भूयः पुनररं शीघ्रं जायेतैव भवेदेव । कीदृशः । रन्ता रमण- शीलः। रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः । कास्ताः। नारीः। कीदृशीः। अनन्ताः प्रचुरा स्तथा आसन्ना अभ्यर्णा: । यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः । कीदृशः । सन्ना नन्ता नम्रः। सारप्रेमा स्थिरप्रीतिः। इति शिखा । भीताभीता सन्नासन्ना सेना सेनागत्यागत्या । धीराधीराह त्वा हत्वा संत्रासं त्रायस्वायस्वा ॥ ४३ ॥ भीतेति । कश्चिहृतो राजानमाह-हे धीर निर्भय, आधीर मनोदुःखप्रेरक, सा परकीया सेना चमूः सेना सस्वामिका त्वा भवन्तमाह ब्रूते । कीदृशी । भीता त्रस्ता, अभीता संमुखमागता, सन्ना सखेदा, आसन्ना निकटवर्तिनी, आगत्य समेत्य, अगत्या गत्यन्तराभा वेन । किं तदाह-हृत्वा विनाश्य, संत्रासं भयम्, त्रायस्व पालय । पुनः कीदृशी । आयस्वा आयस्त्वत्सकाशादागमनमेव स्वं धनं यस्याः । इति माला । भूयोऽप्याह मध्यान्यषीधीनि तु मध्यं कुर्वन्ति तत्र परिवृत्या । आद्यन्तान्याद्यन्तं कालीयमकं तथैकत्र ॥ ४ ४ ॥ मध्यानीति । तुः पुनरर्थे । मध्यान्यर्धार्धानि पुनस्तत्रैव मध्ये परिवृत्या मध्यं नाम ३२ काव्यमाला । यमकं जनयन्ति । एवमाद्यन्तान्यर्धार्धानि परिवृत्त्याद्यन्तं नाम कुर्वन्ति । तदुभय- योगे समकालं काञ्चीयमकं जनयन्ति । तथाशब्दः समुच्चये । । तत्रोदाहरणत्रयं क्रमेणाह - सन्तोऽवत बत प्राणानिमानिह निहन्ति नः । सदाजनो जनोऽयं हि बोद्रुं सदसदक्षमः ॥ ४५ ॥ सन्त इति । कश्चिदाह-हे सन्तः शिष्टाः,नोऽस्माकं प्राणानवत रक्षत । हि यस्मा- दयं जनो लोक इहात्रेमान्प्राणान्निहन्ति हिनस्ति। बतेति खेदे । कीदृशो जनः । सदा- ? जनः सतां क्षेप्त । तथा सच्चासच्च युत्कयुक्तं बोद्रुं ज्ञातुमक्षमोऽसमर्थः । इति मध्यम् ।। दीना दूनविषादीना शरापादितभीशरा । सेना तेन परासे ना रणे पुंजीवितेरणे ॥ ४६ ॥ दीना इति । कश्चित्कस्यापि कथयति-हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमूः परासे क्षिप्ता । कीदृशे रणे । पुंजीवितस्येरणे क्षेप्तरि। सेना कीदृशी । दीना निष्पौरुषा । तथा दूनः परितप्तो विषादी विषण्ण इनः स्वामी यस्याः सा तथाभूता । तथा शरैर्बाणैरापादिता भीर्भयं शरो हिंसा च यस्याः सा तथा । इत्याद्यन्तम् । या मानीतानीतायामा लोकाधीरा धीरालोका । सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम् ॥ ४७ ॥ येति। कश्चिहुतः स्वसेनासन्देशं राज्ञः कथयति-सा त्वदीया सेना पृतना,आरं रिपु - समूहम्, हत्वा विनाश्य, आह व्रवीति । त्वा भवन्तम् । किं ब्रवीति । सारं प्रधानं वस्तु । शत्रवो जिता इति निवेदयतीत्यर्थः । तस्यैव सारत्वादिति । कीदृशी। या मानिभिर्मनस्वि - भिरिताधिष्ठिता । तथा आनीतः संपादितः परबलस्वीकारेणायामो विस्तारो यस्याः सा तथाभूता । लोकानामाधीर्मनःपीडा ईरयति सा लोकाधीरा । तथा धीरो निर्भय आ - लोकः प्रेक्षणं यस्याः सा तथाभूता । सेंना सदण्डनायका, आसन्ना सोत्साहा, आसन्ना निकटा । इति काञ्चीयमकं । पादसमुद्रकभेदवदन्तादिकादियमकभेदवच्चेहापि सर्व एव भेदा द्रष्टव्या इति । 'पादं द्विधा त्रिधा वा विभज्य' (३१२०) इत्युत्कम्, तत्र द्विधा विभत्के यमकान्या - ख्यायेदानीं त्रिधा विभत्कस्याह - पादस्त्रिधा विभत्कः सकलस्तस्यादिमध्यपर्यन्ताः । तेष्वपरत्रावृत्त्य दश दश यमकानि जनयन्ति ॥ ४८ ॥ पाद इति । यस्य पादस्य त्रिधा भागः संभवति स त्रिधा खण्डितस्ततश्व तस्यादि - मध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्रमं यमकिता दश । दश यमकानि पूर्ववज्जनयन्ति । एवं त्रिंशद्यमकानि भवन्ति । एतदाहः सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि । यमकानां जानीयात्तदुदाहरणानि तद्वच्च ॥ ४९ ॥ सुमतिरिति । एतानि यमकानां त्रीणि दशकानि प्राज्ञः पादावृत्तिक्रमेण मुखसंदंशादिसंज्ञाभिर्जानीयात् । तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण । सर्व चैतद्विधा विभ क्तपाद इव यमकजातं ज्ञेयम्। केवलं तृतीयभागकृतो विशेषः । तदेवाह अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति । यमकान्याद्यन्तकवत्तथापरामर्धपरिवृत्तिम् ॥ ५० ॥ अन्तादिकमिति । ययान्तादिकमाद्यन्तकं च पूर्वत्र षोढा भिन्नं सत्प्रत्येकं षड्यम कानि जनितवत्तथेदमपि । तथापरामन्यामर्धपरिवृति द्वेधाविभक्तपादवज्जनयति । तथाशब्दस्योभयत्र योगः। इति त्रयोदश यमकानि ।। एषामुदाहरणानि कानीत्याह तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम् । कृत्वार्धशश्च भागानिहापि सर्वं तथा रचयेत् ॥ ५१ ॥ तद्वदिति । उदाहरणान्यपि तद्वदेव त्रयोदश ज्ञेयानि । उपलक्षणं चैतत् । पादसमुद्भ कवदिहापि पञ्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम् । तत्र तु द्वयस्य पुनरपि भेदानाह--कृत्वार्घशवेत्यादि । यथा पूर्वत्रार्धार्धानि कृत्वा वक्रशिखामालामध्या- द्यन्तकाश्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देयानीति ॥ भूयो भेदान्तराण्याह स्थानाभिधानभाजि त्रीण्यन्यानीति सन्ति यमकानि । आदिर्मध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः ॥ ५२ ॥ स्थानेति । त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति । किं नामधेयानीत्याह-स्थानाभिधानभाभीति । स्थानकृतमभिधानं भजन्ते यानि । कथ- मित्याह—आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम्। आदिभागेऽन्त्येन चेत्तदा द्यन्तयमकम् । मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम् । तदुदाहरणत्रयं क्रमादाह स रणे सरणेन नृपो बलितावलितारिजनः। पदमाप दमात्स्वमतेरुचितं रुचितं च निजम् ॥ ५३ ॥ स इति । स कश्चिनृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच्च हेतोः स्वमते निजबुबेरु चितं योग्यं रुचितमिष्टं च निजं स्वकीयं पदं स्थानमाप लेभे । कीदृशोऽसौ । बलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको येन स तथाविधः । इत्यादि मध्यम् ॥ घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन् । सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥ ५४ ॥ घनेति । एतत्प्रावृषि पथिकस्य सुहृदोच्यते-“हे घनाघ गृहाननुसरणाद्वहुपाप, अय मसौ नभाः श्रावणो मासो न नैति । अपि त्वायात्येव । नभःशब्दो मासवाचकः पुंलिङ्गः । कीदृशो नभाः । घनाघनान्सजलजलदानुदारयन्विस्तारयन् । अनु पधाच्च मनश्चित्तं दारयन्विपाटयन् । तथा है सखे अविलास निर्लील, तां कान्तामदयं निर्दयं खेदयन्नुद्वे- जयन्नहीयसे सर्पायसे । अथवा गोर्बलीवर्दान्न हीयसे । बलीवर्द एवासीत्यर्थः । इत्याद्य- न्तयमकम् । असतामहितो महितो युधि सारतया रतया । स तयोरुरुचे रुरुचे परमेभवते भवते ॥ ९९ ॥ असतामिति । हे उरुरुचे विस्तीर्णकान्ते। अथवा उर्वी रुग्यस्य स तस्मै विस्तीर्ण कान्तये । स कश्चिद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान् । तया जनप्रसिद्धया युधि रणे सारतयोत्कृष्टतया हेतुभूतया । कीदृश्या। रतया सक्तया । संबद्धयेत्यर्थः । कीदृशोऽसौ । असतां दुर्जनानामहितो द्रोहकारी। अत एव महितः पूजितः । भवते कीदृशाय । परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै । अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्त्यमाह यमकानां गतिरेषा देशावयवावपेक्षमाणानाम् । अनियतदेशावयवं त्वपरमसंख्यं सदेवास्ति ॥ १६ ॥ यमकानामिति । देश आदिमध्यान्तलक्षणः। अवयवोऽर्धत्रिभागादिः । तोै देशाव- है। यवावपेक्षमाणानामत्यजतां यमकानां गतिरेषा परिपाटीयम् पूर्वेक्ता । यत्तु यमकं देशाव यंवौ नापेक्षते तदपरमसंख्यमसंख्यातम् । तच्च महाकविलक्ष्येषु सदेव साध्वेवास्ति वि द्यते । एतदुक्तं भवति-स्वेच्छाकृतत्वेनानन्तत्वातस्य लक्षणं कर्तुं न शक्यते । केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम् । अत्र तु दिङ्मात्रप्रदर्शनार्थमाह- कमलिनीमलिंनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ १७ ॥ कमलिनीति । सालिनी भ्रमरी दयितं प्रियं विना कमलिनीं पद्मिनीं न सहते न क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । कीदृशीं कमलिनीम्। तेन दयितेन सह समं निषेवि ताम् । किं तर्हीदानीं करोतीत्याह—तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रतप्रधानं सा स्मरति ध्यायति । अहर्निशं दिवानिशम् । अत्र न देशविभागेनावृत्तिर्नाप्यवयवविभागेन । यतो द्रुतविलम्बिताख्यं द्वादशाक्षरमेतद्वृत्तम् । अस्यार्धे षडक्षराणि । अत्र च प्रथममक्षरं मुक्त्वा त्रीणि यमकितानि ॥

 तथा—

  कमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम् ।
  किमिति नाधिगता धिगतादृशं मधुकरेण बताणवता कृतम् ॥ १८ ॥

 कमलिनीति । इयं कमलिनी पद्मिनी किमिति कस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता । धिक्कष्टम् । तेनाणवता शब्दवतातादृशमयुक्तं कृतम् । धिग्बतशब्दावत्र खेदाधिक्यं सूचयतः। कीदृशी । सरसा नूतना । विकसिता प्रफुल्ला । अत एव सरसां जलाशयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यग्रालंकरणम् । अत्रापि देशावयवानपेक्षयावृत्तिः ।

 अध्यायमुपसंहरन्यमकस्वरूपं विषयं चाह—

इति यमकमशेषं सम्यगालोचयद्भिः
सुकविभिरभियुक्तैर्वस्तु चौचित्यविद्भिः ।
सुविहितपदभङ्गं सुप्रसिद्धाभिधानं
तदनु विरचनीयं सर्गबन्धेषु भूम्ना ॥ १९ ॥

 इतीति । इति पूर्वोक्तं यमकमशेषं सर्वे समस्तपादैकदेशजं सम्यग्यथान्यायमालोचयद्भिः सत्कविभिरभियुक्तैः सावधानैः । तथा वस्तु च विषयभागमालोचयद्भिः । यथा कस्मिन्रसे कर्तव्यम्, क्व वा न कर्तव्यम् । यमकश्लेषचित्राणि हि सरसे काव्ये क्रियमाणानि रसखण्डनां कुर्युः । विशेषतस्तु शृङ्गारकरुणयोः । कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम् । यदुक्तम्&mdash‘यमकानुलोमतदितरचक्रादिभिदो हि रसविरोधिन्यः । अभिधानमात्रमेतद्गड्डरिकादिप्रवाहो वा ॥’ प्रयोगस्तु तेषां खण्डकाव्येषु देवतास्तुतिषु रणवर्णनेषु च । तदेवाह--औचित्यविद्भिरिति । औचित्यं यमकादिविधानास्थानस्थानादिकं विदन्ति ये तैः । कीदृशं यमकम् । सुष्टु विहिता हृदयंगमाः पदभङ्गा यत्र तत्तथाभूतम् । तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम् । तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम् । भूम्ना बाहुल्येन सर्गबन्धेषु महाकाव्येषु। नाटककथाख्यायिकादिषु पुनः स्वल्पमेवेत्यर्थः ॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत-
स्तृतीयोऽध्यायः समाप्तः ।

चतुर्थोऽध्याय:।

 यमकं व्याख्याय श्लेषं व्याचिख्यासुराह—

  वक्तुं समर्थमर्थं सुश्लिष्टाक्लिष्टविविधपदसंधि ।
  युगपदनेकं वाक्यं यत्र विधियेत स श्लेषः ॥ १ ॥

 वक्तुमिति । यत्रालंकारे युगपत्तुल्यकालमेकप्रयत्नेनैवानेकं द्व्यादिकं वाक्यं विधीयेत स श्लेषः। युगपत्पदग्रहणान्महायमकादीनां श्लेषत्वनिवृत्तिः। कोदृशम्। वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थे शक्तम् । अनेकमितोहापि द्रष्टव्यम् । तथा सुष्टु श्लिष्टः सुप्रयोजितोऽक्लिष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिङन्तानां संधिरेकीभावो यत्र तत्सुश्लिष्टाक्लिष्टविविधपदसंधीति ।

 सामान्यलक्षणमभिधाय विशेषाभिधानाय श्लेषप्रकारानाह—

  वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम् ।
  अत्रायं मतिमद्भिर्विधीयमानोऽष्टधा भवति ॥ २ ॥

 वर्णपदेति । अत्र शब्दालंकारेष्वयं श्लेषो मतिमद्भिर्वधीयमानो धीमद्भिः क्रियमाणोऽष्टधाष्टप्रकारो भवति । केषां विधीयमान इत्याह—वर्णेत्यादि । वर्णश्च पदं च लिङ्गं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश्च वचनं च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानि तेषाम् । वर्णपदादिविषयभेदात्तनामाष्टधा श्लेष इत्यर्थः । अत्रेति परमतनिरासार्थम् । अन्यैर्ह्यविशेषेण शब्दार्थयोः श्लेषोऽभ्यधायि । वर्णादिनिर्देशादेवाष्टविधत्वे लब्धेऽष्टधेति नियमार्थम् । भेदे सत्यष्टधैव नान्यथेत्यर्थः । केचिद्धि पदेषु लिङ्गमन्तर्भावयन्ति । प्रत्यये च विभक्तिवचने । विभक्तौ च वचनम् । तदेतन्न चारु। भेददर्शनात् । तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः, कोऽप्यर्थः । इत्यत्र पदश्लेषेऽपि लिङ्गश्लेषो न विद्यते । सर्वत्र पुंलिङ्गत्वात्। तथा पद्मो निधिः, पद्मं कमलम्, पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम् । तथा तपनस्यायं तापयतीति वा तापनः । इत्यादिषु प्रत्ययभेदेऽपि विभक्तिवचनभेदो न विद्यते । तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छोभनं मुखं यासां ताः सन्मुख्यः । इत्यत्र वचनभेदेऽपि विभक्तिभेदो न विद्यते । इति भेदप्रतीतेर्न शोभनोऽन्तर्भाव इति ।।

 यथोद्देशस्तथा निर्देश इत्यादौ वर्णाश्लेषलक्षणमाह—

   यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति ।
   वर्णानां विविधानां वर्णश्लेषः स विज्ञेयः ॥ ३ ॥

 यत्रेति । यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्णश्लेषः। विरूपाणां कथं सादृश्यमित्याह—विभक्तिबलात्प्रत्ययबलाद्वर्णबलाच्चेति ।  उदाहरणमिदम्—

   साधौ विधावपर्तावपराहावास्थितं विषादमितः।
  आयासि दानवत्त्वं तद्धर्म्यं परमकुर्वाणः ॥ ४ ॥

 साधाविति । अत्र महासत्त्वो दरिद्रो वर्ण्यते—कश्चिन्नरो दानवतो भावो दानवत्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोऽसंपादयन्विषादमितः प्राप्तः । कीदृशं दातृत्वम् । विधिदैवं तस्मिन्नास्थितमायत्तम् । दैवाधीनमित्यर्थः । दैवेऽनुकूले भवतीति भावः । कीदृशे विधौ । सहाधिभिर्वर्तत इति साधिस्तस्मिन् । नित्यमेव मनःपीडावह इत्यर्थः । तथापर्तौ सदा संनिधानादपगतोऽर्तुः कालविशेषो यस्य सोऽपर्तुस्तस्मिन् । तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्च सर्पश्च पीडाकारित्वादपराहिस्तस्मिन् । अपरस्याहेर्नकुलादिहिंसको भवति, अस्य तु नैवं । अन्यच्च कीदृशं दानवत्त्वम् । आयास्यघटनादभीक्ष्णं खेददायि । तथा धर्म्ये स्वभावतो धर्मादनपेतम्, अत एव परं श्रेष्ठम् । एष एकस्य वाक्यस्यार्थः । अपरस्य तु—साधावित्यादि कश्चिद्वाणासुरमाह- हे दानव दनुसुत, त्वं बाणो बाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदृशं शिवम्। विधौ चन्द्रमस्यास्थितमास्था संजातास्येति तम् । कीदृशे विधौ । साधौ सुन्दरे । तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन्। सदावस्थिते । तथापगतो राहुर्विधुंतुदो यस्मादसौ तथाविधस्तस्मिन्। किमिति तत्सकाशमायासीत्याह-तस्य हर्म्ये स्थानं तद्धर्म्ये यतः परमोत्कृष्टा कुर्भूमिः । निर्वाणपदमित्यर्थः । साधावित्यादाविकारोकारयोः सप्तमीविभक्तिवशादैकरूप्यम्। आस्थितमितः प्रभृतिषु प्रत्ययवशात्। तद्धर्म्यमित्यत्र धकारहकारवर्णवशादिति। परमकुर्वाण इत्यत्रैकत्रौष्ट्योऽन्यत्र दन्त्यौष्ठ्यौ वकारस्तत्कथमेकरूपता वर्णानाम् । सत्यम् । यमकश्लेषचित्रेषु बवकारयोरोष्ठ्यदन्त्यौष्ठ्ययोरभेदो दृश्यते । यथा —‘तस्यारिजातं नृपतेरपश्यदबलं वनम् । ययौ निर्भरसंभोगैरपश्यदवलम्बनम् ।।' तथा नकारणकारयोश्च न भेदः। यथा—'वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्' इति शिवभद्रस्य । विसर्जनीयभावाभावयोश्च न विशेषः । यथा–‘द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजा यथा ।॥' अत्र ह्येकत्राजायथा इति विसर्गान्तं क्रियापदम्, अपरत्र यथाशब्दोऽव्ययम् । तथान्त्ययोर्मकारनकारयोश्च न भेदः । यथा—‘प्रापयाशुरथं वीर समीरसमरंहसम् । द्विषतां जहि निःशेषपृतनाः समरं हसन् ॥’ अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम्। तथा व्यञ्जनात्परस्यैकस्यं व्यञ्जनस्य द्वयोर्वा न विशेषः । यथा-‘शुक्ले शुक्क्लेशनाशं दिशति’ इत्यादौ शुक्ले शुक्क्ले यमकः । तस्मिंश्चैकत्र शुक्लगुणयुक्ते, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः । अत्र ह्येकत्र ककाराल्लकार एवैकं व्यञ्जनम्, अन्यत्र ककारो लकारश्च द्वयमिति ।

  अथ पदश्लेषः—

  यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः ।
  पदभङ्गेषु विविक्तो विज्ञेयोऽसौ पदश्लेषः ॥ १ ॥   यस्मिन्निति । यत्र वाक्ये विभक्तियोगो विविधो नानासमासयोगश्च जायते । केषु। पदभङ्गेषु सत्सु । विविक्तः स्फुटः स पदश्लेषः ॥

 उदाहरणमिदम्—

  सुरतरुतलालसगलन्नयनोदकलालसत्कुचारोहम् ।
  समराजिदन्तरुचिरस्मिते नमदसौ शरीरमदः ॥ ६ ॥

  नवरोमराजिराजितवलिवलयमनोहरतरसारं भाः।
  धवलयति रोहितानवमद्ध्यानमदाहितस्तानि ते ॥ ७ ॥(युग्मम्)

 सुरेति । नवरोमेति । कश्चिच्चाटुकृत्प्रियामाह—हे समराजिदन्तरुचिरस्मिते अविषमदन्तपङ्क्तिकान्तहसिते, तवासौ भा एषा दीप्तिरद एतच्छरीरं वपुर्धवलयति शुक्लयति । कीदृशम् । सुरतरुतेषु निधुवनमणितेषु लालसो लम्पटो गलः कण्ठो यस्य तत्तथाभूतम् । तथा प्रियसंनिधानाद्यन्नयनोदकमानन्दलोचनवारि तस्य यो लालः प्रसरणं तेन सञ्शोभनः कुचारोहः स्तनोच्छ्रायो यत्र तत्तथाभूतम् । तथा नमस्तनाभोगभारान्नम्रम् । तथा नवा नूतना या रोमराजी रोमलेखा तया राजितं भूषितं यद्वलिवलयं वलयाकारं वलित्रयं तेन मनोहरतरं रम्यतरं तच्च तत्सारमुत्कृष्टं चेति समासः। रोहत्युत्तिष्ठतीति रोहि तानवं कृशत्वं यस्य तद्रोहितानवं यन्मध्यमुदरं तत्रानमन्तौ कठिनत्वादलम्बमानावाहिताववस्थितौ स्तनौ यस्यास्तस्या आमन्त्रणं हे रोहितानवमध्यानमदाहितस्तनि । एष एकस्य वाक्यस्यार्थः । अपरस्य तु यथा—कश्चित्खङ्गप्रहरणो धानुष्कं स्पर्धिनमुद्दिश्य वयस्यानाह—यतोऽहमेवंविशिष्टस्तेन हेतुना मदसावस्मत्खड्गे न वरो न श्रेष्ठः कोऽसौ शरीरमदः। शरा विद्यन्ते येषां ते शरिणो धानुष्कास्तानीरयति क्षिपत्यभिभवतीति शरीरस्तस्य मदः। जितधनुर्धरोऽहमिति कृत्वा यो दर्प इत्यर्थः। यतः कीदृशोऽहम्। सुरतंरुतलेषु देववृक्षाधोभागेष्वलसा मन्दा ये गलन्नया भ्रश्यन्नीतयः। विषयासक्ता इत्यर्थः । तेषां नोदस्ततः पातनं तत्र या कला विज्ञानं तया लसञ्शोभमानः कौ पृथिव्यां चारो वल्गनं यस्य स तथाविधोऽहम् । खङ्गविद्यया स्वर्गस्थानपि पातयामीत्यर्थः। तथा समरं रणमा समन्ताज्जयन्त्यभिभवन्तीति समराजितो ये शूरास्तेषामप्यन्ते विनाशे रुचिरभिलाषो यस्य स एवंविधोऽस्मि भवामीति । अधुना वयस्यानामन्त्रयते— अमराजिरेषु देवाङ्गनेष्वजितमपराभूतं यद्बलिबलं बलिदानवसैन्यं तस्य यमनं बन्धनं तत्रोहस्तर्कश्चिन्ता तत्र रतो विष्णुस्तस्येव रसस्तात्पर्यमारम्भश्चानुष्ठानं येषां ते तथाभूता भवन्त आमन्त्र्यन्ते । कीदृशे मदसौ । धवा वृक्षविशेषास्तेषु लयो दुर्गधिया संश्रयस्तेन तिरोहितमन्तरितमनवं बहुदिवसभवं यन्मद्ध्यानं मदीयचिन्तनम् । दुर्गस्था वयमतः स किं करिष्यतीति कृत्वा । तेन मच्चिन्तान्तर्धानेन मदो येषां ते च तेऽहिताश्च शत्रवश्च तेषु स्तनिते तद्दारणाच्छणच्छणायमाने । खड्ग इत्यर्थः। अथवा धवाः पुरुषास्तेषां लयः स्वपौरुषकर्मकौशलम् । अनवम उत्कृष्टो ध्यानमदो नीतिशास्त्रचिन्तादर्पो येषां तेऽनवम− ध्यानमदा मन्त्रिप्राया उच्यन्ते । धवलयेन कर्मकौशलेन तिरोहिता न्यक्कृता अनवमध्यानमदा यैस्ते तथा ते च तेऽहिताश्च शत्रवस्तेषु स्तनिते शब्दिते । अन्योऽप्यत्र यदि भङ्गः संभवति सोऽपि तद्विदा विचार्य कर्तव्य एव ॥

 अथ लिङ्गश्लेषः—

  स्त्रीपुंनपुंसकानां शब्दानां भवति यत्र सारूप्यम् ।
  लघुदीर्घत्वसमासैर्लिङ्गश्लेषः स विज्ञेयः ॥ ८ ॥
  स्त्रीपुमिति । यत्र स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं भवत्यसौ लिङ्गश्लेषः । कैः कृत्वा। लघुदीर्घत्वसमासैरिति क्वचिद्दीर्घस्य लघुत्वेन । ह्रस्वत्वेनेत्यर्थः । क्वचिद्ध्रस्वस्य दीर्घत्वेन क्वचित्समासेन चेति ॥

  उदाहरणम्—

   देवी मही कुमारी पद्मानां भावनी रसाहारी ।
   सुखनी राज तिरोऽहितमहिमानं तस्य सद्धारी ॥ ९ ॥

 देवीति । कश्चिद्राजानमाशास्ते—त्वं राज शोभस्व। तथा तिरश्चीनं यथा भवत्येवमहितं शत्रुं तस्य क्षयं नय। 'तसु उपक्षये’ इत्यस्य रूपम् । कीदृशस्त्वम् । दीव्यतीति देवी क्रीडारतः, मही उत्सववान्, कुत्सितांश्चौरादीन्मारयतीति कुमारी । अथवा कुः पृथ्वी मारः कामस्तौ विद्येते यस्य स कुमारी । तथा पद्मानां श्रियां भावं सत्तां नयति भृत्येष्विति भावनी । सेवकानां लक्ष्मीप्रद इत्यर्थः । रसां भुवमाहरत्यात्मसात्करोतीति रसाहारी । यदि वा रसैर्मधुरादिभिराहरतीति रसाहारी । सुखं नयति भृत्यानिति सुखनीः, सतः शिष्टान्धारयति पोषयतीति सद्धारी, शोभनहारवान्वा । कीदृशम् । अहितमहिमानमहेर्वृत्रस्येव मानोऽहंकारो यस्य तं तथाविधम् । अयमेकस्य वाक्यस्यार्थः । । अपरस्य तु—मही पृथ्वी राजति शोभते । देवीति पूजापदम् । कीदृशी मही। कुमार्यकृतविवाहा नित्यतरुणी वा । पद्मानां नलिनानां भावन्युत्पादिका । रसाञ्जलादीनाहरति गृह्णातीति । ‘कर्मण्यणन्तादी'। सुखनिः शोभनाकरा । तथानन्तस्य शेषस्य रोहित आरोपितो महिमा माहात्म्यं यया । स्वयमात्मधारणे शक्तयाप्यनन्तस्य लोके माहात्म्यख्यापनार्थमात्मभरस्तयार्पित इत्यर्थः। सद्विद्यमानं वस्तुजातं धरतीति । ‘कर्मण्यणन्तादी ।’ देवीत्यादौ दीर्घत्वे रसाहारीत्यादौ दीर्घत्वे समासे च सारूपं दीर्घस्य । ह्रस्वत्वं त्वन्यत्र स्वधिया द्रष्टव्यम् ॥

  अथ भाषाश्लेषः—

  यस्मिन्नुच्चार्यन्ते सुव्यक्तविविक्तभिन्नभाषाणि।
  वाक्यानि यावदर्थं भाषाश्लेषः स विज्ञेयः ॥ १० ॥
  यस्मिन्निति । यत्र यावदर्थे कवेर्यावन्तोऽर्था विवक्षितास्तावन्ति वाक्यान्युच्चार्यन्ते स भाषाश्लेष इति । कीदृशानि । सुव्यक्तं स्फुटं यथा भवत्येवं विविक्ताः पृथगुपलभ्यमानविवेका भिन्ना द्वित्राद्या भाषा येषु तानि तथाविधानि ॥

  तत्र संस्कृतप्राकृतश्लेषोदाहरणम्—

  [१]सरसबलं स हि सूरोऽसङ्गामे माणवं धुरसहावम् ।
  मित्तमसीसरदवरं ससरणमुद्धर इमं दबलम् ॥ ११ ॥

  सरसबलमिति । कश्चित्कंचिदाह—स सूरो रविरिमं तं माणवं रोगित्वात्कुत्सितंमनुष्यमसीसरत्सारयामास । गतियुक्तं चकारेत्यर्थः । कीदृशम् । सरसं गतिलाभात्प्रत्यग्रं बलं शक्तिर्यस्य तं तथाभूतम् । हि स्फुटम् । क्व सति पूर्वमसीसरदसङ्गामे न विद्यते सङ्गो यत्रासावसङ्गः स चासावामश्च तस्मिन् । असंपर्कयोग्ये रोगे सतीत्यर्थः । पुनः कीदृशं माणवम् । धुरसहावं धुरि प्रथममसहासमर्था अवा रक्षितारो वैद्या यस्य । पूर्वे वैद्यत्यक्तमित्यर्थः। सूरः कीदृशः। मिन्मेद्यति स्निह्यति । कृपणेषु दयापर इत्यर्थः । कीदृशम् । तमवरं सरोगत्वादश्रेष्ठम् । तथा दवं लातीति दवलमुपतापयुक्तम् । कीदृशः । ससरणमुद्धरः सह सरणेन ज्ञानेन वर्तन्ते ये ते ससरणा योगिनस्तेषां मुदं हर्षे धारयति पुष्णातीति कृत्वेति संस्कृतवाक्यार्थः । प्राकृतस्य तु—काचिद्भर्तारमुद्दिश्य सखीमाह—हे सखि, स शूरोऽस्मद्भर्ता मित्रं सुहृदं सङ्ग्रामे रण उद्धरति रक्षति । कीदृशम् । शरैर्बाणैः शबलं कर्बुरम् । तथा मानेन गर्वेण बन्धुरो रम्यः स्वभावो यस्य तं तथाभूतम् । तथासीश्वराणां खङ्गयोधिनां दवरमुपतापदम् । तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम्। यद्येवंविधं तत्किमिति तेनोद्ध्रियत इत्याह्&mbsp; मन्दबलं मन्दमसमर्थे बलं यस्य तं तथाभूतम् । बहुयोधनादक्षमसैन्यमिति ।

  इदानीं संस्कृतमागध्युदाहरणम्—

  [२]कुललालिलावलोले शालिलेशे शालशालिलवशूले।
  कमलाशवलालिबलेऽमाले दिशमन्तकेऽविशमे ॥ १२ ॥

  कुलेति । कश्चिज्जातसंसारभयो वक्ति—एवंविधेऽन्तके मृत्यौ सति ए विष्णौ विषये या दिङ्मार्गस्तां दिशमविशं प्रविष्टोऽस्मि । कीदृशेऽन्तके । कुलानि लालयन्ति पोषयन्ति तच्छीलाः कुललालिनः सत्पुरुषास्तेषां लावे छेदे कर्तव्ये लोलो लम्पटो यस्तस्मिन्। तथा शलन्तीति शलाः सोद्यमास्ते विद्यन्ते यत्र देशे स शली । यद्वा शलं खड्गकोषवध्रोऽस्ति येषां ते शलिनः खड्गयोधास्तांल्लिशत्यल्पीकरोतीति शलीलेशस्तस्मिन् । तथा शालैर्गृहैः शालन्ते श्लाघन्त इत्येवंशीलाः शालशालिनस्तांल्लुनातीति शालशालिलवः स चासौ शूलं च । पीडाकरत्वात् । तथा कमला लक्ष्मीस्तस्याः शवा दरिद्रा−


स्तेष्वपि ललति विलसतीत्येवंशीलं बलं सैन्यं यस्य स तथा तस्मिन् । तथामाले । ‘मल धारणे ।’ मलनं मालो न विद्यते मालो यस्यासावमालस्तस्मिन् । अनिवार्य इत्यर्थः । एष संस्कृतवाक्यार्थः ॥ मागधस्य तु—शे शलिले तत्सलिलं जलं शमन्तके शाम्यतः शमिनोऽपि मालेदि मारयति। कीदृशं तत् । कुरराः पक्षिविशेषास्तेषामालिः पङ्क्तिस्तदीयै रावैः शब्दै रोलः कलकलो यत्र तत्तथाभूतम् । तथा सारसालिरवेण सारसश्रेणिवाशितेन शूरं तद्विरहिमारणसमर्थम् । तथा कमलानां पद्मानामासवं मकरन्दाख्यं लान्ति ये ते च तेऽलिनश्च भ्रमरास्तैर्वरं श्रेष्ठं यत्तत् । तथा विषमं वियोगिभीषणमेवंविधं शरदि सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति । इति मागधवाक्यार्थः ।।

 इदानीं संस्कृतपिशाचभाषाश्लेषोदाहरणमाह—

  [३] कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् ।
  अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ १३ ॥
 कमिति । कस्यचित्केनचित्पौरुषस्तुतिः कृता । ततोऽन्यस्तामसहमान आह&mash;हे। सुरतनः निधुवनपुरुष, ते तव पौरुषं न रणे इत्यामन्त्रणपदाभिप्रायः । तथा खमते शून्यबुद्धे, यस्त्वया वर्ण्यते स कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ पुरुषो यं सोऽभिभविष्यतीत्यर्थः । कीदृशं नरम् । अनेकतमान्यादानान्युत्पत्तिस्थानानि यस्य तं तथाभूतम् । तथा छलं तदासीनं तां मायामाश्रितम् । आश्रयणार्थः 'आसिः' सकर्मकः । तथापां पतेरप्पतेर्वरुणस्येव मानो गर्वो यस्य तम् । तथागस्येव मन्दरस्येव निकाना दीप्तिर्यस्य तम् । अथवा न गच्छतीत्यगो निकानो यस्येत्यन्यथास्य वाक्यस्यार्थः । अथवा यदा न सन्त्येवंविधास्तदा सर्वमेव तेन यतो जितमतः स कमिव नरं जेतुमजत्विति स्तुतिरेवात्रार्थः। इति संस्कृतवाक्यार्थः ॥ पैशाचस्य तु—केनचिद्विश्यानामुपकारः कृतः । ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते—स पूजितगणिकः पुरुषो गणिकानां वेश्यानामप्पतिमानमप्रतीपमपूजनं न क्षमते न सहते । किमर्थम् । रञ्जयितुमात्मरञ्जनाय । इदानीं मां ताः पूजयन्त्वित्यवमर्थम् । कीदृशीनां गणिकानाम् । कामविषये कृतामोदानां कृतहर्षाणाम् । तथा सुरन(स्वर्ण)रजताभ्यामुच्छलन्त्यो विलसन्त्यो दास्यो यासाम् । पिशाचभाषायां कागचजतदपयवानां लोपो न क्रियत इत्यादिपूर्वोक्तं लक्षणम् ॥

 इदानीं संस्कृतसूरसेनोवाक्योदाहरणमाह—

  तो[४]दी सदिगगणमदोऽकलहं स सदा बलं विदन्तरिदम् ।
  आर दमेहावसरं सासदमारं गदासारम् ॥ १४ ॥ ।
 तोदीति । कश्चिन्नरो रणस्थो वण्र्यते—स कश्चिच्छूरो विपण्डित इदमारमरिसक्तं


बलं सैन्यमन्तर्मध्य आर ससार । कीदृशोऽसौ । तुदति परानिति तोदी । तथा देशनं दिगुपदेशो व्यूहरचनादिविषयः सह दिशा वर्तत इति सदिक् । तथा न गणेन सहायवर्गेण मदो यस्यासावगणमदः । स्वभुजबलसहायकापेक्ष इत्यर्थः । सदा सर्वकालमेव । कीदृशं बलम् । अकलहं परिभूतत्वान्निर्वैरम् । अत एव दमेहाया उपशमचेष्टाया अवसरः कालो यस्य तत्तथाभूतम् । तथास्यन्ते क्षिप्यन्त इत्यासाः शरास्तान्द्यन्ति खण्डयन्तीत्यासदा धानुष्काः सह तैर्वर्तत इति सासदम् । तथा गदाभिः सारमुत्कृष्टम्। एष। संस्कृतवाक्यार्थः । सूरसेन्यास्तु—शरदि नभो वर्ण्यते—तो इति ततः प्रावृषोऽनन्तरं

दृश्यतेऽवलोक्यते । गगनं.नभः। अद एतत् । कीदृशम् । कलहंसशतैरवलम्बितं चान्तरितं च। तथा आरतो निवृत्तो मेघानां घनानामवसरः कालो यत्र । यदि वा आरता उपरता मेघानामाप एव शरा बाणा यत्र तत्तथाभूतम् । तथा शाश्वतः स्थिरो मारः कामो यत्र। तथा गत आसारो वेगवर्षो यतस्तत्तथाभूतम् ।।

 अथ संस्कृतापभ्रंशयोः श्लेषोदाहरणमाह—

  [५]धीरागच्छदुमे हतमुदुद्धरवारिसदःसु ।
  अभ्रमदप्प्रसराहरणुरविकिरणा तेजःसु ॥ १५ ॥

 धीरेति । अत्र काचिद्गौरीसखी गङ्गायाः सपल्या व्यसनेन गौरीमानन्दयति—यथा हे उमे गौरी, धीरा स्वस्था भवेति क्रिया गम्यते । यतः, अभ्रे गगने माद्यत्युद्धतो भवति यः स तथाविधोऽपां जलानां प्रसरो यस्याः सा अभ्रमदप्प्रसरा गङ्गा अवेरिव गड्डरिकाया इव किरणं विक्षेपणं निर्वासनं यस्याः साविकिरणा । अहर्दिवसमपि । ‘कालाध्वनोरत्यन्तसंयोगे−' इति कर्म । अत एव हतमुद्गतहर्षा । तत एव चाणु: कृशा सत्यगच्छदपतत् । क्व। तेजःसु । कीदृशेषु । उद्वता धरा पृथ्वी प्रलयापन्निमग्ना सती यस्मात्तदुद्धरं तच्च तद्वारि च समुद्रजलं च तदेव सदो गृहं येषां तानि तथाविधानि तेषु । वडवानलतेजःस्वित्यर्थः । हरनिर्वासनदुःखिता सती गङ्गात्मानं वडवानलेन्धनीचकारेति भावार्थः। एष संस्कृतवाक्यार्थः ॥ अथवा काचित्सखी गौर्याः पुरतो हरसमरं वर्णयति— हे उमे, धीर्बुद्धिरागच्छदागता । कथमहतमुदनष्टहर्षे यथा भवति तथोद्गता निवृत्ता हरवारिणो हरनिषेधकाः शत्रवो यत्र कर्मणि तदुद्धरवारि यथा भवति । यथास्माकं बुद्धिस्तुष्टिश्चाभूत्तथा हरेणारयो जिता इत्यर्थः । सा च धीः सदःसु सभासु तेजःसु च परतेजोविषयेऽभ्रमत्प्रसृता तेजस्तस्तारेत्यर्थः। । कीदृशी धीः । सर्वगत्वादपामिव प्रसरो गतिर्यस्याः साष्प्रसरा । अहर्दिवसम् । सदेत्यर्थः । अणुः कुशाग्रीया । तथाविकिरणा निरसितुमशक्या । इति संस्कृतवाक्यार्थः ॥ अपभृंशस्य तु&mdashवर्षावर्णनम्&mdashहे धीराः, गच्छत्वपसरतु । किम् । तन्मेघकृतं तमो मेघतमः। कीदृशम् । दुर्धरा दुर्वारा वार्षिका वर्षासु भवा दस्यवश्चोरा यत्र। यदि वा वार्षिका मेघा एव दस्यवश्चौरास्तेजसो हरणाद्यत्र ।


तथा यस्य मेघतमसस्ते रविकिरणाः सूर्यकरा हरणं हर्तारः। कीदृशाः । अभ्रमदप्रसरा भ्रमो भ्रान्तिर्न भ्रमो निश्चयस्तं ददातीत्यभ्रमदः प्रसरो येषां ते तथाविधाः । यथावस्थितं वस्तुस्वरूपं ये प्रकाशयन्तीत्यर्थः ।।

 अथ भाषाश्लेषस्य प्रकारान्तरमाह—

  वाक्ये यत्रैकस्मिन्ननेकभाषानिबन्धनं क्रियते ।
  अयमपरो विद्वद्भिर्भाषाश्लेषोऽत्र विज्ञेयः ॥ १६ ॥
 वाक्य इति । यत्रैकस्मिन्नेव वाक्येऽनेकभाषा निबध्यन्ते सोऽयमपरः पूर्वस्मादन्यो भाषाश्लेषोऽत्र ज्ञातव्यः । पूर्वत्रानेकार्थोऽनेकाभिर्भाषाभिरुक्तः, इह त्वेक एवार्थो बह्वीभिर्भाषाभिरुच्यत इति तात्पर्यार्थः ॥   उदाहरणम्—   समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम् ।
  सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे ॥ १७ ॥

 समर इति । तमहं सूरिं वन्दे स्तौमि । कीदृशम् । समरे रणे भीमारम्भं भीषणोद्योगम्। विमलासु कलासु सुन्दरं निर्मलकलाविषये शोभनम् । सरसं शृङ्गारादिरसोपेतम् । तथा सभासु सदःसु सारमुत्कृष्टम् । अत एव सुरुगुरुसमं बृहस्पतितुल्यम् । अयमेकत्रार्थे संस्कृतप्राकृतश्लेषः । समसंस्कृतप्राकृतशब्दरचितत्वात् । एवमुत्तरत्रापि समसंस्कृतमागधशब्दरचितत्वादित्यादि द्रष्टव्यम् ।।

 समसंस्कृतमागधशब्दोदाहरणमाह—

  शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा ।
  अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥ १८ ॥
  शूलमिति । दुःशला दुष्टचारित्राः खलाः शत्रवोऽशिवं पीडादिकं दिशन्ति ददति यतोऽतस्ते शबलाः पातकिनः शूलं वा शलन्त्वधिरोहन्तु । शं वा सुखं वा विशन्त्वधिगच्छन्तु । वशं पराधीनतां वा यान्तु । विशङ्काः स्वच्छन्दा वा भवन्तु तच्चिन्तामपि न कुर्मः । कीदृशमशिवम् । अविद्यमानः शम उपशमो यस्यां सा तथाविधा दशावस्था यत्र तदशमदशम् ॥

 संस्कृतपैशाचिकयोः श्लेषोदाहरणमाह—

  चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी ।
  इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ १९ ॥
 चम्पकेति । काचिन्नायिका गजेन्द्रसमगमना चञ्चलदीर्घलोचना च । तथा चम्पककलिकावत्कोमलकान्ती रम्यरुचो कपोलौ यस्याः सा तथाविधा । तथानङ्गस्येयमानङ्गी दीपिका । तया कामस्य प्रकाशितत्वात् । सा लपितुं वक्तुमिच्छति ।। अथ संस्कृतसूरसेनीश्लेषमाह—

  अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् ।
  साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥ २० ॥

 अधरेति । मदिरामदेन मधुरा वाणी यस्याः सा संबोध्य भण्यते । ते तवाधरदलमोष्ठपल्लवं तरुणा युवानः साधु यथा भवत्येवं पिबन्तु चुम्बन्तु । कीदृशम् । सामोदं सुगन्धि । किंविशिष्टे । सुष्टु पीवरो मांसलः परिणाही परिमण्डलः पयोधरारम्भः कुचाभोगो यस्याः सैवमामन्त्र्यते ॥

 संस्कृतापभृंशश्लेषमाह—

  क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति ।
  भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥ २१ ॥

 क्रीडन्तीति । कश्चित्कंचिदाह-हे मित्र, भ्रमरा मत्ताः सन्तः क्रीडन्ति विचरन्ति। प्रसरन्तीतस्ततो गच्छन्ति । तथा मधु मकरन्दं कमलप्रणयि पद्मसंबद्धं लिहन्त्यास्वादयन्ति । कीदृशः । सुष्टु विभ्रमो येषां ते तथाविधाः। तथा भूरि प्रभूतं रसन्ति शब्दायन्ते । अन्योऽपि मत्त एवंविधो भवति ॥

 भाषाश्लेषमुपसंहरन्नाह—

  एवं सर्वासामपि कुर्वीत कविः परस्परं श्लेषम् ।
  अनयैव दिशा भाषास्त्र्यादी रचयेद्यथाशक्ति ॥ २२ ॥

एवमिति । यथा संस्कृतभाषाया अन्याभिर्भाषाभिः सह श्लेषः कृत एवमन्यासामपि परस्परं कर्तव्योऽसौ । तद्यथा—प्राकृतभाषाया मागधिकापैशाचीसूरसेन्यपभ्रंशैः सह, मागधिकायाः पैशाचीसूरसेन्यपभ्रंशैः, पैशाच्याः सूरसेन्यपभ्रंशाभ्याम्, सूरसेन्या अपभ्रंशेन । एते दश भेदाः प्राच्यैः सह द्वियोगे सर्व एव पञ्चदश भेदा भवन्ति । तथानयैव दिशानेनैव न्यायेन त्र्यादीस्तिस्रश्चतस्रः पञ्च षड्वा युगपच्छ्लिष्टा भाषा यथासामर्थ्यमेकवाक्यतया भिन्नवाक्यतया वा रचयेत् । तत्र त्रियोगे विंशतिर्भेदाः । यथा— सं० प्रा० 'मा ० १, सं० प्रा० पै० २, सं० प्रा० सू० ३, सं० प्रा० अ० ४, प्रा० मा० पै० ५, प्रा० मा० सू० ६, प्रा० मा० अ० ७, मा० पै० सू० ८, म० पै० अ० ९, पै० सू० अ० १० सं० मा० पै० ११, सं० मा० सू० १२, सं० मा० अ० १३, प्रा० पै० सू० १४, प्रा० पै० अ० १५, प्रा० सू० अ० १६: सं० पै० सू १७, सं० पै० अ० १८, प्रा० सू० अ० १९, सं० सू० अ० २० । चतुर्येगे तु पञ्चदश । तद्यथा—सं० प्रा० मा० पै० १, सं० प्रा० मा० सू० २, सं० प्रा० मा० अ० ३, प्रा० मा० पै० सू०४प्रा० मा० पै० अ० ५, मा० पै० सू० अ० ६, सं० मा० पै० सू० ७, सं० मा० पै० अ० ८, सं० पै० सू० अ० ९, प्रा© पै० सू० अ० १०, सं० प्र० सू० अ० ११, सं० मा० सू० अ० १२, सं० प्रा० पै० सू० १३, सं० प्रा० पै० अ० १४प्रा७ मा० सू० अ० १५ । पञ्चयोगे षट्। तद्यथा—सं० प्रा० मा० पै० सू० १, सं० प्र० मा० पै० अ० २,सं० मा० पै० सू० अ० ३, सं० प्रा० पै० सू० अ० ४, सं० प्रा०मा० सू० अ० ५, प्रा० मा० पै० सू० अ० ६ । षड्योगे त्वेक एव भेदः ।।

 तत्र षड्योगादिकप्रदर्शनायैकार्थश्लेषमेकमुदाहरणमाह—

  अकलङ्ककुल कलालय बहुलीलालोल विमलबाहुबल ।
  खलमौलिकलि कोमल मङ्गलकमलाललाम लल॥ २३ ॥

 अकलङ्केति । हे एवंविध, त्वं लल क्रीड । कीदृश । अकलङ्ककुल निर्मलान्वय । कलालय कलावास । बहुलीलालोल प्रचुरविलासलम्पट । विमलबाहुबल प्रकटभुजपराक्रम। खलमौलिकील दुर्जनशिरःशङ्को । कोमल कमनीय । मङ्गलकमलाललाम जयलक्ष्मीचिह्न । अत्रैकस्मिन्नर्थे भाषाषट्कस्यापि समानं रूपम् ।।

 अथ प्रकृतिश्लेषमाह—

  सिद्ध्यति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः ।
  प्रकृतीनां विविधानां प्रकृतिश्लेषः स विज्ञेयः ॥ २४ ॥

 सिद्ध्यतीति । यत्र प्रत्ययैरागमैरुपपदैश्चानन्यैस्तैरेव प्रकृतीनां तु नानाप्रकाराणां सारूप्यं समानरूपता सिद्ध्यति स प्रकृतिश्लेषः ॥

 तत्रोदाहरणमाह—

  परहृदयविदसुराहितप्राणनमत्काव्यकृत्सुधारसनुत् ।
  सौरमनारं कलयति सदसि महत्कालचित्सारम् ॥ २५ ॥

 परेति । देवासुरयुद्धं वर्ण्यते—सौरं सुरसमूहः कर्तृ कलयति कलिं गृह्णाति । युद्ध्यत इत्यर्थः । क्व सन्तः । अस्यन्ते क्षिप्यन्ते यत्र तत्सदस्तत्र सदसि युद्धे। सौरं कीदृशम्। परहृदयानि रिपुवक्षांसि विध्यतीति परहृदयवित् । तथासुरहितानां दानवपक्षपातिनां प्राणनं जीवनं मथ्नातीत्यसुरहितप्राणमत् । तथा काव्यं दानवगुरुं कृन्तति पीडयतीति काव्यकृत् । तथा सुधारसममृतरसं नौति स्तौतीति सुधारसनुत् । तथा देवत्वान्न विद्यते नारं नरसमूहो यत्र तदनारम्। तथा महत्प्रभूतम् । तथा काले कृत्यकरणसमये चिच्चैतन्यं ज्ञानं यस्य तत्कालचित्। तथा सहारेणारिसमूहेन वर्तते यत्तत्सारं यथा भवत्येवं कलयति। एष एकस्य वाक्यस्यार्थः । परस्यापि तादृशान्येव पदानि । सौरं सूरिसमूहः सारमुत्कृष्टं वस्तु न्याय्यं वा सदसि सभायां कलयतिं परिच्छिनत्ति । किं कुर्वत्सौरम् । महत्पूजयत्पूज्यजनम् । तथा परहृदयवित्परचित्तज्ञम् । तथासुरहितानां प्राणवर्जितानां प्राणनेन प्रत्युज्जीवनेन माद्यति हृष्यतीत्यसुरहितप्राणनमत् । तथा काव्यं कविकर्म करोतीति काव्यकृत् । तथा शोभनो धारो मर्यादादिधारणं येषां ते सुधाराः सुजनास्तान्स्यन्ति घ्नन्ति ये ते सुधारसाः खलास्तान्नुदति प्रेरयतीति सुधारसनुत् । तथा न विद्यत आरमरिसमूहो यस्य तदनारम् । तथा कलानां समूहः कालं चिनोत्यर्जयतीति कालचित् । अत्र प्रकृतयो व्यधिविदिप्रभृतयो भिन्नाः । प्रत्ययाः क्विबादय उभयत्रापि त एव । परहृदयादीन्युपपदानि च तान्येव । आगमश्च कालचिदादिपदेऽतोऽन्तागमादिकोऽनन्यः । ननु चैकत्र पक्षेऽतोऽन्तोऽस्ति द्वितीये नास्तीति कथमनन्यः । सत्यम् । नास्यान्योऽस्तीत्यनन्यो द्वितीयपक्षेऽन्यागमाभावादुच्यत इति सुस्थम् ।।

 अथ प्रत्ययश्लेषः—

  यत्र प्रकृतिप्रत्ययसमुदायानां भवत्यनेकेषाम् ।
  सारूप्यं प्रत्ययतः स ज्ञेयः प्रत्ययश्लेषः ॥ २६ ॥

 यत्रेति । यत्र प्रकृतिप्रत्ययसमुदायानां बहूनां प्रत्ययात्सकाशात्सारूप्यं समानरूपता भवति स प्रत्ययश्लेषो ज्ञातव्यः ॥

 उदाहरणम्—

  तापनमाजं पावनमारं हारं पराप दासेयः ।
  कारं चरणमाहितमाज दरं साधनं बहुशः ॥ २७ ॥

 तापनमिति । एष दासेयो दासीपुत्रश्चौरो हारं मुक्ताकलापं ह्रियमाणं वा वस्तु पराप मुषित्वा प्राप्तवान् । कीदृशम् । तापयतीति तापनम्। बन्धादिहेतुत्वात् । तथा अज्यते क्षिप्यतेऽनेनेत्याजयतीति वा आजम्। चौरो हि चारकादौ क्षिप्यते । तथा पावयतीति पावनः शुद्धिकृन्मारो मरणं यत्र तत्पावनमारम् । तथा स दासेयो हरणकाले दरं भयमाज चिक्षेप त्यक्तवान् । कीदृशं दरम् । सधनादीश्वरादागतं साधनम् । आहितं हृदये निहितम्। पुनः कीदृशं दरम् । करयोरिदं कारम् । तथा चरणयोः पादयोरिदं चारणम् । करचरणखण्डनादिभयं नाजीगणदित्यर्थः। यतोऽसौ बहूञ्श्यतीति बहुशः । बहवस्तेन धनाद्यपहारतस्तनूकृता इत्यर्थः। एष एकोऽर्थः ॥ द्वितीयस्तु—आसेय आरं गतिं परापत्प्राप्तवान् । 'षिञ् बन्धने' । आसेतव्य आसेयो मोक्षमप्राप्तो ज्ञानी भण्यते । ईषत्कर्मबन्धनात् । कीदृशमारम् । तपनस्येमं तापनम् । अजस्येममाजम् । पवनस्येमं पावनम् । हरस्येमं हारम् । सूर्यविष्णुवायुरुद्राणां संबन्धिनीं गतिं लेभ इत्यर्थः । यतोऽसौ कारं क्रियामाजत्यक्तवान् । कीदृशं कारम् । चारयति गमयति संसारे प्राणिनमिति चारणम् । पुनः कीदृशम् । अहितानां रागादीनामिदमाहितम् । किं तत् । साध्यतेऽनेनेति साधनम् । रागादीनामुपकरणमित्यर्थः। कथं साधनम् । बहुशोऽनेकशः । अरं शीघ्रम् । अत्र प्रत्ययवशात्प्रकृतिप्रत्ययसमुदायानां सारूप्यम् ॥

 अथ विभक्तिवचनश्लेषः—

  सारूप्यं यत्र सुपां तिङां तथा सर्वथा मिथो भवति ।
  सोऽत्र विभक्तिश्लेषो वचनश्लेषस्तु वचनानाम् ॥ २८ ॥

 सारूप्यमिति । यत्र सारूप्यं समानरूपता सुपां स्यादीनां तिङां त्यादीनां मिथः पर− स्परं सर्वथा सर्वप्रकारैर्भवति सोऽस्र श्र्लेषधिकरे विभक्तिश्र्लेषो ज्ञेयः । वचनानां त्वेकवचनादीनां मिथः सारूप्ये वचनश्र्लेषः ।।

 तत्र तवद्विभक्तिश्र्लेशोदाहर— भाषेति । अयं पूर्वोक्तश्लेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरेकादिकं स्पृशति । श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः । अपिशब्दो विस्मये । प्रायोग्रहणमसाकल्यप्रतिपादनार्थम् । अन्यमलंकारं स्पृशति परं न सर्वमेवेत्यर्थः।। तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्लेष उपमासमुच्चययोर्धत्ते धारयति । उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यभेदो गृह्यते ।

नन्वत्र श्लेषवाक्यद्वये शब्दमात्रं श्लिष्टं भवति, न त्वर्थ इति साम्याभावस्ततश्च कथ

मुपमासमुच्चयाभ्यां स्पर्शाे घटत इत्याशङ्कयाह;

स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमात्रं सामान्यमिहांपि संभवतः ॥ ३२ ॥

 स्फुटेति । स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि स्वरूपं त्यजतः । किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः । ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यं किं तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः ।
  उदाहरणमाह

यदनेकपयोधिभुजस्तवैव सदृशोऽस्यहीनसुरतरसः । ननु बलिजितः कथं ते सदृशस्तदसौ सुराधिकृतः ॥ ३३ ॥

यदिति । कश्चिदुच्यते त्वं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह कीदृशस्त्वम् । अनेकपानां द्विपानां योद्धा भुजो बाहुर्यस्यासावेनकपयोधिभुजः। तथाहीनः परिपूर्णाः सुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः । तव कीदृशस्य । अनेकांश्चतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य । तथाहीनामिनो नागराजः सुरा देवास्तेषामिव तरो बलं यस्यासावहीनसुरतरास्तस्य। अत्र

प्रथमानिर्दिष्टमुपमेयं षष्टीनिर्दिष्टमुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं तु तत्प्रतिच्छायशब्दप्रयोगात्साम्यं प्रतिभासते । एवमुत्तरत्रापि योज्यम् । किमिति । त्वं तवैव सदृशों न त्विन्द्रस्येत्याह—नन्वित्यादि । ते तव कथमसौ सदृश इति व्यतिरेकोऽयमलंकारः। कीदृशस्य ते । बलिन: समथीञ्जयत्यभिभवतीति बलिजित्तस्य बलिजितः। तथा सुराणामाधोन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः । इन्द्रस्तु कीदृशः । बलिनाम्ना दांनवेन जितः पराभूतः । तथा सुरैरधिकृतो राज्ये नियोजितः । एवं त्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य च विशेषः । यत्तच्छब्दौ हेत्वथाै । नन्वमर्षे । यस्मात्वं तवैव सदृशस्तस्मात्तव कथमिन्द्रः सदृशो भवतीत्यर्थः ।

  उपमासमुच्चयोदाहरणमाह
 वसुधामहितसुराजितनरागमना भवांश्च वर्षाश्च ।
 सुरचितवराहवपुषस्तव च हरेश्चोपमा घटते ॥ ३४ ॥ £ अध्यायः] काव्यालंकारः| ४९

वसुधेति । त्वं वर्षाश्च सद्शो । त्वं तावत्कीहशः

। वसु धनम्‌, धाम तेजः, ताभ्यां

हितमनुकूलं सुरैदैवैरजितमपराभूतं नीरागं रागरहितं मनसिय्चत्रं स तथोक्तस्त्वम्‌ । वषाेस्तु वसुधायां भूवि महितं पूजितं सृष्ट राजितं शोभितं नोरागमनं जलागतियाेसु तास्तथोक्ताः । चराब्दावत्र समुच्चयार्थौ । साधारणविहेषणादौपम्यस्य सद्भावः । शू- व्द्वाया उपमाया उदाहरणमाह--सुरचितेत्यादि । तव विष्णोश्च साम्यं घटते । की- हशस्य तव । सुषतु रचितं वरं ्ष्टमाहवं समरं पुष्णाति पुष्टि नयतीति यस्तस्य सुरचित- वराहवपषः। हरेस्तु सुरेदवैधितं व्याप्तं वराहवपुः सृकरशरीरं यस्य स॒ तथा तस्य । अत्रापि साधारणशब्दयोगात्साम्यम्‌, न त्वथेतः ॥ अथ शषमुपसंहरत्राह-- रब्दानुरासनमरोषमवेत्य सम्य- गालोच्य लक्ष्यमधिगम्य च देहाभाषाः । यततादधीत्य विविधानभिधानकोषा- ञ्छेषं महाकविरिमं निपुणो विदध्यात्‌ ॥ ३९ ॥ शन्दानुशासनमिति। इदमिदं च कृत्वा ततो महाकंविरिमं छेषं कुर्यात्‌ ! किं कृत्वा। शब्दानुशासनं व्याकरणं समग्रं सम्यग्ञात्वा । तथा लक्षयमुदाहरणं महाकविकृतमा- लोच्य । तया सूरसेन्यादिदेशभाषा विदित्वा । तथामिधानकोषान्नाममाला अधील प । एतच कृत्वा निपुणः कुशलो महाकविश्च यः स षं कुर्यादिति ॥

इति श्रीरटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणमेत-
श्च्ह्तुर्धोऽध्यायः समाप्तः ।


पच्चमोऽध्यायः । वकरोक्यनुप्रासयमकरेषानिरूप्यः क्रमपराप्ं चित्रं प्रतिपादयितुमाह-- मङ्गयन्तररततत्क्रमवणैनिमित्तानि वस्तुरूपाणि। । साङ्गान विचित्राणि च च्यन्ते यत्र तच्चित्रम्‌ ॥ १.॥ भङ्गयन्तरेति । यतर काव्ये वस्तूनां चक्रादीनां रूपाणि संस्थानानि रच्यन्त निबध्यन्ते तच्त्रसाद्द्यादाश्वयीद्रा चित्रं नामालंकारः । काव्ये कथं वस्तुूपाणि रच्यन्त इति परश्च विशेषणद्रोरेण युक्तिमाह्-भङ्गयन्तरेण चक्रादिविच्छित्तिलक्षणेन प्रकारेण कृतः स सकललोकप्रसीद्धः क्रमो रचनापरिपाटी येषां ते च ते व्णाशवाक्षरणि च ते निमित्तरं कारणं येषं वस्तुरूपाणां तानि तथोक्तानि । तथा सदा्धेन स्वनामचिहन वर्तन्त इति साङ्कानि । तथा विचित्राणि चान्यानि च स्तोभदरानुरोमप्रतिलोमादीनि । चकारो वस्तुरूेषु मध्ये समतोमद्रादिसमुचया्ैः ॥

| | | | | | | | | |  सामान्यतश्चित्रलक्षणमभिधाय विशेषेणाभिधातुं तद्वेदानाह—

  तच्चक्रखङ्गमुसलैर्बाणासनशक्तिशूलहलैः ।
  चतुरङ्गपीठविरचितरथतुरगगजादिपदपाठैः ॥ २ ॥

  अनुलोमप्रतिलोमैरर्धभ्रममुरजसर्वतोभद्रैः।
  इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः ॥ ३ ॥

  भेदैर्विभिद्यमानं संख्यातुमनन्तमस्मि नैतदलम् ।
  तस्मादेतस्य मया दिङ्मात्रमुदाहृतं कवयः ॥ ४ ॥

 तदिति । अनुलोमेति । भेदैरिति । तदेतच्चित्रं यस्मादित्यादिभिरुक्तैरन्यैरनुक्तैरपि । भेदैः कीदृशैः। वस्तुविशेषाकारात्प्रभवन्ति जायन्ते ये तैर्विभिद्यमानं भेदेन व्यवस्थाप्यमानमनन्तमसंख्यातं तत्संख्यातुं संख्यया प्रतिपादयितुं नालं न समर्थोऽस्म्यहम् । तस्मादेतस्य मया दिवात्रमुदाहृतं दर्शितं हे कवयः । इत्यादिभिर्भेदैरित्युक्तं तानेव दर्शयति—तच्चक्रेत्यादि । चक्रादीनि प्रतीतानि न वरम् । बाणासनं धनुः । चतुरङ्गपीठं द्यूतकारिविदितचतुरङ्गफलकस्तत्र रचितै रर्थतुरगगजादिपदपाठैःपध्यतेऽनेनेति पाठः श्लोकः । आदिग्रहणान्नरपदसंग्रहः। क्रमव्युत्क्रमाभ्यां यः सदृशः सोऽनुलोमप्रतिलोमश्लोकः । अर्धभ्रमणादर्धभ्रमः । सर्वतस्तु श्रमणात्सर्वतोभद्रः। आदिग्रहणात्पन्नगोमूत्रिकोदिसंग्रहः ।।

 किं पुनस्तेषां वस्तुरूपाणां विरचने लक्षणमित्याह—

  यन्नाम नाम यत्स्यात्तदाकृतिर्लक्षणं मतं तस्य।
  तद्युक्ष्यमेव दृष्यावधार्यमंखिलं तदन्यदषि ॥ ५ ॥

  यदिति । चक्रादिकं प्रसिद्धं नाम संज्ञा यस्येति विग्रहः । तद्यन्नाम । द्वितीयस्तुं नामशब्दः प्राकाश्ये । तदेवंविधं वस्तु यत्स्यात्तदाकृतिस्तदाकारस्तस्य चित्रस्य लक्षणमभि हितम् । यदनुकार्यस्य चक्रादेर्नाम संस्थानं च तदेवानुकरणस्य करणीयमित्यर्थः । तच्च चित्रलक्षणमखिलं समग्रं माघादिमहाकविरचितं लक्ष्यमुदाहरणमेत्र दृष्टवधायें शेयम् । ततो वस्तुरूपादन्यदषि सर्वतोभद्रादिकं लक्ष्यमेव दृष्टावधार्यम्,अथवा ततो लक्ष्योक्ताद्वस्तुरू पादन्यदपि मतंस्यबन्धादिकं स्वधियैवाभ्यूयम् । मार्गे दृष्ट्वान्यथापि करणं न दोषयेत्यर्थः। तेन चक्रनेमिपद्मदलादावनियम उक्तो भवतीति स्थितमेतत् ।

 तत्राष्टभिः श्लोकैर्गर्भकुतखङ्गादिवस्तुरूपान्तरैश्चक्रमाह—

  मारारिशक्ररामेभमुखैरासाररंहसा ।
  सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥ ६ ॥

  माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
  मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥७॥ खङ्गबन्धः ॥ (युग्मम्)  मारेति । मातेति । उमा गौरी. शं सुखं मे मह्यं दिश्याद्देयात् । कीदृशी । आदिजा जगदादिभवा । तथा मारारिः शंभुः, शक्र इन्द्रः, रामो जामदग्नयो दाशरथिर्वा, इभमुखो गणाधिपस्तैरासाररंहसा वेगवर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्ध: प्रकृतः स्तवः स्तुतिर्यस्याः सा । तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्ते: पीडाया हरणेऽपनयने क्षमा समर्था । तथा नतानां मातेत्र माता । वत्सलत्वात् । तथा संघट: समूहः । कासां श्रियामृद्धीनाम् । तथा बाधितो नारितो भक्तानां संभ्रमो भयं यया सा तथाभूता । तथा मान्या पूज्या । अथ सीमा मर्यादा रामणां स्त्रीणाम् ।सर्वोत्तमेत्यर्त: । अनेन संदानितकेन खङ्ग उत्पद्यते । आद्यः श्लोकः फलरूपोऽपरो मुष्टिरूपः । ‘सा’शब्दः फलान्ते तैक्ष्ण्याकारी 'दिजा' इति मुष्टेरूपरि ‘मा’शब्दौ तत्र साधारणौ । अस्य न्यासः ॥

अथ मुसलधनुषी--

  मायाविनं महाहावा रसायातं लसदुजा ।
  जातलीलायथासारवाचं महिषमावधीः ॥ ८ ॥ मुसलम् ॥

  मामभीदा शरण्या मुत्सदैवारुप्रदा च धीः ।
  धीरा पवित्रा संत्रासात्रासीष्ठा मांतरारम॥ ९॥ धनुः ॥ (युग्मम्)

 मायाविनमिति । मामिति । हे मातः,सा त्वं संत्रासाद्भयान्मां त्रासीष्ठा रक्ष। आरम व्यापारान्तरान्निवर्तस्व । पश्य मामित्यर्थः । या त्वं महिषं महिषासुरमावधीर्हतवतीति संबन्धः । कीदृशं महिषम् । मायाविनं छद्मपरम् । त्वं तु महाहावा महान्हावश्र्चेष्टाविषेषो यस्याः सा । रसेन दर्पेणायातं महिषम् । त्वं लसभ्दुजा लसन्तौ भुजौ यस्याः । तथा जातलीला संपन्नविलासा । महिषमयथासारवाचमयथासारा मर्यादोल्लङ्गिनो वाग्यस्य । तथा त्वमभियमभयं ददासीत्यभीदा । शरणे साधुः शरण्या । मुत्प्रहृष्टाः। सदैव सर्वकालमरुप्रदा नीरोगत्वदायिनी । चः समुच्चये । धीर्बुद्धि: । तद्धेतुत्वात् । धीरा निर्भया । पवित्रा पावनी । अत्राद्यश्र्लोकेन मुसलम्—मव्ये तनु पार्श्वयोः स्थूलमेकत्र प्रान्ते तीक्ष्णम् । तत्र मध्ये ‘वारसा’ इत्यक्षरत्रयं साधारणमन्ते ‘जा’ इति । द्वितीयश्लोकेन धनुः तत्राद्यमर्घ कुटिलं वंशभागे; द्वितीयं गुणाकारं ‘मा'शब्दोऽधस्तनकोटिप्रान्ते, तदुपान्ते च मकारो द्विरावृत्ति, ‘बी’शब्दश्च शिखारूप:। न्यासः ॥

अथ शरः—

  माननापरुषं लोकदेवीं सद्स सन्नम।
  मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥ १० ॥ शरः ॥

 माननेति । अङ्गति कमलमन्त्रकमलमन्त्रणे। हे सद्रस सुभक्तिभरेणार्द्रहृदय, सर्वदा सदा सादरं सप्रयत्नं मनसा चेतसा तां लोकदेवीं भुवनदेवतां सन्नम सम्यक्प्रणम् । दासभावं गत्वाभ्युपेत्य । माननया पूजनयापगता रुट् क्रोधो यस्यास्तां माननापरुषम् । सापराधेऽपि


१ संदानितकमिति युग्मस्य संज्ञान्तरम्. २ सर्वेषां बन्धानां न्यास ग्रन्थसमाप्तौ द्रष्टव्यः. ५२ काव्यमाला। पूजया सप्रसादामित्यर्थः । अत्र प्रथमपादेन दण्डः, द्वितीयेन फलम् , तृतीयचतुर्थाभ्यां वाजावटनी च । न्यासः।। अथ शूलम्- मा मुषो राजस स्वासूंल्लोककूटेशदेवतां । तां शिवावाशितां सिद्धयाध्यासितां हि स्तुतां स्तुहि ॥११॥ शूलम् ॥ मा मुष इति । हे राजस रजोगुणयुक्त, स्वासूनात्मप्राणान्मा मुषो मा हार्षीः । तां लोककूटानां जनसमूहानामीशा राजानस्तेषां देवतां स्तुहि नुहि । कीदृशीम् । शिवेन शंभुना वाशितामाहूतां शिवाभिर्वा वाशितां कृतकलकलाम् । सिद्धया कार्यसिद्धयाध्या- सितां समधिष्ठिताम् । स्तुतां जगतेति। त्रिशिखमेतेन शूलमुत्पद्यते । प्रथममर्धं दण्डभागे द्वितीयं त्वावर्तपरावर्तै: शिखासु । तत्र सर्वशिखामूले 'तां 'शब्दो वारपञ्चकमुच्चार्यते । शिखायामेकस्यां 'शिवा', द्वितीयायां 'सिद्धया', मध्यमायां 'स्तुहि' । न्यासः ।। अथ शक्त्यादीनि- माहिषाख्ये रणेऽन्या नु सा नु नानेयमत्र हि । हिमातङ्कादिवामुं च कं कम्पिनमुपप्लुतम् ॥ १२ ॥ शक्तिः ॥ मातङ्गानङ्गविधिनामुना पादं तमुद्यतम् । तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥ १३ ॥ हलम् ।। इतीक्षिता सुरैश्चक्रे या यमामममायया । महिषं पातु वो गौरी सायतासिसितायसा ॥१४॥ रथपदम् ॥ (विशेषकम्) माहिषेति । मातङ्गेति । इतीति । सा गौरी वो युष्मान्पातु रक्षतु । या सुरैरित्थमी- क्षिता सती महिषं यमामं यमगामिनं मृतममाययाच्छद्मना चक्रे कृतवती । किंभूता। आयतैर्दोघैरसिभिः सितो बद्ध आयोऽर्थागमो यैस्तान्दानवादीन्स्यति हिनस्ति या सा तथोक्ता । क्वेक्षिता । माहिषाख्य रणे महिषासुरसंबन्धिनि समरे । कथमीक्षिता । नानानेकप्रकारम् । तदेव नानात्वमाह-अन्या नु सा न्विति । नुर्वितर्के । अत्र रण इयं देवी किमन्या स्यादुत सैव । भयानकत्वादनिश्चयः । तथैवंवादिभिः सुरैरीक्षिता यथामुं महिषं कं कुत्सितम् । कम्पिनं कम्पयुक्तम् । कुत इव। हिमातङ्कादिव हिमर्तेरिव । तथो- पप्लतं मदोद्धतमाहन्ति मारयति । केनाहन्ति । अमुना प्रत्यक्षदृष्टेन मातङ्गानङ्गविधिना । सदर्पत्वाद्गजविधिना, सलीलत्वादनङ्गविधिना । किं कृत्वा । तं लोकप्रसिद्धं पादमुद्यत. मुत्पाटितं तङ्गयित्वा भ्रमयित्वा । तदनन्तरं चास्य महिषस्य शिरसि रंहसा वेगेन नि- पात्य निःक्षिप्य । इत्यादि जल्पद्भिः सुरैरीक्षिता यमामं चक्र इति संबन्धः । देवतास्तुत्या चैतदत्र सूच्यते-यथा प्रायेण चित्रस्य देवतास्तुतिविषयो न सरसं काव्यमिति । अत्राद्य- श्लोकेन मध्यतन्वी तीक्ष्णप्रान्ता शक्तिरुत्पद्यते । तत्र 'हिमातं' इत्यक्षरत्रयं मध्ये, 'नुसा' अधः, ‘कं’ उपरि । तत्र ‘हि’ द्विरावृत्तिः, ‘मातंनुकं’ एते द्विरावृत्तयः । द्वितीयश्लोकेन हलम् । तत्र हलप्रविष्टेषाशल्यभागे ‘तं’शब्दः, ‘मा’ तस्य पृष्ठे, ‘नामु’ फलतीक्ष्णाग्रे, ‘गानङ्गविधि पादं तमुद्यवर्णाः फलेऽनुलोमविलोमश्रेणिद्वयस्थाः,‘गयित्वा शिरस्यस्य’ इतीषायाम् , ‘निपात्या’ हलोध्र्वभागे, हकारो हलोध्र्वभागे कीलिकाशल्यमध्ये, हकारोवें ‘न्ति', हकाराग्रे ‘रं’, हकारपृष्ठे ‘सा’ । मारारिप्रमुखैरेभिरष्टभिः श्लोकैरष्टारं चक्रमुत्पद्यते । अत्र पूर्वार्धान्यष्टाराः। अन्यार्धानि त्वेका नेमिः । ‘मा'शब्दो नाभिः सर्वसाधारणः। अर्थान्त्यश्लोकान्त्याक्षराणि च। अत्र च चक्रे स्वनामाङ्कभूतोऽयं श्लोकः कविनान्तर्भावितो यथा—

   ‘शतानन्दापराख्येन भट्टवामुकसूनुना ।
   साधितं रुद्रटेनेदं सामाजा धीमतां हितम् ।।'

अस्यार्थः—वामुकाख्यभट्टसुतेन शतानन्द इत्यपरनाम्ना रुद्रटेन कविना साधितं निष्पादितमिदं चक्रं काव्यं वा। कीदृशेन । साम गतिविशेषमजति प्राप्नोतीति सामान्, तेन सामाजा । सामवेदपाठकेनेत्यर्थः । तच्च धीमतां बुद्धिमतां हितमुपकारकम् । न्यासः । तृतीयश्लोकेन रथपदानि पूर्यन्ते । रथपदन्यायेन युक्पादयोरावृत्तिनिवृत्तिभ्यां

अथ तुरगपदपाठः—

  सेना लीलीलीना नाली लीनाना नानालीलीली ।
  नालीनालीले नालीना लीलीली नानानानाली ॥ १५ ॥

 सेनेति । तत्र—सेना, लीलीलीनाःन,आली, लीनानाः,नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः,लीलीली, नानाना, अनाली, इति पदानि । पदार्थस्त्वयं यथा–कश्चिद्वक्ति-अहं ना पुरुषः सेनाः पृतना ईले स्तौमिं। ‘६डं स्तुतौ' । वर्तमानायां ए। सेनाः स्तौम्यहमिति संबन्धः । यद्वा परोक्षायां 'ईले' इति रूपम् । बहुलत्वादाम्प्रत्ययाभावः । ततः कश्चिन्ना सेना ईले । तुष्टावेत्यर्थः। कीदृशीः सेनाः । लीला विद्यते येषां लोलिनस्तौतीत्येवंशीलो लीलीली स इनः स्वाम यासां ता लीलीलोनाः । ना कीदृशः । आलमनर्थेऽसत्यं वा विद्यते यस्य स आली एवंविधो न । तथा लीनानि संबद्धान्यनांसि शकटानि शकटारूढा वा जना यस्य स लीनानाः । तथा नानाप्रकारा आल्यः पतयो नानाल्यस्तासां लीः श्लेषस्तां लान्ति गृहन्ति ये ते नानालीलीलाः परुषा विद्यन्ते यस्य स नानालोलीली । व्यूहाश्रितनरनायक इत्यर्थः । तथा आलीनानामाश्रितानामाली अनर्थकरः आलीनाली एवंविधो नं । सेवकानुकूल इत्यर्थः । कीदृशीः सेनाः। आलीना आश्लिष्टाः । ना कीदृशः । लीलिनी लीलावती सुखितस्मात्प्राणिनामिला भूर्येषां ते लीलीला नृपास्ते यस्य सन्ति स लीलीली । तथा नानाप्रकारो न मनुष्यो यस्य स नानाना । तथा आली मूखर् उच्यते आलमस्यास्तीति वा न आली अनाली । प्राज्ञ इत्यर्थः । अत्र तुरगपदपरिज्ञानाय श्लोको यथा –‘कशझे− नागभटाय तथखेवेञराघवे । षजेथाढेपचेमेठे दोणसछलडेफङे ।' अमुं श्लोकं ‘सेनाली’ इत्यादि प्रस्तुतश्लोकोपरिभागे यथाक्रमाक्षरं लिखित्वा तत एतच्छ्लोकगतमातृकापठितकादिवर्णक्रमानुमिततुरगपदक्रमेण प्रस्तुतः श्लोक उच्चेय इति ॥

 अथ गजपदपाठमाह—

  ये नानाधीनावा धीरा नाधीवा राधीरा राजन् ।
  किं नानाशं नाकं शं ते नाशङ्कन्तेऽशं ते तेजः ॥ १६ ॥

 य इति । अत्र–ये, नानाधीनावा:, धीराः , न, अधीवाः , राधीराः, राजन्, किं, नानाशं, नाकं, शं, ते, न, आशङ्कन्ते, अशं, ते, तेजः, इति पदानि । पदार्थस्त्वेवम् — यथा कश्चिद्राज्ञः कस्यापि सेवकानभिनन्दति-हे राजन्, ये तदीयभ्रुत्या एवंगुणयुक्तास्ते किं नाकस्येदं नाकं स्वर्गसक्तं शं शिवं सुखमाशङ्कन्ते । नञ उत्तरत्र संबन्धः। किंशब्दकाक्वावश्यं तेषां स्वर्गसुखं भवतीत्यर्थः । कीदृशा ये । नानाविधा आधयो यस्य स नानाधिः स चासाविनश्व प्रभुस्तमवन्ति विनाशाद्रक्षन्तीति नानाधीनावाः । तथा धीराः सत्त्वयुक्ताः । तथा दुष्टा धीर्बुद्विरधीस्तां वान्ति गच्छन्त्याश्रयन्त्य​धीवा एवंविधा न । तथा ‘राधो हिंसायाम्’ । राधिनो हिंसकास्तानीरयन्तीति राधीराः । शं कीदृशम् । नानाविधा आशाः सुखाभिलाषा यत्र तन्ननाशम् । किं च ते तव संबन्धि यत्तेजस्तदशं दुःखरूपमित्येवं नाशङ्कन्ते । प्रभुतेजोऽस्माकं नाशायेति चेतसि नैव कुर्वन्तीत्यर्थः । अत्र गजपदन्यायेन श्लोक उत्पद्यते । स च श्लोकगतप्रथमनवमद्वितीयदशमतृतीयैकादशचतुर्थद्वादशादिक्रमेण उच्चेय इति ॥

 अथ प्रतिलोमानुलोमपाठं स्रग्धरावृत्तमाह—

वेदापन्ने स शक्ले रचितनिजरुगुच्छेदयत्नेऽरमेरे
देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे ।
सेवासर्गादुदस्तो दयनमदलवक्षोदमुक्ते सवादे
रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥ १७ ॥

  वेदापन्न इति । स कश्चिद्गुणिप्रियो रत्ने गुणवति जने रेमे ननन्दं । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' । वेदानापन्नो वेदापन्नस्तत्र । अधीतवेद इत्यर्थः । तथा शक्ले प्रियंवदे । तथा रचितः कृतो निजाया रागद्वेषात्मिकाया रुजो बाधाया उच्छेद उन्मूलने यत्नो येन तस्मिन्रचितनिचरुगुच्छेदयत्ने । तथा न रमन्ते सुजनेषु धर्मे वा ये ते अरमा दुर्जनास्तानीरयति यस्तस्मिन्नरमेरे । तथा देवेष्वासक्तो देवासक्तस्तस्मिन्देवासक्ते । देवपूजोद्यत इत्यर्थः । स कीदृशः । न मोदन्ते प्रमोदं यान्तीत्यमुन्दि अक्षाणीन्द्रियाणि यस्य सोऽमुदक्षो जितेन्द्रियः । तथा बलदमनयदः शक्युपशमनीतिदाता । रत्ने कीदृशे। तोदस्य व्यथाया दुर्गा इव दुर्गाः परानभिभूतास्तानप्यस्यन्ति क्षिपन्तीति तोददुर्गासास्तेषां वासे निलये । शूराणामपि शूरा यमाश्रिता इत्यर्थः । स कीहशः । सेवायां परप्रणतौ सर्ग उत्साहस्तत उदस्तो निवृत्तः। स्वाधीन इत्यर्थः । रत्ने कीदृशे । दयनं दानं रक्षा वा तेन यो मदलवो गर्वकणिका तेनं यः क्षोदः परिकत्थनं तेन मुक्ते रहिते । प्रियं कृत्वाप्य गर्वित इत्यर्थः । यद्वा अदयनेन निर्दयत्वेन मदलवेन गर्वलेशेन क्षोदेन हिंसया च मुक्ते । तथा सह वादेन वर्तते सवादस्तस्मिन्। प्रमाणशास्त्रज्ञ इत्यर्थः । तथा अयन्नगच्छन्नच्छो नैर्मल्यं यस्य तत्रायदच्छे। शुद्धिमतीत्यर्थः । तथा गुरुभिः पूज्यैर्जनितो यश्चिरं क्लेशः शु श्रषाश्रमस्तेनैव सन्ने श्रान्ते । न त्वन्येन । तत्र वा सन्ने सक्ते । तथा अपदान्पदभ्रष्टान- वतीत्यपदावः । यदि वापगतो दाव उपतापो यस्य तस्मिन्निति । यथैवायं श्र्लोक: क्रमेण पठ्यते,एवं व्यतिक्रमेणापीति प्रतिलोमानुलोमः ।। अथार्धभ्रममाह सरसायारिवीरालीरसनव्याध्यदेश्वरा । सा नः पायादरं देवी याव्यायागमदध्यरि ॥ १८ ॥ सरसेति । सा ईश्वरा देवी गौरी नोऽस्मानरं शीघ्र्म् पायादव्यात्। यां अगमद्गता । कथम् । अध्यरि रिपूनधिकृत्य । कीदृश्यगंमत् । अव्याया विगत आयोऽर्थागमो यस्याः सा व्याया, न व्याया अव्याया । सलाभेत्यर्थः । तथा अयनमायः,सरसः सरोष आयो रणे गमनं यस्याः सा सरसाया, सा चासावरिवीराली च शत्रुसुभटपङ्किस्तस्या रसनेनास्वादनेन हिंसया विशेषेण भक्तानामाधीर्मनोदुःखान्यत्ति नाशयतीति सरसायारिवीरालीरसनव्या ध्यदा । यदि वा सरसाया अरिवीराल्या रसेन भावेन नव्या स्तुत्या । आध्यदा दुःखना शिका । अर्धभ्रमणादर्धभ्रमोऽयम् । न तु सर्वतोभद्रवत्सर्वत्र श्राम्यति । न्यासः । अथ मुरजबन्धः सरलाबहलारम्भतरलालिबलारवा । वारलाबहलामन्दकरला बहलामला ॥ १९ ॥ सरलेति । सर्वभाषाभिरमागधिकाभिः शरद्वर्णने श्लोकोऽयम् । तत्र कीदृशी शरद्व र्तते । सरलो दीर्घ आ समन्ताद्वहलेन प्रभूतेनारम्भेण तरलानां चञ्चलानामलिबलानां भ्रमरसैन्यानामारवः शब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा । तथा वार- लांभिर्हसीभिर्बहला संतता। यदि वा वारेण परिपाट्या लावो लवनं येषां तांनि तथावि धानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यां सा तथाविधा । तथा करं लान्ति गृह्नन्ति ये ते करला नृपाः । अमन्दा यात्रायां सोद्यमाः करला यस्यां सा तथाविधा। तथा बह• लानि प्रभूतान्यामलान्यामलकीफलानि यस्यां सा तथाविधा । यदि वा बहलमत्यर्थममला निर्मला बहलामला । अत्र मुरजत्रयमर्घमुरजौ चान्ते भवतः । न्यासः । । अथ सर्वतोभद्रमाह- रसा साररसा सार सायताक्ष क्षतायसा। सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥ २० ॥ रसेति । कश्चिद्राजानमाह---हे सार उत्कृष्ट, तव रक्षतः पालयतः सतः सा रसा पृथ्वी साररसा उत्कृष्टरसास्तु भवतु । हे आयताक्ष दीर्घलोचन, तथा सा क्षतायसा चास्तु। क्षतो नाशित आयोऽर्थागमो यैस्ते क्षतायाश्चौरादयस्तान्स्यत्यन्तं नयतीति कृत्वा। तथा सातं सुखमवतीति सातावा । श्रेयस्करीत्यर्थः । अस्त्विति सर्वत्र योज्यम् । हे अत । अतति नित्यमेवोद्यमं भजत इत्यर्थः। तथा अतासा अक्षया रसा । भवत्वि त्यत्रापि योगः। तुर्नियमे । रक्षत एव, न त्ववलिप्तस्य । तथा हे अतक्षर तक्षणं तक्षस्त नूकरणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः । पुष्टिद इत्यर्थः । चतुर्दशं वाच्य त्वात्सर्वभद्रोऽयं श्लोकः ॥ आदिग्रहणसंग्रहीतं पद्माद्युदाहरणमाह या पात्यपायपतितानवतारिताया यातारितावपति वाग्भुवनानि माया । यामानिना वपतु वो वसु सा स्वगेया यागे स्वसासुररिपोर्जयपात्यपाया ॥ २१ ॥ येति । सा इना स्वामिनी गौरी वो युष्मभ्यं यामानष्टावपि प्रहरान्नित्यं वसु धनं वपतु जनयतु । या अपायपतितानापद्गतान्प्राणिनः पाति रक्षतीति । किंभूता सती। अव तारितः प्रापित आयोऽर्थागमो यया सावतारिताया । तथा याता निवृत्तारिता शत्रुभावो यस्यां सा यातारिता। निर्मत्सरेत्यर्थः । तथा या वाक् वचनरूपा सती भुवनानि जग न्त्यावपति व्याप्नोति । या च तत्वतो ज्ञातुमशक्यत्वान्मायेव माया । या च यागे यज्ञे स्वेनात्मनैव गेया स्तुत्या । वायूपत्वात्तस्याः । तथा या चासुररिपोर्विष्णोः स्वसा भगिनी । या च जयं सर्वोत्कर्षवर्तनं भक्तानां पाति रक्षतीति जयपा । तथातिक्रान्ता “ अपाया अनर्था यया सात्यपाया । निरापदेत्यर्थः । इदमष्टदलं पद्ममिति पूर्वं भणन्ति तत्र सम्य | बुध्यते । चतुर्दलं तु बुध्यते । यथा ‘या’शब्दोऽत्र कर्णिका अष्टवारान्परीवर्यते । दलानि द्वादशाक्षराणि । तत्र पार्श्ववर्तिनश्चत्वारश्चत्वारो वर्णा दलसंधिगतत्वाद्विरावर्यन्ते । अथानुलोमविलोमविपर्यस्ताक्षरपाठेन श्लोकाच्छोकान्तरोत्पत्तिमाह। तत्राद्यः श्लोकः समरणमहितोपा यास्तनामारिपाता वनरतिसरमाया वानरा मापसारम् । अमरततवरालीमानमासाद्य नंदू रणमहिमतताशा धीरभावेऽसिराते ॥ २२ ॥ समरणेति । सुग्रीवाङ्गदप्रभृतयोऽत्र वानरा वण्र्यन्ते-वानरा नेदुः । जगदुरित्यर्थः। कीदृशाः। समौ तुल्यौ रणमहैौ सङ्कामोसवौ येषां ते समरणमह इन्द्रजित्प्रभृतयस्ते विद्यन्ते येषां ते समरणमहिनो रावणदयस्तांस्तुपन्ति हिंसन्ति ये ते समरणमहितोपाः। तथा यान्ति गच्छन्तीति या अभियोगिनः, अस्तः परित्यक्तो नामो नतियैस्तेऽस्त- नामा, याश्च तेऽस्तनामाश्च ते च तेऽरयश्च शत्रवश्च तान्पातयन्ति नाशयन्तीति यास्तना- मारिपाताः । यदि वा समशब्दः सर्वनामसु । ततः समरणेषु सर्वसमरेषु महितः पूजित उपायो येषां ते च तेऽस्तनामारिपाताश्चेति समासः । तथा वने रतिर्येषां ते वनरतयो मुनयस्तान्सरन्ति जिघांसयाभिगच्छन्तीति वनरतिसरा राक्षसादयस्तान्मीनन्तीति कर्म- ण्यणि वनरतिसरमायाः । कथं नेदुः । मापसारम् । मा प्रतिषेधे ततश्वविद्यमानोऽपसा- रश्छेदो यत्र कर्मणि तन्मापसारम् । किं कृत्वा नेदुः। अमरैर्देवैस्तता विस्तारिता दत्ता या वराली वरपरम्परा तया मानं पूजां गर्व वासाद्य प्राप्य । तथा रणमहिम्ना युद्धमाहात्म्येन तता व्याप्ता आशा दिशो यैस्ते तथोक्ताः । कदा नेदुः । धीरभावे धैर्येऽसिना खट्टेन राते दत्ते सति ॥ अस्माच्छोकादेकाक्षरव्यवधानेन द्वयोर्दूयोश्च विपर्ययपाठेनायं लोको नियति । यथा-- सरमणहिमतोयापास्तमानारितापा वरनतिरसमावायानमारा परं सा । अरमत बत रामा लीनसामाद्यदूने रमणहितमताधीशार भासितेरा ॥ २३ ॥ सरमणेति । काचिन्मानिनी प्रसन्नात्र वर्धेते-सा रामा युवतिरधीशारवे दयितव- चसि परमतिशयेनारमत प्रीतिं कृतवती । बत विस्मये। चित्रं मानिन्यपि प्रसन्ना यत् । कीदृशी । रमणो दयितः स एव संतापापहारित्वाद्धिमतोयं नीहारजलम्, सह तेन वर्तते या सा सरमणहिमतया । अत एवापास्तो निरस्तो मानारितापे गर्वशत्रुजनितोपतापो यया सापास्तमानारितापा । तथा वरा श्रेष्ठा नतिर्मानपरित्यागेन प्रणतिर्यस्याः सा वर- नतिः । यद्वा वरे भर्तरि नतिर्यस्याः । तथा असमा सर्वोत्कृष्टा । तथा अवति रक्षत्या त्मानं प्रियं यवा । न विद्यते यानं गमनमस्येययामः स्थिरो मारः कामो यस्याः साया नमारा । तथा लीनं संबद्धं साम कोमलवचनं यस्याः सा लीनसामा। प्रियभाषिणीत्यर्थः। कीदृशेऽधीशारवे । आद्यः प्रधानभूतः, दून उपतप्तो गद्दः, आद्यश्च दूनश्च तत्राद्यदूने । रामा कीदृशी । रमणस्य प्रियस्य हिता च मता च। अनुकूलत्वादिरैयर्थः । तथा भा सिता शोभिता इरा वाणी यस्याः सा भासितेरा । मधुरवागित्यर्थः । अस्माच्छोकात्तथैव पूर्वश्लोको नियार्ति । एवमन्येऽपि चित्रप्रकारा महाकाव्येभ्योऽवधार्याः। सर्वेषु स्वरूप- दर्शनं कर्तुमशक्यमानन्यादिति । एतेषु यमकश्लेषचित्रोदाहरणेषु व्याख्यानान्तराण्यपि महामतिकृतानि दृष्टानि, परमेकैकमेव चावत्येकैकमेव लिखितम् । यत उक्तं सु धीभिः—व्याख्यानमनेकविधं लिङ्गमबोधस्य धूम इव वहेत्य्:। स्पष्टं मार्गमजानन्स्पृशत्य नेकान्पथो मुह्यन्’ इति ।। अथ य एते मात्राच्युतादयस्ते किमलंकराः उत नेत्याशङ्कयाह मात्राबिन्दुच्युतके प्रहेलिका कारकक्रियागूढे । प्रश्नोत्तरादि चान्यक्रीडामात्रोपयोगमिदम् ॥ २४ ॥ मात्रेति । च्युतकशब्दो गूढशब्दश्चोभयत्र संबध्यते । ततश्च मात्राच्युतकबिन्दुच्युत कप्रहेलिकाकारकगूढ क्रियागूढानि प्रश्नोत्तरादि । चः समुच्चये । अन्यत्पूर्वालंकारेम्यो व्यतिरिक्तं तक्रीडामात्रोपयोगम् । मात्रग्रहणेनाल्पप्रयोजनतां सूचयति । अल्पप्रयोजन त्वादेवालंकारमध्ये न संगृहीतम् । काव्येषु च दर्शनाद्वक्तव्यमिति । तल्लक्षणं यथाक्रममाह मात्राबिन्दुच्यवनादन्यार्थत्वेन तच्युते नाम । स्पष्टप्रच्छन्नाथ प्रहेलिकाव्याहृतार्था च ॥ २१ ॥ प्रच्छन्नत्वाद्भवतस्तद्ढे कारकक्रियान्तरयोः ।

प्रक्षानं च बहूनामुत्तरमेकं भवेद्यत्र ॥ २६ ॥

प्रश्नोत्तरं तदेतद्यस्तसमस्तादिभिर्भवेद्वहुधा । भेदैरनेकभाषाः 'च भिद्यते ॥ २७ ॥ मात्राबिन्दुच्यवनदिति । प्रच्छन्नत्वादिति । प्रश्नोत्तरमिति । मात्रायाः स्वरस्य, तथा बिन्दोरनुस्वारस्य च्यवनाद्वेशाद्धेतोरन्यार्थत्वेन भिन्नाभिधेयत्वेन तच्युते मात्राबिन्दुच्युते भवतो नाम । प्रहेलिका द्विधा । स्पष्टप्रच्छन्नाथुव्याहृतार्था च। तत्र स्पष्ट: पदारूढ त्वात्प्रच्छन्नश्च प्रश्नवाक्य एवान्तर्गतत्वेन भ्रमक्रारित्वादर्थो यस्याः स तथाविधा । तथा साधारणविशेषणोपादानादेवाधिगतत्वेनाव्याहृतः साक्षादनुक्तोऽथ यस्यां सा तथाभूता द्वितीया । तथा कर्तादिकारकाणां गूढत्वादप्रकटत्वात्कारकगूढम् । क्रियापदानां तु प्र-- च्छन्नत्वाक्रियागूढम् । तथा प्रश्नोत्तरमेतद्यत्र बहूनां प्रश्नानां वचनस्यातन्त्रत्वादेकर द्वयोवैतमेवोत्तरं भवेत् । एतच्च प्रश्नोत्तरं व्यस्तसमस्तादिभिः, आदिग्रहणाद्तप्रत्यागतै कालापकप्रतिलोमानुलोमादिभिभेदैर्बहुधा भवेत् । तथैकभाषत्वेनानेकभाषवेन च भिद्यते । अधुनैतेषामेव यथाक्रममेकैकमुदाहरणं दिक्प्रदर्शनार्थमाह- नियतमगम्यमदृश्यं भवति किल त्रस्यतो रणोपान्तम् । कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा ॥ २८ ॥ नियतेति । त्रस्यतो बिभ्यतो नरस्य । किलेति सत्ये । रणोपान्तं समरनिकटं नियतं निश्चितमगम्यमप्राप्यमदृश्यमनवलोकनीयं भवति । इत्येकवाक्यार्थः । अत्र मात्रया ककार गतेकाररूपया च्युतयान्य एवार्था भवति । मात्रच्युतके च सर्वत्र मात्रापगमेऽप्यक्रारा न्तत्वावस्थितिः । उच्चारणार्थत्वादकारस्य। तत्रान्योऽथ यथा-कलत्रस्य दराणां तो रणोपान्तं तोरणनिकटं राजपथो नियतमगम्यमदृश्यं च भवति । कुलवधूत्वादिति । बिन्दुच्युतकमाह--कान्त इत्यादि । कश्चित्कंचिदाह-एष बालेन्दुरपूर्णचन्द्रः खे वि- यति सदा न भवति । कान्तः कमनीयः । अत एव नयनानन्दी नयनानन्दकरः। अत्र बिन्दौ च्युतेऽर्थान्तरं भवति । इदं काचित्सखीमाह—है बाले मुग्धे, कान्तो वल्लभो नयनानन्दी दुःखेन क्लेशेन भवति सदा । तस्मान्मैनं तिरस्कार्षीरिति शेषः । व्यञ्जनच्यु तकाक्षरच्युतकेत्यादिग्रहणात्संगृहीते तदुदाहरणे अप्यनयैव दिशा द्रष्टव्ये ।। अथ स्पष्टप्रच्छन्नार्थप्रहेलिकामाह कानि निकृत्तानि कथं कदलीवनवासिना स्वयं तेन । कथमपि न दृश्यतेऽसावन्वक्षं हरति वसनानि ॥ २९ ॥ कानीति । कदलीवनवासिना रम्भावनगतेन नरेण कानि निकृत्तानि कानि च्छि न्नानि । कथं केन प्रकारेणेति प्रश्ने। स्पष्टोऽपि प्रच्छन्नोऽर्थः। स चायम्-कानि शिरांसि मस्तकानि निकृत्तानि। कथम् । कदलीव रम्भेव। केन। असिना खङ्गेन । कियन्ति । नव नव• संख्यानि । स्वयमात्मना । तेन दशाननेन । कथंशब्दोऽत्र विस्मये । चित्रमिदं यत्स्वयं तृणराजवदात्मनः शिरांसि च्छिन्नानीत्यर्थः । प्रश्नोत्तरावस्या अयमेव विशेषो यत्प्रश्न वाक्येनैवोत्तरदानम् । अथ व्याहृतार्थमाह--कथमपीत्यादि । असौ कश्चिदन्वाँ प्रत्यक्ष मेव वसनानि वस्त्राणि हरति । अथ च कथमपि न दृश्यते नावलोक्यते । अतः कोऽयं स्यात् । अत्रासाधारणविशेषणोपादानाद्वायुरिति गम्यते । नान्यस्य चौरादेरेवंविधा शक्तिरिति । प्रश्नोत्तराच्चास्या वायुर्वातः समीर इत्याद्यनियतशब्दत्वं विशेषः । अथ कारकगूढमाह पिबतो वारि तवास्यां सरिति शरावेण पातितौ केन । वारि शिशिरं रमण्यो रतिखेदादपुरुषस्येव ॥ ३० ॥ पिबत इति । कश्चित्कंचिदाह--तवास्यां सरिति नद्यां शरावेण वर्धमानकेन भाजन विशेषेण जलं पिबतः केन पातितौ । कौ पातिताविति साकाङ्कत्वात्कर्मात्र गूढम् । त चैवं प्रकटम्-- हे एण मृग, तवास्यां सरिति वारि पिबतः केन शरौ बाणौ पातिता विति । अथ क्रियागूढम्-वारि शिशिरेत्यादि । वारि जलम्, शिशिरं शीतलम् , रम ण्यो नार्यः, रतिखेदान्निधुवनायासादपुरुषस्येव । अत्र क्रिया गुप्ता । सा चेयं-रमण्यो रतिखेदाद्वारि शिशिरमुषस्येव प्रभात एवापुः पीतवत्यः । अथ प्रक्षोतरमाह-- उद्यन्दिवसकरोऽसौ किं कुरुते कथय मे मृगायाशु । कथयानिन्द्राय तथा किं करवाणि क्वणितुकामः ॥ ३१ ॥ काव्यमाला। अहिणवकमलदलारुणिण माणु फुरत्तिण केण । जाणिज्जई तरुणीअणस्स निडा(?) भण अहरेण ॥ ३२ ॥ उद्यन्निति । अहिणवैति । कश्चिन्मूर्खात्वेन मृगः सन्कंचन पृच्छति-यथा मयं मृ गाय त्वं कथय । एष दिवसकरः सूर्य उद्यन्नुदयं प्राप्नुवन्कि कुरुत इत्येकः प्रश्नः । अप- रमाह--अनिन्द्रायाशत्राय मयं कथय निवेदय । कणितुकामः शब्दितुकामः सन्नहं किं करवाणि किं करोमीति द्वितीयः । उत्तरानुरोधेन चात्र मृगायेत्यनिन्द्रायेति च प्रश्नवाक्येऽभिहितम्। वक्त्रबहुत्वख्यापनार्थमनेकभाशत्वख्यापनार्थे तृतीयप्रश्नोऽयं प्राकृते । यथा —अहिणवेत्यादि । कश्चित्सुहृदमाह-अभिनवकमलदलारुणेन स्फुरता केन त- रुणीजनस्य मानो लक्ष्य इति भण वद । निद्धेत्यामंत्रणपदं (?) । अत्र यथाक्रमं य यथाभषं चोत्तरमाह-अहरेणेति । तत्र–यथाभषं । एण हे मृग। तथा अहरेऽनिन्द्र। अण शब्दं कुरु । तथा प्राकृतोत्तरम्-अहरेणाधरेण । ओष्ठेनेत्यर्थः । इत्युत्तरत्रयं युग पदुक्तम् । एतदनेकवक्तृकमनेकभाषं व्यस्तसमस्तं च प्रश्नोत्तरम् । एकवक्तृकं व्यादि- भाषं च प्रश्नोत्तरजातमन्यत्र विस्तरादवगन्तव्यम् । अथाध्यायमुपसंहरन्नाह इत्थं स्थितस्यास्य दिशं निशम्य शब्दार्थवित्क्षोदितचित्रवृत्तः । आलोच्य लक्ष्यं च महाकवीनां चित्रं विचित्रं सुकविर्विदध्यात् ॥३३॥ इत्थमिति । अस्य चित्रस्येत्थं पूर्वोक्तप्रकारेण स्थितस्य दिशं मार्गे निशम्य श्रुत्वा तथा महाकवनां लक्ष्यमुदाहरणं चालोच्य विमृश्य ततः सुकविश्वित्रमलंकारं चित्रं ना नाविधं विदध्यात्कुर्यात् । किंविशिष्टः सन् । शब्दार्थौ वेत्ति शब्दार्थवित् । तथा क्षोदि तानि पर्यालोचितानि चित्राणि नानाविधानि वृत्तानि तनुमध्यादीनि येन स तथाविधः । यतः किल न सर्वेण वृत्तेन सर्वे चित्रं कर्तुं पार्यते । तथालोच्य वीक्ष्य, लक्ष्यमुदाहरणम्, महाकवीनां सुकवीनाम् । चित्रकरणे किल लक्षणाभावाल्लक्ष्यदर्शनमेव महांनुपाय ? -- * इति कृत्वा । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चमोऽध्यायः समाप्तः । षष्ठोऽध्यायः । शब्दस्यालंकारानभिधायेदानीं तदोषानभिधित्सुराह - पदवाक्यस्थो दोषो वाक्यविशेषप्रयोगनियमेन । यः परिहृतस्ततोऽन्यस्तदतिव्याप्तिश्च संह्नियते ॥ १ ॥ पदवाक्यस्थ इति । पूर्वम् ‘अन्यूनाधिक- '(२८इत्यादिना ग्रन्थेन काव्योपयोगिनो वाक्यविशेषस्य प्रयोगे नियमेन यः पदस्थो वाक्यस्थश्च दोषः परिहृतः, ततो दोषादन्योऽसमर्थप्रतीतदिकः समिति संप्रति ह्रियते परिह्रियते । तथा तस्माद्यूनादिकस्यासमर्था- दिकस्य च दोषस्य यातिव्याप्तिरतिप्रसक्तिः सा च संह्रियते संकोच्यते । ननु पूर्वत्र वा- क्यस्थ एव दोषः परिहृतो न पदस्थस्तत्कथमिहोच्यते पदवाक्यस्थ इति । सत्यम् । अन्यूनाधिकविशेषणविशिष्टैः पदैर्वाक्यस्य नियमितत्वात्पदस्थोऽपि दोषस्तेन परिहृत एवेति । तर्हि पदग्रहणमत्र न कर्तव्यमाशङ्कानिरासार्थम् । यतः कश्चिदाशङ्कयेत यथा वाक्यस्थ एव दोषस्तेन परिहृतो न पदस्थ इति । तथा पदग्रहणाभावे ततोऽन्य इति । वक्ष्यमाणदोषोऽपि पदस्योक्तो न स्यादिति । पृथक्करणं तु तस्य दोषस्य महीयस्त्वख्या पनार्थम् । न्यूनाधिकादिदोषो हि नेत्रोत्पाटतुल्यः । असमर्थादिकस्तु पटलनिभः । अथ तानेवान्यान्दोषानाह- असमर्थमप्रतीतं विसंधि विपरीतकल्पनं ग्राम्यम् । अव्युत्पत्ति च देश्यं पदमिति सम्यग्भवेदृुष्टम् ॥ २ ॥ असमर्थमिति । इतिशब्दो हेतौ, स च प्रत्येकं संबध्यते । असमर्थमिति हेतोः पदं दुष्टं भवेत् । एवमप्रतीतमित्यादौ बोध्यम् । सम्यक् शब्दो नियमार्थः । अवश्यं दुष्टमित्यर्थः । चशब्दः समुच्चये । अन्यैरनुक्तं व्युत्पत्तिरहितं देश्यमसमर्थादिदोषमध्ये समुच्चीयत इत्यर्थः ।| यथोद्देशस्तथा लक्षणमिति पूर्वमसमर्थलक्षणमाह- पदमिदमसमर्थं स्याद्वाचकमर्थस्य तस्य न च वक्तुम् । तं शक्नोति तिरोहिततत्सामर्थ्यं निमित्तेन ॥ ३ ॥ पदमिति । यत्पदं तस्य निर्दिष्टार्थस्य वाचकम्। अथ च तमेवार्थं वक्तुं न शक्नोति तद- समर्थम् । वाचकं चेत्कथं न शक्तोतीत्याह-निमित्तेन केनचिच्छब्दान्तरसंबन्धादिना तिरोहितं स्थगितं तत्राथै सामर्थे वाचकत्वं यस्य तत्तमभिधातुं न शक्नोतीति । एतेना- वाचकत्वदोषादसामर्थ्यं दोषभेद उक्तः ।। सामान्येनाभिधायैतदेव विशेषेणाह धातुविशेषोऽर्थान्तरमुपसर्गविशेषयोगतो गतवान् । असमर्थः स स्वार्थे भवति यथा प्रस्थितः स्थास्नौ ॥ ४ ॥ धातुविशेष इति । धातुविशेषस्तिष्ठत्यादिरुपसर्गविशेषेण प्रादिना योगतः संबन्धा- द्धेतोरर्थान्तरं गतिनिवृत्यादिलक्षणादन्यमर्थं गतवान्प्राप्तः सन्स्वार्थेऽसमर्थो भवति । तमर्थे वक्तुं न शक्नोतीत्यर्थः । यथा प्रस्थितशब्दः स्थास्नावर्थे। विशेषग्रहणमुभयत्र न सर्वो धातुः सर्वेणोपसर्गेण संबन्धे सत्यर्थान्तरं याति । अपि तु कश्चिदेव केनचिदेवेत्यस्यार्थस्य सूच- नार्थम् । तथाहि प्रेण योगे तिष्ठत्यादिरेवार्थान्तरं याति न तु यातिप्रभृति: । तथा तिष्ठ- तिरपि प्रेण योगे न त्ववादिना। आकुलनिधनादीनि कलधौतकार्तस्वरवच्छब्दान्तराण्येव। न नामोपसर्गयोग उदाहृतः । इदमपरमसामर्थ्यं धातोर्यत्पठ्यते तदर्थोऽसौ । न च शक्नोति तमर्थं वक्तुं गमनं यथा हन्ति ॥ १ ॥ इदमिति । इदमन्यदसामर्थ्ये धातोः, यत्तदर्थोऽसौ धातुः पठ्यते न च तं निर्दिष्टमर्थे वक्तुं शक्नोति । यथा ‘हन् हिंसागत्योः’ इति पाठेऽपि । हन्तीत्युक्ते हिनस्तीति प्रतीयते न च गच्छतीति । यमक श्र्लेषचित्रेषु गत्यर्थोऽपि दृश्यते । अत एवाल्पोऽयं दोषः ।। पुनः प्रकारान्तरमाह शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिबलात् । यौगिकमर्थविशेषं पदं यथा वारिधौ जलभृत् ॥ ६ ॥ शब्देति । यौगिकं संबन्धजं क्वचिदर्थविशेषेऽसमर्थमेवावाचकमेव पदम् । तत्र तदर्थ स्याभाव इति चेन्न । शब्दप्रवृत्तिहेतौ सत्यपि विद्यमानेऽपि । अपिर्विस्मये । चित्रमिद मित्यर्थः । यदि शब्दप्रवृत्तिहेतुत्वं कथं तर्ह्यसमर्थत्वमित्याह--रूढिबलात्प्रसिद्धिबलात् । क्वचिदेव किंचिदेव शब्दरूपं वाचकत्वेन रूढमतस्तत्रैव प्रवर्तते नान्यत्र । एवकारोऽवधा रणे ।.असमर्थमेव न तु समर्थम् । उदाहरणं यथा वारिधौ जलभृदिति । जलधारण क्रियालक्षणे प्रवृत्तिनिमित्ते सत्यपि जलभृच्छब्दो वारिधि समुद्रमभिधातुमसमर्थः । मेघ एव तस्य रूढित्वादिति । भूयोऽपि भेदान्तरमाह निश्र्वीयते न यस्मिन्वस्तु विशिष्टं पदे समानेन । असमर्थं तच्च यथा मेघच्छविमारुरोहाश्वम् ॥ ७॥ निश्र्चीयत इति । यस्मिन्पदे तदर्थाभिधायिन्यपि विशिष्टं वस्तु न निश्चीयते तदप्य समर्थम् । कथं न निश्र्चीयत इत्याह-समानत्वात् । समानस्तुल्यो मानः परिच्छेदो विव क्षितेऽन्यत्र च वस्तुनि येन पदेन तत्तथा तद्भावस्तत्वम् । तस्मादनेकार्थवाचकत्वादि त्यर्थः । यथा मेघच्छविमारुरोहाश्वमित्युक्ते मेघानामनेकवर्णानां दर्शनान्न निश्चयः कर्तुं पार्यते । यत्र तु निश्चयस्तत्समानार्थमपि साध्वेव । यथा-‘लक्ष्मीकपोलसंक्रान्तकान्त- पत्रलतोज्ज्वलाः । दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ।।' अत्र हि शौरिः कृष्णवर्ण इति । इदानीमस्यैवासमर्थदोषस्यातिव्याप्ति संहर्तुमाह यत्पदमभिनयसहितं कुरुतेऽर्थविशेषनिश्र्वयं सम्यक् । नैकमनेकार्थतया तस्य न दुष्येदसामर्थ्यम् ॥ ८॥ यदिति । यत्पदं विशेषणभूतमनेकार्थतया विवक्षितविशिष्टार्थविशेषनिश्चयं सम्यक्कु रुते । किभूतं सदभिनयसहितम् । तस्य । सामर्थ्ये निश्र्चीयते न यस्मिन्’ (६७) इत्यनेन प्राप्तं दोषाय न भवति । नन्वर्थस्य शब्दो वाचको न त्वमिनयः, तत्कथं तेनार्थविशेषनिश्चयः क्रियत इत्याह-- शब्दानामत्र सदानेकार्थानां प्रयुज्यमानानाम् । निश्र्वीयते हि सोऽर्थः प्रकरणशब्दान्तराभिनयैः ॥ ९ ॥ शब्दानामिति । हि यस्मादत्र काव्येऽनेकार्थानां शब्दानां प्रयुज्यमानानां स विव- क्षितोऽर्थः प्रकरणेन प्रस्तावेन शब्दान्तरसंनिधानेन वाभिनयेन वा निश्र्चीयते । तत्र प्र- करणे यथा -‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्' । इत्यत्र हिम- वानेव महीभृदुच्यते । शब्दान्तरेण यथा—‘कोपादेकतलाघातनिपतन्मत्तदन्तिनः। हरेर्ह- रिणयुद्धेषु कियान्व्याक्षेपविस्तरः ।’ अत्र दन्तिहरिणशब्दसंनिधानार्त्सिह एव हरिनि- श्र्चीयते । अभिनयने त्वर्थविशेषप्रतीतावुदाहरणं सूत्रकार एव दास्यति । यतः प्रकरणश- ब्दान्तरे प्रसिद्धत्वादुपमाने । अभिनयस्तु प्रस्तुतत्वादुपमेयः । तथा ताभ्यां विवक्षितार्थ- निश्र्चयस्तथाभिनयेनापीत्यर्थः ।| तदेवोदाहरणमाह-- सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एतावतीमवस्थां याता दिवसैरियन्मत्रैः ॥ १० ॥ सेति । अत्रेयन्मात्रैतावच्छब्दौ महति स्वल्पे च वर्तॆते । ततोऽभिनयेन विशेषप्रती- तिर्यथा-हे सुन्दर सा सुतनुस्तव विरहे इयन्मात्रलोचना । प्रसृत्यभिनयेन विशाललो- चनेति निश्र्चीयते । तथैतावतीमवस्थां यातेति । अत्रोर्ध्विकृतकनिष्ठिकाङ्गुल्या कृशत्वं प्रतीयते । दिवसैरियन्मात्रैरित्यत्र पञ्चाङ्गुलिदर्शनेन स्वल्पत्वं चेति ॥ अथाप्रतीतमाह-- युक्त्या वक्ति तमर्थं न च रूढं यत्र यदभिधानतया । द्वेधा तदप्रतीतं संशयवदसंशयं च पदम् ॥ ११ ॥ युक्त्येति । तदप्रतीतं यद्युक्त्या गुणक्रियायोगेन तं विवक्षितमर्थे वक्प्तिपादयति । अथ च तत्रार्थाभिधानतया वाचकत्वेन न रूढं न प्रसिद्धं तच्चाप्रतीतं द्वेधा । कथं सं- शयवदसंशयं वेति ॥ तत्र संशयवद्यथा--- साधारणमपरेष्वपि गुणादि कृत्वा निमित्तमेकस्मिन् । यत्कृतमभिधानतयार्थे संशयवद्यथा हिमहा ॥ १२ ॥ साधारणमिति । यत्पदं गुणक्रियादिनिमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मि- न्विशिष्टेऽर्थेऽभिधानतया संज्ञात्वेन कृतं न तु विशेषणत्वेन तदनेकार्थतयैकत्र निश्चयानु- त्पादनात्संशयवदप्रतीतम् । उदाहरणं यथा–हिमहेति । अत्र हिमहननलक्षणया क्रिय- यैतत्पदं रवौ वह्नौ च साधारणम् । अभिधानतया चैकत्रापि न रूढम् । अत एकत्र प्रयुज्यमानं संशयं कुर्वीत । अथ किमेतत् “शब्दप्रवृत्तिहेतौ सत्यपि’ (६।६) इत्यनेनासमर्थ- लक्षणेन न परिहृतम् । नेत्युच्यते । यतो यदेकत्र रूढमन्यत्र तु तदर्थसद्भावेऽपि न प्रयो गार्हं तत्तस्य विषयः । इह तु यत्कचिदपि न रूढं युक्त्या च तदर्थवाचकत्वं तदेकत्रार्थ- ऽनुचितमिति स्फुट एव भेदः । तथा 'निश्चीयते न यस्मिन्’ (६।७)इत्यस्याप्ययमविषयः। यतस्तत्र विशेषणपदं संशयकारि निषेध्यम् । अथासंशयमाह पदमपरमप्रतीतं यद्यौगिकरूढशब्दपर्यायैः । कल्पितमर्थे तस्मिन्यथाश्वयोषिन्मुखार्चिष्मान् ॥ १३ ॥ पदमिति । अपरमिदं पदमप्रतीतं यद्यौगिकानां संबन्धजानामथ च रूढानां संज्ञात्वेन प्रसिद्धानां पर्यायैस्तस्मिन्विवक्षितेऽर्थे कल्पितमभिधानतया प्रयुक्तम् । यथा वडवामुखा- नलशब्दे वाच्येऽश्वयोषिन्मुखार्चिष्मानिति शब्दः । स ह्यश्विमुखसादृश्यादौर्वाग्नौ यौगिको रूढिशब्दश्च । तत्र वडवापर्यायोऽश्वयोषिदिति, अनलस्यार्चिष्मानिति । मुखशब्दः स्व रूपेण प्रयुक्तः । केचित्वश्वयोषिद्वदनवहिरिति पठन्ति । एवंविधं पदं विवक्षितमर्थं नि- र्विकल्पमेव प्रत्यापयति । केवलं न तथा रूढमिति दुष्टम्। यथा माघस्य-'तुरङ्गकान्तामु खहव्यवाहज्वालेव भित्त्वा जलमुल्ललास'। अल्पश्चायं दोषः,महाकविभिरपि प्रयुक्त त्वात् । अथ किमेतावसमर्थाप्रतीतदोषाववाचकत्वेन परिहृतौ। नेत्युच्यते । यतो यत्किंचिदपि तमर्थं नाभिधत्ते तदवाचकम् । इह तु पदमर्थाभिधायकमेव । केवलं पदान्तरसंनिधाना दसामर्थ्यमरूढ्या चाप्रतीतत्वमागतमिति । अथ विसंधिपदमाह- यस्यादिपदेन समं संधिर्न भवेद्भवेद्विरुद्धो वा । तदिति विसंधि स इत्थं मन्थरया भरत आहूतः ॥ १४ ॥ यस्येति । यस्य द्वितीयपदस्यादिपदेन सार्धं संधिः संधानं न भवेद्भवन्नपि विरुद्धार्थ त्वाविरुद्धो वा भवेत्तत्पदं विसंधि। विरुद्धार्यो विशब्दः । ननूभयाश्रयत्वात्संधेः किमिति द्वितीयपदमेव विसंधि भण्यते, न त्वाद्यम्। सत्यम् । यतो द्वितीयपदे सत्येव विसंधि- त्वमायाति । ततस्तस्य तदुक्तम्। उभयत्रोदाहरणमाह-स इत्यादि । स भरतो मन्थ- रया कुब्जयेत्थमाहूत आकारितः । स इत्थमिति, भरतं आहूत इति चासंध्युदाहरणम् । मन्थरयाभरत इति तु विरुद्धसंधिनिदर्शनम्। संहितापाठे सति पदभङ्गवशान्मन्थरे याभे मैथुने रत इति प्रतीपोऽर्थो गम्यते । नन्वेवं विसंधिपदे दूषिते सति सर्वमेव पूर्वकविलक्ष्यं दूषितं स्यादित्याशङ्कय वि- शेषमाह तत्रासत्संधि पदं कृतमसकृदयुक्तितो भवेहुष्टम् । दूरं तु वर्जनीयं विरुद्धसंधि प्रयत्नेन ॥ १५ ॥ तत्रेति । तत्र द्वयोर्मध्यायदसंधि तदसकृत्कृतं पुनःपुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदा- संश्लेषादृष्टं भवति । यथा—‘कान्ते इन्दुशिरोरत्ने आदधाने उद्देशुनी। पातां वः शंभुश- वण्यावितो दुःखाकुलाद्भवात् ॥’ इत्यादि । विरुद्धसंधि पुनः पदं दूरमतिशयेन प्रयत्नतो वर्जनीयमेव ।| अथ विपरीतकल्पनमाह- पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति । विपरीतकल्पनं तद्वति पदमकार्यमित्रमिव ॥ १६ ॥ पूवीर्थेति । यंस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एघाव्याख्यात ए- वार्थः संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम् । निदर्शनमाह--अकार्यमित्र- मिवेति । अत्र ह्यकार्यमकृत्रिमं मित्रमकारणबन्धुरित्ययमर्थो विवक्षितेऽप्यकार्ये पापे मि- त्रमिति विरोध्यर्थं झगित्येव प्रतिभाति । ननु विरुद्धसंधित्वेन किं न परिहृतमेतत् । न परिहृतम् । तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संध्यभावेऽपीति ।| अथ प्राम्यमाह-- यदनुचितं यत्र पदं तत्तथैवोपजायते ग्राम्यम् । तद्वक्तृवस्तुविषयं विभिद्यमानं द्विधा भवति ॥ १७ ॥ यदिति । यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते । एतदुक्तं भवति न स्वाभाविकं पुरुषस्येव शब्दस्य प्राम्यत्वम्, अपि तु विषयभेदेन । तच ग्राम्यं वक्तृवस्तु- विषयत्वेन भिद्यमानं सद्विधा द्विभेदं भवति । अत्र यद्वस्तुनि वतुमुचितं वक्तरि त्वनु- चितं तद्वक्तविषयं ग्राम्यम् । विपरीतं तु वस्तुविषयमिति ।| तत्र वक्तृश्राम्यमाह-- वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया । तत्र च कश्चित्किचिन्नैवार्हति पदमुदाहर्तुम् ॥ १८॥ वक्तेति । वक्ताधममध्यमोत्तमया प्रकृत्या स्वभावेन त्रिधा त्रिप्रकारो भवति । तत्रा- धमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मु- निन्नृपतिप्रभृतयः । अथ बालयुववृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते । तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव। सत्यम्। अर्थविषयमेव तद्राम्यत्वम् । तच्च तत्रैव परिह- रिष्यते ‘भ्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्’ इत्यनेन । तत्र तेष्वधममध्यमो- तमेषु वक्तष मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुं वक्तुं नैवार्हति न योग्यो भवति ।| तत्र दिङ्मात्रप्रदर्शनायाह-- तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नवैतानुत्तमप्रकृतिः ॥ १९ ॥ काव्यमाला। तत्रभवन्निति । गरीयस उत्तमान्सुरमुनिप्रभृतीस्तत्रभवन्भगवञ्शब्दवाच्यानप्यधमो वक्तैवमादिभिः शब्दैवक्तुं नार्हति न योग्यो भवति । वक्तृविषयं पदमिदमनुचितम् । तथैतानगरीयसो भट्टारकशब्दयोग्यानप्यन्य उत्तमस्वभावो राजादिर्वक्तुं नार्हति । इति- शब्दौ स्वरूपनिर्देशाौँ । चशब्दोऽनुक्तस्वामिप्रभृतिशब्दसमुच्चयार्थः । भट्टारकेति स्वा- मिनित्यादि वेत्यर्थः ॥ इदानी वस्तुविषयं ग्राम्यमाह- तत्रभवन्भगवन्निति नैवाहत्युत्तमोऽपि राजानम् । वक्तुं नापि कथंचिन्मुनिमपि परमेश्वरेशेति ॥ २० ॥ तत्रभवन्निति । उत्तमो मुनिमन्त्रिप्रभृतिस्तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि रा- जानमेभिः पूजापदैवक्तुं नाहति । वस्तुविषयमेतदनौचित्यम् । राजा हि परमेश्वरादिभिः शब्दैर्वाच्यो न तु तत्रभवदादिभिरिति । तथा स एवोत्तमो राजा मुनिं तपोधनं परमे- श्वरेशेत्यादिभिरामन्त्रणपदैः कदाचिदपि वक्तुं नाहति । नियतविषया हि शब्दास्तेऽन्यत्र केलिं विना प्रयुज्यमाना अनौचित्यज्ञतां गमयेयुरिति ग्राम्यत्वं तेषाम् । आस्तां ताव- दधम उत्तमोऽपि नाहतीत्यपिशब्दार्थः । दिङ्मात्रप्रदर्शनं चैतत् । विस्तरस्तु भरतादव- गन्तव्यः॥ भूयोऽपि ग्राम्यविशेषमाह- पदमिदमनुचितमपरं सभ्यासभ्यार्थवाचि सभ्येऽर्थे । तद्धि प्रयुज्यमानं निदधाति मनस्यसभ्यमपि ॥ २१॥ पदमिति । इदमपरं पदमनुचितं ग्राम्यं यत्सभ्यासभ्यार्थवाचकं सत्सभ्येऽर्थे प्रयुज्यमा- नम् । सभायां पर्षदि वक्तुं योग्यः सभ्यस्ततोऽन्योऽसभ्योऽर्थः । कुतोऽनुचितम् । हिर्य- स्मादर्थे । यतस्तत्प्रयुज्यमानं सन्मनसि चेतस्यसभ्यमप्यर्थं निदधाति स्फुरयति । नन्वेवं- विधस्य पदस्योभयार्थवाचकत्वादसभ्योऽपि प्रयोगो न स्यात्ततश्चास्य प्रयोगोच्छेद एवा- गतः । नैतत् । अदुष्टो ह्यर्थो दुष्टेन दूष्यते न तु दुष्टः साधुनेति ।। निदर्शनमाह- वारयति सखी तस्या यथा यथा तां तथा तथा सापि । रोदितितरां वराकी बाष्पभरक्किन्नगण्डमुखी ॥ २२ ॥ वारयतीति । तस्या नायिकायाः सखी यथा यथा तां वारयति तथा तथा सा वराकी रोदितितराम् । कोदृशी । बाष्पभरेण क्लिनगण्डमाकपोलं मुखं यस्याः सा तथाविधा । अत्र क्लिन्नगण्डशब्दावाकपोले सभ्येऽर्थे प्रयुक्तावपि पूययुक्तपिटकत्वलक्षणमसभ्यमप्यर्थ स्फुरयतः । यतोऽसभ्यद्वययोगाच्चात्र विशेषणविशेष्यभावे सति दुष्टतरार्थत्वम् ॥ अथैतदतिव्याप्तिपरिहारार्थमाह अर्थविशेषवशाद्वा सम्येऽपि तथा क्वचिद्विभक्तेर्वा । अनुचितभावं मुञ्चति तथाविधं तत्पदं सदपि ॥ २३ ॥ अर्यैथि । ग्राम्यं यत्पदं तत्तथाविधं ग्राम्यं सदपि क्कचित्सभ्येऽर्थे उचितभावं ग्राम्यत्वं मुञ्चति । कुतोऽर्थविशेषवशाद्वा, विभक्तेवी । वाशब्दौ विकल्पर्थो । विशिष्टसभ्यार्थप्र योगाद्वा विभक्तिविशेषाद्वेत्यर्थः । अपिविस्मये संभावने वा । तथाशब्दः समुच्चयार्थः । पदमेतद्दोषाभावमध्ये समुच्चीयते । क्वचिच्छब्दो विरलत्वप्रतिपादनार्थः। क्वचिदेवार्थविशेषे न सर्वत्रेत्यर्थः । निदर्शनमाह कथमिव वैरिगजानां मदसलिलक्किन्नगण्डभित्तीनाम् । दुर्वारापि घटसौ विशांपते दारिता भवता ॥ २४ ॥ कथमिति । निगदसिद्धम् । अत्रार्थविशेषो गजो वीररसश्च । कथं तर्हि नायिकायां बाहुल्येन दृश्यते । यथा -‘धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापादमधुमदालस लोचनं निदध्यौ ।’ कामिनीलक्षणोऽर्थविशेषो ऽत्रापीति चेत्तर्हि ‘वारयति सखी तस्याः(६२२) इति दुष्टत्वे कथमुदाहरणम् । पाण्डुशब्द संनिधानादत्रानुप्रासत्वेन रम्यत्वाददोष इति नोत्तरम् । विनापि पाण्डुशब्दप्रयोगं दर्श नात् । ‘दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः’ इत्यादिषु । तस्मात्पूर्वकविलक्ष्याणां बहूनां दुष्टत्वमायाति । अत्रोच्यते-क्लिन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फु- रति न त्वन्यदा । इत्येतदेव दर्शयितुमुदाहरणे तथैव प्रयुक्तवानिति । विशांपते इत्यत्र षष्ठीबहुवचनवशन्न विट्शब्देन विष्ठालक्षणोऽसभ्यार्थं मनसि निधीयते । भूयोऽपि ग्राम्यविशेषानाह- मीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीनं । मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान् ॥ २९ ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥ २६ ॥ (युग्मम्) मीरादिष्विति । दृष्टुं ति । वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्य- मानान्दृष्ट्वा तेष्वेव निबध्नीयात्। नान्यत्र । यतस्तलक्ष्यमेवान्यत्र व्यवस्थाकारि । मीरं नूपुरम् । आदिग्रहणादशनाघण्टाभ्रमरादिसंग्रहः । रणितप्रायानिति प्रायग्रहणं सदृशार्थ वृत्तिकणिशिञ्जिगुञ्जत्याद्यर्थम् । प्रभृतिग्रहणं वाशत्याद्यर्थम् । सुरतग्रहणं व्यापारान्तरनि- वृत्यर्थम् । मेघादिष्वित्यत्रादिग्रहणं सिंहगजाद्यर्थम् । प्रायग्रहणं ध्वनत्याद्यर्थम् । एवं प्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते । अथ च विशेष एव दृश्यन्ते । यथा-दोषति रषु। भणतिः पुरुषेषु । कणतिः पीडितेषु । वातिर्वायौ । न त्वन्यत्र । नहि दृश्यते पुरुषो वातीति । एवमन्येऽपि द्रष्टव्याः । अन्यत्रैतेऽनुचिताः । मेघादिषु रणत्यादय इत्यर्थः । अपिशब्दो विस्मये । चित्रमिदं यच्छब्दार्थे समानेऽपि ग्राम्यत्वमेषां वस्तुविषयेणैव । ग्राम्यत्वे नास्मिन्दोषे परिहृते पुनर्वचनं प्रपञ्चार्थम् । अथ देश्यमाह प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य । तन्मंडहादि कथंचन रूढिरिति न संस्कृते रचयेत् ॥ २७ ॥ प्रकृतीति । विशिष्टदेशे भवं देश्यम् । महाराष्ट्रादिदेशप्रसिद्धम् । देशीयं पदं संस्कृते न रचयेत् । यस्य पदस्य प्रकृतिप्रत्ययमूला व्युत्पत्तिर्न विद्यते तच्च मडहादि । तत्र मडह डहहरणपुंघुलमकंदोऽएलहुक्कसयरुयअलंबकुसुमालवाणवालादिकं यथाक्रमं सूक्ष्मश्रेष्ठ वस्त्रपटमण्डपपतृहरिद्राञ्जलिसुवर्णकारकुकुटचौरशक्रादिवाचकं कथंचिदपि नैव रचयेद- त्यर्थः । ननु देइयप्राकृतभेदत्वात्कथं संस्कृते प्रयोगप्रसङ्ग इत्याह-रूढिरिति । रूढि- भ्रान्त्या न बभीयात्। कश्चियात्मदेशप्रसिद्धार्थ शब्दं सर्वत्रायं वाचक्र इति मन्यमानः प्रयुञ्जीत । 'व्युत्पत्तिर्यस्य नास्ति’ इति वचनातु सव्युत्पत्तिकं देयं कदाचित्प्रयुञ्जीतेत्युक्तं भवति । यथा दूर्वायां छिन्नोद्भवाशब्दः। ताले भूमिपिशाचः। शिवे महानटः । वृक्षे परशुरुजः । समुद्रनवनीतं चन्द्रामृतयोः। जले मेघक्षीरशब्दः। एवमन्येऽपि । अथ दोषानुपसंहर्तुमाह इत्थं पददोषाणां दिङ्मात्रमुदाहृतं हि सर्वेषाम् । तस्मादनयैव दिशा ततोऽन्यदभ्यूह्यमभियुक्तैः ॥ २८ ॥ इत्थमिति । इत्थमनेन पूवोंक्तप्रकारेण पददोषाणां सर्वेषां दिगेव दिङ्मात्रं हिर्यस्मादुदा हृतं निदर्शितं तस्मादनयैव दिशान्यदपि दोषजातं स्वयमूहनीयम् । पूर्वमुक्तमधिकपदं वाक्यं न प्रयोक्तव्यमथ च दृश्यते क्कचिदसकृत्प्रयोगस्तदतिव्या- L; हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्यात्तत्पुनरुत न दोषाय ॥ २९ ॥ वक्तेति । वक्ता प्रतिपादको हेर्पभयादिभिराक्षिप्तचित्तः सन्यत्पदमेकस्मिन्नेवाथं पुनः पुनर्वक्ति तत्पुनरुक्तत्वं दोषाय न भवति । अपि त्वलंकरायेत्यर्थः । आदिग्रहणाद्विस्म- यशोकादिसंग्रहः। तथाशब्दः समुच्चये ॥ निदर्शनमाह वद वद जितः स शत्रुर्न हतो जपंश्च तव तवास्मति । चित्रं चित्रमरोदीद्धा हेति परा हते पुत्रे ॥ ३० ॥ ६ अध्याय: काव्यालंकार: |

     जय जय वैरिविदारण कुरु कुरु पादं शिरःसु शत्रूणाम् |
     धिग्धिक्तमरिं यस्त्वामप्रणमन्स्वं विनाशयति ॥ ३१ ॥ 
वदेति । जयेति । अत्र वद वदेति हर्षे । तव तवास्मीति भये । चित्रं चित्रमिति विस्मये । हा हेति शोके । जय जयेति स्तुतौ । कुरु कुर्वंति त्वरायाम् । धिग्धिगिति निन्द्यायाम् अन्यन्निगदसिद्धम्।।
 भूयोऽप्याह-
       यत्पदमर्थेऽन्यस्मिंस्तत्पर्यायोऽथवा प्रयुज्येत ।
       वीप्सायां च पुनस्तन्न दुष्टमेवं प्रसिद्धं च ॥ ३२ ॥

यदिति । यत्पदमन्यमर्थमभिधातुं द्विः प्रयुज्यते तत् । तथा तस्य प्रयुक्तपदस्य पर्यायो वाचको यः प्रयुज्येत । तथा वीप्साप्रतिपादनार्थं वा यत्पुनः पदं प्रयुज्येत तत्पदं न पुनरुक्तदोषदुष्टं भवति । एवं प्रसिद्धं च। इत्येवं वोप्सातुल्यरूपेण प्रकारेण यत्कविलक्ष्येषु प्रसिद्धं तदपि पुनरुक्तं न दोषाय । यथा कलकलरणरणकादिकम् । तथैव लोके प्रसिद्धत्वादिति । ननु तुल्यपदस्य तत्पर्यायपदस्य वान्यार्थत्वेन वीप्सावाचकस्य वीप्साप्रतिपादकत्वेन तदर्थत्वादेव पुनरुक्तिर्न दुष्टा तत्क्रिमनेनेति सत्यम् । किं तु कश्चिदतिमन्दमतिः पुनः प्रयोगं दृष्ट्वा दुष्टत्वमाशङ्केतेति॥
 क्रमेण निदर्शनमाह-
        गजरक्तरक्तकेसरभारः सिंहोऽत्र तनुशरीरोऽपि ।
        दिशि दिशि करिकुलभङ्गं वारंवारं स्वरैः कुरुते ॥ ३३ ॥

गजेति । प्रथमेऽत्र पादे रक्तशब्दावन्यार्थौ । एको रुधिरवाचकोऽपरस्तु रञ्जनक्रियाभिधायी ।  तनुशरीर इत्यत्र तनुशब्दस्तानवाभिधायी तत्पर्यायः शरीरशब्दः कायवाचकः । दिशि दिशीति वीप्सायाम् । सर्वस्यां दिशीत्यर्थः । वारंवारमिति लोकप्रसिद्धम् । अन्यदपि लोकप्रसिद्धं दृश्यते । यथा —‘मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीत भीत इव शीतमयूखः ॥' तथा— ‘ता किंपि किंपि ता कह विअब्बो निमीलियच्छीहिम् । कडुओसहं व पिज्जइ अहरो घेरस्स तरुणीहिम् ।। उद्भटस्तु सर्वत्रात्र पुनरुक्ताभासालंकारत्वमाचष्टे ।।
 प्रकारान्तरमाह-
       यच्च प्रतिपत्ता वा न प्रतिपद्येत वस्तु सकृदुक्तम् ।
       तत्र पदं वाक्यं वा पुनरुक्तं नैव दोषाय ॥ ३४ ॥
यदिति । यद्वस्तु सकृदेकवारमुक्तं सत्प्रतिपत्ता । वाशब्दोऽवधारणे । प्रतिपत्तैव न प्रतिपद्येत । तत्र वस्तुनि वाच्ये पदं वाक्यं वा नैव दोषाय । चः समुच्चये । तच्च पदं निर्दोषपदमध्ये समुच्चीयत इत्यर्थः ।। 

किं चिन्तयसि सखे त्वं वच्स् ित्वामसि पश्य पश्येदम् । ननु किं न पश्यसीदृक्पश्य सखे सुन्दरं स्त्रैणम् ॥ ३१ ॥ किमिति । कश्चिन्मित्रमाह—हे सखे, इदमीदृक्सुन्दरं रम्यं स्त्रैणं स्त्रीसमूहं पश्येति। तेन त्वन्यगतचित्तत्वान्न श्रुतमतः स पुनराह-किं चिन्तयसीत्यादि । अत्र पश्य पश्येति पदपौनरुक्त्यं नन्वित्यादि तु वाक्यपौनरुक्त्यम् । ननुरभिमुखीकरणे । भूयोऽप्याह अन्याभिधेयमपि सत्प्रयुज्यते यत्पदं प्रशंसार्थम् । तस्य न दोषाय स्यादाधिक्यं पौनरुक्त्यं वा ॥ ३६ ॥ अन्येति । प्रशंसालक्षणादर्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदित्थंभूतमपि सत्प्रशं सार्थं प्रयुज्यते यतस्तस्याधिक्यं पौनरुक्त्यं वा दोषाय न भवति । अन्याभिधेयस्य हि प्रस्तुतार्थानुपयोगिनः प्रयोगे सत्याधिक्यं स्यात् । पदान्तरेणैवोक्ततदर्थस्य तु पौनरुक्त्यं स्यात् । ननु यद्यन्याभिधेयं कथं प्रशंसार्थं प्रयोगः, प्रयोगवेन्नान्याभिधेयमिति । सत्यम् । अन्याभिधेयस्यापि प्रशंसार्थगमकतास्तीति । यथा मुनिशार्दूलःकर्णतालःकेशपाशः ! नृपपुंगवः, गोनागःअश्वकुञ्जरः । तथा चूतवृक्षःमलयाचलःइत्यादिषु शार्दूलादि- शब्दानां व्याघ्रादिवाचित्वेनान्याभिधेयत्वेऽपि, वृक्षादीनां तु पदान्तरोक्तार्थत्वेऽपि प्रशं सार्थगमकत्वेन न दुष्टतेति । निदर्शनमाह नासीरोद्धतधूलीधवलितसकलारिकेशहस्तस्य । अविलङ्घयोऽयं महिमा तव मेरुमहीधरस्येव ॥ ३७ ॥ नासीरेति । नासीरं सैन्यं तदुत्खतथूल्या धवलिताः सकलारीणां केशहस्ताः के शकलापा येन तस्य तवाविलञ्चनीयो महिमा । कस्येव । मेरुमहीधरस्येव मेरुपर्वतस्य यथा । अत्र हस्तशब्दस्य पाणिवाचकस्यान्यार्थस्यापि नाधिक्यम् । महीधरशब्दस्य च मेरुपदान्तरेण गतार्थस्य न पौनरुक्त्यम् । प्रशंसार्थवादिति परस्परं संबद्धपदं वाक्यं प्रयुञ्जीतेति यदभ्यधायि तदतिव्याप्ति संजिहीर्थराह यस्मिन्ननेकमर्थं स्वयमेवालोचयेत्तदर्थानि । जल्पन्पदानि तेषामसंगतिंनैव दोषाय ॥ ३८॥ यस्मिन्निति । यस्मिन्वाक्ये वक्तानेकार्थवाचकानि पदानि जल्पन्स्वयमेवानेकमर्थमा- लोचयति तेषां तद्वाक्यपदानामसंगतिनैव दोषाय । विवक्षावशेन हि शब्दाः प्रयुज्यन्ते । वक्ता चेत्स्वयं विलक्षणमनेकमर्थं वक्तुकामोऽन्योन्यमसंबद्धानि पदानि व्रते तत्किमसां गत्यम् । असंबद्धत्वाच्च दोषाशङ्का चेति स्वयंग्रहणात्परेण यत्र प्रतिपाद्यस्तस्रासंगतिर्द्र स ¥ | थैव । यथा-‘आषाढी कार्तिकी माघो वचा हिङ हरीतकी । पश्यतैतन्महच्चित्रमायुर्म- र्माणि कृन्तति ।। कुसुमभरः सुतरूणामहो नु मलयानिलस्य सेव्यत्वम् । सुमनोहरः प्रदेशो रूपमहो सुन्दरं तस्याः ॥ ३९ ॥ कुसुमभर इति । एतस्कश्चिकामी मलयोद्याने तरुणीं दृष्ट्वा स्वयमेव पर्यालोचयति । तन्निगदसिद्धम् ।। इदानीं वाक्यदोषमाह— वाक्यं भवति तु दुष्टं संकीर्ण गर्भितं गतार्थं च । यत्पुनरनलंकारं निदषं चेति तन्मध्यम् ॥ ४० ॥ वाक्यमिति । तुः पुनरर्थे । वाक्यं पुनः संकीर्णगभितगतार्थरूपं दुष्टं भवति । ननु वाक्यस्य पदात्मकत्वात्पदद्वारेणैव तद्दोष उक्त इति किं पुनरुच्यते । सत्यम् । किं तु सन्ति तादृशानि वाक्यानि येषु पददोषाभावेऽपि वाक्यस्य दुष्टता भवति । यथा-‘गौरी- क्षणं भूधस्ज़हिनाथः पत्रं तृतीयं दयितोपवीतम् । यस्याम्बरं द्वादशलोचनाख्यः काष्ठा सुतः पातु सदा शिवो वः ।' कुसुमभर इत्यादौ वाक्यार्थानामसंगतिरिह तु वाक्याना मिति विशेषः । ननूपादेयत्वादलंकारनिर्देश एव न्याय्यःततोऽन्यत्सर्वमनुपादेयमिति सेत्स्यति, किं संकीर्णादिंलक्षणोक्तिप्रयासेनेत्यत आह-यत्पुनरित्यादि । यदलंकारशून्यं निदषं च तन्मध्यमवाक्यम् । एतदुक्तं भवति--यदि हेयोपादेयपक्षद्वयमेव स्यात्तदा लंकारनिर्देश एवं । यावता तृतीयं मध्यमपि वाक्यं विद्यत एवेति सर्वमेव वक्तव्यम् ।। अथ संकीर्णलक्षणमाह वाक्येन यस्य साकं वाक्यस्य पदानि सन्ति मिश्राणि । तत्संकीर्ण गमयेदनर्थमर्थं न वा गमयेत् ॥ ४१ ॥ वाक्येनेति । यस्य वाक्यस्य वाक्यान्तरेण सह मिश्राणि पदानि भवन्ति तत्संकीर्ण नाम । किमित्येतावता तस्य दुष्टत्वमत आह--गमयेदनर्थम् । यतः कारणाद्विवक्षितमर्थं वा न गमयेत्ततस्तदृष्टमित्यर्थः । उदाहरणमाह किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणूनम् । ननु मुच हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥ ४२ ॥ किमिति । काचित्सखी मानिनीं वक्ति-किमिति कस्मात्पादगतं हृदयनाथं प्रियं बहुगुणं न पश्यसि । ननु मनसस्तमोरूपं कोषं मुच यज । एनं च प्रियं कण्ठे गृहाण । इत्येवंविधो वाक्योऽत्र विवक्षितः । पदानां तु मिश्रत्वादुष्टोऽथ गम्यते । यथा-पाद पतितं कोपं कस्मान्न पश्यसि । एनं च कोपं बहुगुणं गृहाण। मनसो हृदयाच्च तमोरूपं हृदयनाथं वल्लभं मुञ्च त्यजेति ॥ यस्य प्रविशेदन्तर्वाक्यं वाक्यस्य संगतार्थतया । तद्भर्भितमिति गमयेन्निजमर्थं कष्टकल्पनया ॥ ४३ ॥ यस्येति । यस्य वाक्यस्यान्यद्वाक्यं समृद्धार्थत्वेनान्तर्मध्ये प्रविशेत्तद्भभितं नाम । का तस्य दुष्टतेत्याह-गमयेन्निजमर्थमभिधेयं कष्टकल्पनया क्लेशेति । निदर्शनमाह योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया । रक्षैनं मृत्युमुखं प्रसह्य लघु नीयते विवशः ॥ ४१ ॥ योग्य इति । अङ्गदमुखेन लक्ष्मणो रावणमाह-हे दशवदन, योग्यो यस्ते तव पुत्रः सोऽयं मया लक्ष्मणेन प्रसह्य हठान्मृत्युमुखं विवशः परवशः संल्लघु शीध्रं नीयते तस्मा द्रक्षैनम् । अत्र रक्षैनमिति गर्भवाक्यं यावन्मध्यान्नोद्धृत्य पृथक्कृतं तावन्मूलवाक्यं कष्टक ल्पनयार्थं गमयति ॥ गतार्थमाह यस्यार्थः सामथर्यादन्यार्थेरेव गम्यते वाक्यैः। तदिति प्रबन्धविषयं गतार्थमेतत्ततो विद्यात् ॥ ४५ ॥ यस्येति । यस्य वाक्यस्यार्थेऽभिधेयं प्रयोजनं वान्याभिधेयैर्वाक्यैर्गम्यते । एवकारो भिन्नक्रमे । गम्यत एवेत्येवं द्रष्टव्यम् । कथं गम्यते सामथ्र्यात् । अन्यार्थानामपि तद थभिधानशक्तियुक्तत्वादित्यर्थः । तदित्येवंप्रकारं वाक्यं गतार्थम् । अथ कथमत्र नोदाहृत मित्याह--तदेतत्प्रबन्धविषयं विपुलग्रन्थगोचरमतस्ततः प्रबन्धादेव विद्याज्जानीयात् । नान्यथाख्यातुं शक्यत इति । प्रबन्धे दर्यते यथा किरातार्जुनोयकाव्ये हिमाचलवर्णने ‘मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहः । दधतमुच्चशिलान्तरगोपुरा पुर इवोदितपुष्पवना भुवः ॥' इत्यनेन क्ष्लोकेन मणयोऽप्सरस उद्यानानि च सन्त्यत्तः सेव्योऽयं पर्वत इति प्रतिपाद्यते । एतच्चान्यार्क्याथैव्रान्तरैरेव कथितम् । तद्यथा—‘रहि तरलंचर्यान्न शिलोच्चयानपलताभवना न दरीभुवः। विपुलिनाम्बुरुहा न सरिद्वधू रकुसु मान्दधतं न महीरुहः ॥’ ‘दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः। पोडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ।' अत्र यदेतन्मध्यमं वाक्यमुक्तमेतत्कविना किं कर्तव्यमुत नेत्याह पुष्टार्थालंकारं मध्यममपि सादरं रचयेत् । गामभ्याजेति यथा यात्किचिदतोऽन्यथा तद्वि ॥ ४६॥ पुष्टेति । मध्यममपि वाक्यं सादरं रचयेत् । किमविशेषेण नेत्याह--पुष्टो हृदयावर्ज कोऽर्थ एवालंकारो यस्य तत्तथाभूतम् । एतदुक्तं भवति-यद्यपि वक्रोक्यादयोऽलं कारा न सन्ति तथापि तद्विवक्षितोऽर्थः सरस उत्कृष्टो वा विधेयः । यथा-‘धूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ।' अपिशब्दो मध्यवाक्यस्यादुष्टवाक्यमध्ये समुच्चयार्थः । अन्यालंकार विरहात्तत्र कस्यचिदनादरः स्यादिति सादरग्रहणम् । अथ किमित्यपुष्टार्थं मध्यं नाद्रियत इत्याह-यत्किचिदित्यादि । हि यस्मादतः पुष्टार्थालंकाराद्यदन्यथान्यादृशमपुष्टार्थे तद्य किचित् । नात्यादरणीयमित्यर्थः । किमिव । यथा-गामभ्याजेति । ‘देवदत्त गाम भ्याज शुक्लां दण्डेन' इत्यत्र न शब्दार्थदोषो नापि कश्चिदलंकारो न चैतत्पुष्टार्थमतोऽत्र नादरो नाप्यनादरः । विषयस्त्वस्य कथासंधिसंहारौ । यथा-श्रियः कुरूणामधिपस्य पालनीम्’ इत्यादि । यथा च –‘इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे’ इत्यादि । अथ सर्वेषामेव शब्ददोषाणां विषयविशेषे साधुत्वं दर्शयितुमाह अनुकरणभावमविकलमसमर्थादि स्वरूपतो गच्छन् । न भवति दुष्टमतादृग्विपरीतक्लिष्टवर्णं च ॥ ४७ ॥ अनुकरणेति । असमर्थादिदोषेQष्टमपि पदं वाक्यं वाविकलं परिपूर्ण स्वरूपतोऽनुक्रि यमाणं दोषाय न भवति । अर्थभेदेन शब्दान्तरत्वादिति भावः । अनुचिकीर्षया प्रयुक्त मथ च प्रतिपादनायासमर्थं तदविकलग्रहणेन दुष्टमिति दर्यते । तथातादृशा भिन्नस्व रूपत्वादसदृशा विपरीता दुष्टक्रमाः क्लिष्टा लुप्ता वर्णा यस्य तत्तथाविधम् । तदपि पदं न दोषाय । यथा विकटनितम्बायाः पतिमनुकुर्वाणा सखी प्राह—‘काले माषं सस्ये मासं वदति शकाशं यश्च सकाशम् । उद्दे लुम्पति रं वा षं वा तस्मै दत्ता विकटनि तम्बा ।' इत्यादि । इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षष्ठोऽध्यायः समाप्तः । सप्तमोऽध्यायः । शब्दार्थो काव्यमित्युक्तम् । तत्र शब्दलक्षणप्रभेदातृकारदोषा अभिहिताः । इदानी मर्थस्य तान्विवक्षुराह अर्थः पुनरभिधावान्प्रवर्तते यस्य वाचकः शब्दः। तस्य भवन्ति द्रव्यं गुणः क्रिया जातिरिति भेदाः ॥ १ ॥ अर्थ इति । पुनःशब्दौ लक्षणविभागार्थः । वर्णसमुदायात्मकः शब्दः। अभिहितोऽर्थः पुनः। स यस्य वाचकोऽभिधायकः शब्दः प्रवर्तते । इत्यनेन त्वर्थस्य शब्दवाच्यत्वामिधानेन शब्दार्थयोर्भिन्नत्वं वाच्यवाचकभावश्च दर्शितो भवति । श्रोत्रेन्द्रियग्राह्यो हि शब्दः। तदन्येन्द्रियग्राह्यस्त्वर्थः। शब्दे चोच्चारिते सत्यर्थः प्रतीयत इति । तथा शब्दार्थो काव्य मित्युक्तम्, अतश्चक्षुनकोचमूर्धकम्पाञ्जलिदर्शनादिप्रतिपादितार्थस्य काव्यत्वनिवृत्यर्थं प्र वर्तते यस्य वाचकः शब्द इत्युक्तम् । वाचकस्यापि वाच्यसिध्यर्थं विशेषणमाह--अ- भिधा प्रतीतिः सा विद्यते यस्य स तथा। ध्वनौ हि प्रतीयमानार्थसंभव इति । प्रतीतिश्च । यस्य यो विद्यमानस्तेन यः सन्सोऽर्थ:। यस्तु न विद्यते तत्र प्रतीत्यभावान्नासावर्थ इ युक्तं भवति । लक्षणमभिधाय प्रभेदानाह--तस्येत्यादि । इति परिसमाप्यर्थः । तस्यार्थ स्यैतावत एव द्रव्यगुणक्रियाजातिलक्षणाश्चत्वारः प्रभेदाः । तेषां च यथोद्देशं लक्षणं वाच्यमिति कृत्वा द्रव्यस्य तावदाह जातिक्रियागुणानां पृथगाधारोऽत्र मूर्तिमद्रव्यम् । दिक्कालाकाशादि तु नीरूपमविक्रियं भवाति ॥ २ ॥ जातीति । अत्रैतेषु मध्ये द्रव्यं मूर्तिमदिन्द्रियग्राह्यमुच्यते । गुणस्य द्रव्यत्वनिवृत्यर्थ- माह-पृथक्प्रत्यके जातिगुणक्रियाणामाधार आश्रयः । जात्यादयो हि न कदाचिदपि द्रव्यं विना भवन्तीति । पृथग्ग्रहणं तु केवलानामपि जात्यादीनामाधारत्वे द्रव्यत्वप्रतिप त्यर्थम् । अन्यथा हि समुदितानामेव य आधारस्तदेव द्रव्य स्यात् । ततश्च निष्क्रिय- त्वात्पाषाणादीनां द्रव्यत्वं न स्यात् । मूर्तिमदिति वचनाद्दिगादीनां द्रव्यत्वं न स्यात् । अथ चेष्यतेऽत आह—दिकालेत्यादि । तुः पूर्वस्माद्विशेषे । मूर्त द्रव्यमुच्यते । दिक्काला काशात्ममनांसि पुनर्नारूपाण्यपि द्रव्यमित्यर्थः । तत्र नीरूपत्वादविक्रियं भवति । मूतम पुनः सविकारमेव । अथ द्रव्यभेदानाह- ॐ नित्यानित्यचराचरसचेतनाचेतनैर्बहुभिः । भेदैर्विभिन्नमेतद्विधा द्विधा भूरिशो भवति ॥ ३ ॥ नित्येति । एतद्रव्यं नित्यानित्यादिभिर्भेदैर्बहुभिद्विधा द्विधा विभिन्न सङ्गरिशोऽनेकशो में भवति। आदिग्रहणात्सवचनावचनव्यक्ताव्यक्तस्थूलसूक्ष्मनक्तंचरदिवाचरस्थलजजलजप्रभृ- तयो भेदा गृह्यन्ते । बहुग्रहणमानन्त्यप्रतिपादनार्थम् । न च वाच्यं चराचरयोः सचेतनां चेतनयोश्च न विशेष इति । वृक्षादयो व्यचरां अपि सचेतनाः ॥ अथ गुण: न द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः । सहजाहार्यावस्थिकभावविशेषादयं त्रेधा ॥ ४ ॥ द्रव्यादिति । द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणो भवति । जातिक्रिययोर्द्रव्यस्थत्वा- टुणत्वं स्यादित्याह-सततमिन्द्रियग्रायः सर्वदैव प्रत्यक्षगम्यः । नानुमेय इत्यर्थः । जा- तिक्रिये तु न प्रत्यक्षगम्ये। गुणं च केचिदुत्पाद्यसह्यजवेन द्विधेति ब्रुवते तन्निरासार्थ माह- सहजेत्यादि । तत्र सहजो गुणो यथा-क्षत्रिये शौर्यम् । काके कार्ष्ण्यम् । आहार्यो यथा-शास्राभ्यासात्पाण्डित्यम् । पटे रागः । आवस्थिको यथा-फलानां लौहित्यम् । केशानां शौक्ल्यम्। ॥ अथ क्रिया

      नित्यं क्रियानुमेया द्रव्यविकारेण भवति धात्वर्थः ।
      कारकसाध्या द्वेधा सकर्मिकाकर्मिका चेति ॥५॥

नित्यमिति । धात्वर्थः क्रिया भवति । "क्रियाभावो धातुः" इति वचनात् । सा तु न प्रत्यक्षा। किं तु द्रव्यस्य तण्डुलादेर्विकारेण वैक्लेदादिनानुमेया । गमनादिका तु देशान्तरप्राप्त्यादिनेति । सा च कारकैः कर्तृकर्मादिभिः साध्या निष्पाद्या । यदुक्तम्-सर्व कारकनिर्वर्त्या कर्तृकर्मद्वयाश्रया । आख्यातशब्दनिर्देश्या धात्वर्थः केवलं क्रिया ।' सापिसकर्मिकाकर्मिकात्वभेदेनन द्वेधा । आद्या ग्रामं गच्छतीत्यादिका । द्वितीया आस्ते शेते इत्यादिका । नियतानियतकर्मिकात्वसमुच्चयार्थश्च शब्दः । तत्राद्या कटं करोतीति । द्वितीया वहति भारम्, वहति नदी । अथ जातिः--

       भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु ।
       एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः ॥ ६।। 

भिन्नेति । बहुषु द्रव्येषु यतो यद्वशादेकाकारा समाना बुद्धिर्भवति सा जातिर्भवेदिति । कदाचित्समानगुणक्रियायोगात्सा बुद्धिर्भवेदित्याह--भिन्नेत्यादि । भिन्नौ विलक्षणौ क्रियागुणौ येषु तेष्वपि । कदाचिदत्यन्तमवयवसादृश्याद्वा सा स्यादित्याह--चित्रगात्रेष्विति । चित्रं नानारूपं काणकृशकुब्जादिकं गात्रं येषां तेषु । सा च जातिस्त्रिष्वपि द्रव्यक्रियागुणेषु समवेतेति त्र्याश्रया । अथासामेव द्रव्यगुणक्रियाजातीनामन्यथात्वनियममाह-

      सर्वः स्वं स्वं रूपं धत्तेऽर्थो देशकालनियमं च ।
      तं च न खलु बध्नीयान्निष्कारणमन्यथातिरसात् ॥ ७ ॥

सर्व इति । सर्वोऽर्थो द्रव्यगुणक्रियाजातिलक्षणः स्वं स्वमात्मीयं स्वभावं देशकाल- नियमं च धत्ते । नियते क्वापि देशे काले च नियताकारश्चार्थो भवतीत्यर्थः । ततः किमित्याह-तं चेत्यादि । चशब्दो हेतौ । खल्ववधारणे । ततः कारणात्तमर्थमन्यथा नैव बध्नीयादित्यर्थः। तत्र ये नित्या भावास्तेषां वर्तमानेन निर्देशो न्याय्यः । अतीतानां तु भूतेन । अनागतानां भविष्यत्कालेन । एवं चराचरसचेतनाचेतनादिषु द्रष्टव्यम् । देशकालनियमश्च यथा-हिमवति हिमस्य सदा सद्भावोऽन्यत्र तु शीतकाले। एवमन्यदपि। निष्कारणग्रहणं कारणसद्भावेऽन्यथात्वस्यादुष्टत्वख्यापनार्थम् । यथा शुकसारिकादीनां व्यक्तवचनत्वे मनुष्यप्रयत्नः कारणमिति । कुतः पुनर्निष्कारणस्यान्यथाभिधानपसङ्ग । इत्याह-अतिरसादिति । अतिरसहृतहृदयानां हि प्रायशो मर्यादोल्लङ्घनमपि भवति । एतदुक्तम् –‘गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न वार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च’।। यद्यन्यथात्वं निवार्यते तर्हि कथं दिगाकाशादिष्वमूर्तेषु मूर्तधर्माः कविभिर्वर्ण्यन्ते । यथा-निर्मला दिशः । निर्मलं नभ इति । तथा विचेतनेषु सचेतनधर्मा इत्याह

     सुकविपरम्परया चिरमाविगीततयात्यन्थ निबद्धं यत् ।
     वस्तु तदन्यादृशमपि बध्नीयात्तत्प्रसिद्धयैव ॥ ८॥

सुकवीति । पूर्वसुकवीनां परम्परया समूहेन चिरं बहुपूर्वकालेविगीततयाविगनेन निर्दोषतयेति यावत् । यद्वस्त्वन्यथा निबद्धं तदन्यादृशमपि तत्प्रसिद्धयैव बध्नीयात् । न त्वात्मबलेन । महाकविप्रसिद्धिरेवात्र प्रमाणमित्यर्थः ।। सप्रभेदमर्थमभिधाय सांप्रतं तदलंकारानाह

     अर्थस्यालंकारा वास्तवमौपम्यमतिशयः श्लेषः ।
     एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः ॥ ९ ॥

अर्थस्येति । उक्तलक्षणस्यार्थस्य वास्तवादयश्चत्वारोऽलंकारा भवन्ति । चतुर्भिः प्रकारैरसौ भूष्यत इत्यर्थः । नन्वन्येऽपि रूपकादयोऽलंकाराः सन्ति तत्किमिति चत्वार एवोक्ता इत्याह--एषामेवेत्यादि । तुर्हेतौ । एषामेव सामान्यभूतानां चतुर्णांं ते भेदा यतस्ततो मूलभेदत्वेन नोक्ता इत्यर्थः ।

 यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह--
      वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत् ।
      पुष्टार्थमविपरीतं निरुपममनतिशयमश्लेषम् ॥ १० ॥
  वास्तवमिति । यद्वस्तुस्वरूपकथनं क्रियते तद्वास्तवमिति ज्ञेयम् । वस्तुन इदं वास्तवमिति कृत्वा । इतिशब्दोऽर्थनिर्देशे । वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः । पुष्टार्थग्रहणमपुष्टार्थनिवृत्यर्थम् । तेन ‘गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः । मूत्रं मुञ्चति शिश्नेन

अपानेन तु गोमयम् ॥’ अस्य वास्तवत्वं न भवति । अविपरीतग्रहणं विवक्षितविपरीतार्थस्य वास्तवत्वनिवृत्यर्थम् । यथा—‘दन्तान्निर्दलयद्रसां च जडयत्तालु द्विधा स्फोटयन्नाड्यः संघटयद्गलद्गबिलादान्त्राणि संकोचयत् । इत्थं निर्मलकर्करीस्थमसहप्रालेयवाताहतं नाधन्याः प्रचुरं पिबन्त्यनुदिनं प्रोन्मुक्तधारं पयः। अत्र हि पयसः शीतलत्वमाह्लादकत्वं च विवक्षितम् । तद्वैपरीत्यं च प्रतीयते । निरुपमादिग्रहणं त्वनुवादमात्रम् । न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये। पृथगुपादानादेव तेषामन्यत्वसिद्धेः। अथ वास्तवप्रभेदानाह--

    तस्य सहोक्तिसमुच्चयजातियथासंख्यभावपर्यायाः ।
    विषमानुमानदीपकपरिकरपरिवृत्तिपरिसंख्याः ॥ ११ ॥ हेतुः कारणमाला व्यतिरेकोऽन्योन्यमुत्तरं सारम् ।

सूक्ष्मं लेशोऽवसरो मीलितमेकावली भेदाः ॥ १२ ॥ (युग्मम्) तस्य वास्तवस्य वक्ष्यमाणलक्षणाः सहोक्त्यादयस्रयोविंशतिरिमे भेदा भवतः ।। सांप्रतमेषां परिपाट्या लक्षणमाहस्तत्र् सहोक्तिः-- भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथाभूतम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥ १३ ॥' भवतीति । योऽर्थः कति प्रधानं यथारूपो यादृगात्मा यद्वणयुक्तो भवति । कथं भवति–अपरमन्यमर्थं कर्मलक्षणमप्रधानं तथाभूतम् । तथाशब्दस्य प्रकारे । तथाप्रकारः मामगुणसदृशं कुर्वन्नेवेति । एवकारोऽन्यकालनिवृत्यर्थः । कुर्वनेव भवति । न तु भूत्वा करोति, कृत्वा भवतीत्यर्थः । अतस्तस्य कुर्वतोऽर्थस्य तेन कार्येणाथेन समं समाना तुल्या योक्तिः सा सह सार्धमुक्तिः सहोक्तिः । हेतुहेतुमद्भावोऽत्र सहार्थः । एकवचन मिहातन्त्रम् । तेन बहूनामप्यर्थानां सहोक्तिर्भवतीति । निदर्शनमाह - कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बाभित्तिभरः॥ १४ ॥ कष्टमिति । कश्चिद्विरही मित्रमिदमाह-हे सखे, कष्टं क्व व्रजामः । यतस्तस्यास्त रुण्याः स्तनकलशभरो नितम्बभित्तिभरश्चानुदिनं सकलस्य जगतो यो मन्मथस्तेन सह

वृद्धिमुपैत:। तां प्रति कामो वर्धत इत्यर्थः । अत्र प्रधानभूतः कुचकलशनितम्बभि

तिभरो वृद्धिगुणयुक्तोऽपरमर्थं मन्मथाख्यं वृद्धियुक्तं करोतीति । ततस्तस्य तथा कुर्वतः सहोक्तिरिति लक्षणयोजना ॥ अस्या एव प्रकारान्तरमाह यो वा येन क्रियते तथैव भवता च तेन तस्यापि । अभिधानं यक्रियते समानमन्या सहोक्तिः सा ॥ १५ ॥ य इति । योऽर्थः कर्मभूतो येन कर्टभूतेन क्रियते तस्य कर्मभूतस्य तेन कर्तृभूतेनार्थेन। कीदृशेन । तथैव तादृशधर्मयुतेन भवता। सहाभिधानं यक्रियते सान्या सहोक्तिः। वाशब्दः प्रकारार्थः । प्रकारान्तरेण सहोक्तिरित्यर्थः । उदाहरणमाह भवदपराधैः सार्धं संतापो वर्धतेतरां तस्याः । क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन ॥ १६॥ भवतीति । कस्याश्चिन्मानिन्याः सखी नायकमन्यचित्तमिदमाह -तस्यास्त्वकान्तायाः संतापस्त्वदीयापराधैः सहातीव वर्धते । अत एव सा वराकी त्वदीयेन स्नेह म साधं क्षयं गच्छति । अत्र संतापस्य वराकीक्षयस्य च शब्देन प्राधान्यम् । अपराध स्नेहयोस्तु तत्कारणयोरप्राधान्यम् । अत एव तृतीया । तत्त्वतस्तु भवदपराधा वर्धन्ते तस्याः संतापेन सह । भवत्स्नेहश्च क्षीयते तया सहेति । यदा त्वेवमुच्यते तदा पूर्वैव सहोक्तिरिति । पूर्वस्यां कर्तुः प्राधान्यं क्रियमाणस्य गुणभावः । इह तु क्रियमाणस्य प्राधान्यं कुर्वतस्त्वप्राधान्यमिति भेदः । प्रकारान्तरमाह-- अन्योन्यं निरपेक्षौ यावर्थावेककालमेकविधौ । भवतस्तत्कथनं यत्सापि सहोक्तिः किलेत्यपरे ॥ १७ ॥ अन्योन्यमिति । यावर्थौ पूर्वोक्तसहार्थीभावात्परस्परं निरपेक्षावेकविधौ समानधर्मयुक्तौ तल्यकालं भवतस्तयोर्यत्सह कथनं सापि किल सहोक्तिरित्यपरे केचित् । किलशब्दो ऽत्रारुचौ । अरुचिश्चोक्तसहार्थाभावादिति ॥ निदर्शनमाह कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि । सह कमलैर्ललनानां मानः संकोचमायाति ॥ १८॥ कुमुददलैरिति । प्रदोषवर्णनमेतत्सुगममेव । अत्र न कुमुददलैश्चक्रवाकाणां तैर्वा तेषां विघटना क्रियते । अपि तु कालेन । तथा न कमलैर्मानस्य मानेन वा तेषां संकोचो जन्यते । अपि तु रात्र्या, शशिना वा । औपम्यं न विवक्षितम् ।। अथ समुच्चयमाह- यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव । ज्ञेयः समुच्चयोऽसौ त्रेधान्यः सदसतोर्योगः ॥ १९॥ यत्रेति । यत्र समुच्चये एकत्राधारेऽनेकं वस्तु द्रव्यगुणक्रियाजातिलक्षणं परमुत्कृष्टं शोभनत्वेन वा स्यात्स समुच्चयः । तथा सुखावहाद्येवेति । सुखमावहत्युत्पादयतीति सु-* ; खावहम् । आदिग्रहणाहुःखावहादिपरिग्रहः । एवशब्दः समुच्चये । सुखावहादि च य त्रानेकं द्रव्यादि स्यात्सोऽपि समुच्चय इत्यर्थः । तथा त्रेधान्यः सदसतोयगः । त्रेधा त्रिविधःअन्यः प्रकारान्तरेण समुच्चयः । कीदृशः । सदसतोर्योगग इति । सतोः सुन्दर योर्योग इत्येकः । असतोरसुन्दरयोर्योग इति द्वितीयः । सदसतोः सुन्दरासुन्दरयोर्योग. स्तृतीयः । अत्र च सदसतां योग इति बहुवचनेन निर्देशे न्याय्ये द्विवचननिर्देशो द्वयोरेव सतोरसतोः सदसतोर्वा समुच्चयो नान्यथा इति ख्यापनार्थः । एतदुदाहरणानि क्रमेणाह दुर्गे त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटाश्च राक्षसाः । नरोऽभियोक्ता सचिवैः प्लवंगर्मैः किमत्र वो हास्यपदे महद्भयम् ॥ २० ॥ दुर्गामिति । निगदसिद्धमेव । अत्रैकं वस्त्वत्र शब्दवाच्यम् । अनेकं तु त्रिकूटदुर्गा दिकम् । शोभनत्वेनोत्कृष्टं यथा -‘उमा वधूर्भवान्दाता याचितार इमे वयम्’ इत्यादि । अशोभनत्वेन यथा-ल्कीबो विरूपो मूर्खश्च मर्महा मत्सरान्वितः । चित्रं तथापि न धनी दुर्भगः खलु मानवः ||' इति । गुणाद्युत्कष्रोदाहरणानि स्वयमूह्यानि ।। सुखावहाद्युदाहरणान्याह- सुखमिदमेतावदिह स्फारस्फुरदिन्दुमण्डला रजनी । सौधतलं काव्यकथा सुहृदः स्निग्धा विदग्धाश्च ॥ २१ ॥ सुखमिति । एष सुखावहद्रव्यसमुच्चय आधारोऽत्रेह शब्दवाच्यः । वस्तूनि सितर -जनीप्रभृतीनि ।। तरलत्वममालिन्यं पक्ष्मलतामायतिं सुमाधुर्यम् । आधास्यन्नस्त्रत्वं मदनस्तव नयनयोः कुरुते ॥ २२ ॥ तरलत्वमिति । कामस्त्वदीयनयनयोरस्त्रत्वं करिष्यंस्तरलत्वादीनि कुरुत इति तात्प र्यार्थः । एष गुणसमुच्चयः । तरलत्वादिगुणानां सुखावहानां नयनाधारे समुच्चितत्वादिति।। प्रस्फुरयन्नधरोष्ठं गात्रं रोमाञ्चयन्गिरः स्खलयन् । मण्डयति रहसि तरुणीः कुसुमशरस्तरलयन्नयने ॥ २३ ॥ प्रस्फुरयन्निति । एष क्रियासमुच्चयः । तरुणीष्वाधारेषु स्फुरणादित्रियाणां समुचिच्चि तत्वादिति । द्रव्यादीनां तूद्देशो वस्तुग्रहणेन कृतः । जातिसमुच्चयस्तु न संभवति । नह्येकत्रानेका जातिविद्यते। दुःखावह इत्याद्युदाहरणानि तु राज्यभ्रंशो वने वासो दूरे माता पिता मृतः । एकैकमपि तंहु:खं यदब्धिमपि शोषयेत् ॥’ इत्यादीनि द्रष्टव्यानि । अथ सतोर्योगः सामोदं मधु कुसुमें जननयनानन्दने सुधा चन्द्रे । क्व चिदपि रूपवति गुणा जगति सुनीतं विधातुरिदम् ॥ २४ ॥ सामोद इति । स्रष्टुरिदं सुनीतं सुकृतं भद्रकं यत्सामोंदकुसुमादिषु मध्वादोनां सतां योगः कृत इत्यर्थः ।। अथासतोर्योगः- आलिङ्गिताः करीरैः शम्यस्तप्तोषपांसुनिचयेन । मरुतोऽतिखरा ग्रीष्मे किमतोऽन्यदभद्रमस्तु मरौ ॥ २१ ॥ आलिङ्गिता इति । ग्रीष्मकाले मरुदेशे यत्करीरैः शमीवृक्षा मिश्रीभूताः । तथा तप्तानामूषपांसूनां चयैर्मिश्राः प्रचण्डा वायवः । किमतोऽन्यदपरमभद्रमशिवम् । इत्य सतोर्योगः ।। <० काव्यमाला। अथ सदसतोर्योगः कमलवनेषु तुषारो रूपविलासादिशालिनीषु जरा । रमणीष्वपि दुश्चरितं धातुर्लक्ष्मीश्च नीचेषु ॥ २६ ॥ कमलेति । सुगममेव योजनम् ।। प्रकारान्तरमाह व्यधिकरणे वा यस्मिन्गुणक्रिये चैककालमेकस्मिन् । उपजायेते देशे समुच्चयः स्यात्तदन्योऽसौ ॥ २७ ॥ व्यधिकरण इति । वाशब्द एवशब्दार्थे भिन्नक्रमः । ततश्च यस्मिसन्मुच्चये गुणक्रिये भिन्नाधिकरणे एकस्मिन्देशे समकालमुपजायेते असौ समुच्चयस्तदन्यः । ततः पर्वसमुच्च यादपर इत्यर्थः । गुणक्रिये एव व्यधिकरणे इत्यवधारणं तु गुणक्रियाधिकरणयोर्वस्तुनो दंशाधिकरणमेकमेवेति कृत्वा । निदर्शनमाह विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ २८ ॥ विदलितेति । अत्र नैर्मल्यगुणस्य बलमाधारो मालिन्यस्य तु खलमुखानीति । चश- ब्दावैककालत्वसूचनायै । एवं गुणसमुच्चयः । क्रियासमुच्चयस्तु यथा दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २९ ॥ दैवादिति । अत्र वियोगक्रिया वियोगिनि स्थिता, समुपागमनक्रिया तु वर्षाकाले । अथ जातिः संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥ ३० ॥ संस्थानेति । यस्य पदार्थस्य यत्संस्थानादि यादृशं भवति तस्य यदनन्यथा तेनैव प्रकारेण कथनं सा जातिरिति यागः । यच्छब्दस्तु सर्वनामत्वात्सामान्येन सर्वसंग्रहार्थः। विशेषरूपतया हि तत्संस्थानादि कथयितुमानन्यान्न शक्यते । अनुक्तं तर्हि कथं कविना शतव्यमित्याह-लोके चिरप्रसिद्धमिति । यद्यपि पुराणादिषु किंचिदुक्तं तथापि लोक रूढिवशात्सम्यक्तदवगम इति । तत्र संस्थानं स्वाभाविकं रूपम् । यथा-‘एतत्पूतन- चक्रमक्रमकृतप्रासार्धमुक्तैर्मुकानुपुष्णत्परितो नृमांसविघसैराघर्घरं क्रन्दतः । खर्जुरङम दनजङ्गमसितत्वग्बद्धविष्वक्ततनयुग्रन्थि घनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥’ इत्यादि। अवस्थानं स्थानकादि । यथा -‘स दक्षिणापाङ्गनिविष्टमुष्टिं नतसमाकुञ्चितसव्यपादम् । ७ अध्यायः] काव्यालंकारः। ८१ ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमारमयोनिम् ’ इत्यादि । क्रियाव्यापारो यथा ‘प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जायूहीति । मुहुरविशद वर्णा निद्रया शून्यशून्यां दददपि गिरमंन्तर्बुध्यते नो मनुष्यः ’ इत्यादि । आदिग्रहणा द्विभववेषादिकं च द्रष्टव्यम् । यथा—वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं श्री वालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्वा ध्वगः श्रान्तवानायातः क्रमुकवचा विरचितां भिक्षापुटीमुद्वहन् ।’ इत्यादि । अथ वास्तवस्य जातेश्च को विशेषः, यो वृक्षस्य धवस्य च। वास्तवं हि वस्तुस्वरूपकथनम्, तच्च सर्वेष्वपि तद्वेदेषु सहोक्त्यादिषु स्थितम् । जातिस्त्वनुभवं जनयति । यत्र परस्थं स्वरूपं वय्मानमेवानुभवमिंवैतीति स्थितम् ।। अथैतद्विशेषप्रतिपादनार्थमाह शिशुमुग्धयुवतिकातरतिर्यक्संभ्रान्तहीनपात्राणाम् । सा कालावस्थोचितचेष्टासु विशेषतो रम्या ॥ ३१ ॥ शिश्विति । सा जातिः शिशुप्रभृतीनां याः कालोचिता अवस्थोचिताश्चं चेष्टा: क्रि यास्तास्वतिशयतो रम्या भवति । तत्र शिशूनां यथा धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः । तमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः ॥ ३२ ॥ धूलीति । एषा शिशूनामवस्थोचिता चेष्टा। कालोचिता तु स्वयं द्रष्टव्या । मुग्धयुवतीनां यथा हरति सुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने । यदतिबहुशः पृष्टा किंचिह्नवीत्यापरिस्फुटं रमयतितरां तेनैवासौ मनोऽभिनवा वधूः ॥ ३३ ॥ हरतीति । एषा मुग्धयुवतीनामवस्थोचिता चेष्टा। मुग्धग्रहणं मुग्धयुवतीनामैव जा तिसौन्दर्यं न प्रौढानां चेष्टस्विति ज्ञापनार्थमिति । कातराद्युदाहरणानि ग्रन्थान्तराऽष्ट व्यानि । ‘नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपामन्तः कञ्चुक्रिकदुकस्य विशति त्रा सादयं वामनः । त्रस्यद्भिः सहसा निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।।' एषा कातरचेष्टा । तिरश्चां यथा-उखाय दर्पचलि तेन सहैव रज्ज्वा कोलं प्रयनपरमानवदुर्डीहेण । आकुल्यकारि कटकस्तुरगेण तूर्णमवेति विद्रुतमनुद्रवतान्यमश्वम् ‘अतार्कितोपनतभयसुखदुःखकुतूहलादिहृतचित्तानां संभ्रा- न्तानां यथा -‘प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्वरागमेव । उत्सृष्टलीलागतिरा ११ ७ अध्यायः] काव्यालंकारः । आच्छिद्य रिपोर्लक्ष्मीः कृता त्वया देव भृत्यभवनेषु । दत्तं भयं द्विषद्यः पुनरभयं याचमानेभ्यः ॥ ४६ ॥ आच्छिद्येति । अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता । तथैकस्मिन्द्विषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते । पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथ नमर्थ् :। इह तु परिपाटी ।। अथ विषममाह विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम् । यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सवे ॥ ४७ ॥ विषम इति। असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विघटयति । कीदृशं सबन्धम्। असन्तमविद्यमानम् । ननु यद्यसन्संबन्धस्तर्हि स्वयं विघटित एव किमस्य विघटनीयमित्याह-तस्य सत्त्वे सद्भावे परमतं पराभिप्रायमाशङ्कय । परमतेन सन्तं कृत्वेत्यर्थः । उदाहरणमाह यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः । । सततं खलेषु भवतां क्व खलाः क्व च सज्जनस्तुतयः ॥ ४८ ॥ य इति । केनचित्कस्यचिदग्रे उक्तममुना खलेनासौ सज्जनः स्तुत इति । स त्वसह- मानस्तमाह-अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः । यतस्तदनुकूलं बूथ । कस्मात्ते तत्स्तुति न कुर्वन्तीत्याह--यस्य खलस्य यो न विषयः सज्जनस्तवादिः स तं नैव कुर्यात् । किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह-क खलाः क्क च सज्जनस्तुतय इति । अत्र खलस्तुत्योरसन्नेव संबन्धः परमते सत्वाशङ्कया विघटितः । इदं चात्रोदाहरणम् –‘निसर्गदुबधमबोधविक्लवाः क्क भूपतीनां चरितं क जन्तवः' इत्यादि प्रकारान्तरमाह अभिधीयते सतो वा संबन्धस्यार्धयोरनौचित्यम् । यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥ ४९ ॥ अभिधीयत इति । यत्रार्थयोविद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्योऽयं विषमाख्योऽलंकारः । अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः। अ नुचितार्थोऽत्र विषमशब्दः । उदाहरणमाह रूपं क्व मधुरमेतत्व चेदमस्याः सुदारुणा व्यसनम् । इति चिन्तयन्ति पथिकास्तव वैरिवधं वने दृष्ट् ॥ ५ ० ॥ ८६ काव्यमाला । रूपमिति । अत्र रूपव्यसनयोरर्थयोरकत्र रिपुस्त्रियां विद्यमानयारेनौचित्यम् । यत्र हि रूपं न तत्र व्यसनम् । यदाह-‘अलभ्यशोकाभिभवेयमाकृतिः' इति । अथवासंभा व्यस्य रूपस्यातिव्यसनस्य च भावोऽत्र कथ्यत इति साधारणमेकमुदाहरणम् ॥ भूयोऽपि भेदान्तराण्याह — तदिति चतुर्धा विषमं यत्राण्वपि नैव गुर्वपि च कार्यात् । कार्यं कुर्यात्कर्ता हीनोऽपि ततोऽधिकोऽपि न वा ॥ ५१ ॥ तदिति । तद्विषममिति वक्ष्यमाणेन प्रकारेण चतुर्धा चतुष्प्रकारम् । कथमित्याह--यत्र कुतश्चित्कार्याद्याद्धेतारेरावपि स्वल्पमपि कार्यं कर्ता नैव कुर्यादित्येकः प्रकारः । गुर्वेपि कु र्यादिति द्वितीयः । अत्र च हीनाधिकत्वं कर्ता नापेक्षते । तथा हीनोऽशक्तोऽपि कर्ता तत्कार्यं कुर्यादिति तृतीयः । तथाधिकोऽपि न वा नैव कुर्यादिति चतुर्थः । अत्र कार्य योरणुत्वगुरुत्वापेक्षा न कर्तव्या। कार्यादिति च सर्वेषु योज्यम् । अन्यत्र वैषम्यनिरासा र्थम् । अपिशब्दा विस्मयार्थाः । चशब्दः समुच्चये पूर्वापेक्षः । अत्रानौचित्यमशक्यक- तृत्वं च विषमशब्दार्थः । विषममिति नपुंसकनिर्देशो विषमालंकारयुक्तकाव्यापेक्षयेति ॥ एतदुदाहरणानि चत्वार्यार्याद्वयेनाह त्वदृत्यावयवानपि सोढं समरे क्षमा न ते क्षुद्राः । असिधारापथपतितं त्वं तु निहन्या महेन्द्रमपि ॥ ५२ ॥ त्वं तावदाःख दूरे भृत्यावयवोऽपि ते निहन्याहितान् । का गणना तैः समेरे सोढं शक्रोऽपि न सहस्त्वाम् ॥ ५३ ॥ त्वदिति । त्वमिति । अत्राणुत्वख्यापनार्थोऽवयवशब्द । ततोऽरावपि भृत्यावयवस हनलक्षणं कार्यं रिपवः कर्तुमशक्ताः। नृपभयाशङ्कनात्कार्यांद्धेतो:। तथा गुर्वपि शक्रह- ननं कार्यात्सच्वान्नपेण क्रियते । तथा हीनोऽपि भृत्यावयोव रिपुवधं कार्यं तेजस्विनृपसं पर्कात्कीर्त्याशया वा करोति । तथाधिकोऽपि शक्रः कर्ता राजसहनलक्षणं तद्भयात्का र्यान्न करोति । भूयोऽप्याह- यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ ५४ ॥ यत्रेति । यत्र क्रियाविपत्तेः कर्मनाशाद्धेतोर्न केवलं तावत्कर्तुः क्रियाफलं न भवेद्याव- तानर्थश्च भवेत्तदपरमन्यद्विषममभिधीयते । दारुणार्थश्चात्र विषमशब्दः । यथा–‘विषम मिदं वनम्’ इति ॥ निदर्शनमाह उत्कण्ठा परितापो रणरणकं जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ ५५ ॥ 1 ७ अध्यायः काव्यालंकारः। ८७ उत्कण्ठेति । अत्र सुखाय मृगलोचनां स्त्रियं दृष्ट्वा न केवलं सुखं न प्राप्तं यावदनर्थं उत्कण्ठादिकः प्राप्तः। क्रियाविपत्तिरत्र दर्शनच्छेदः । अथानुमानम् वस्तु परोक्षे यस्मिन्साध्यमुपन्यस्य साधकं तस्य । पुनरन्यदुपन्यस्येद्विपरीतं चैतदनुमानम् ॥ । १६ ॥ वस्त्विति । साध्यं परोक्षे वस्तु यत्र प्रथममुपन्यस्य पुनस्तस्य साधकं हेतुं कविरुप न्यस्येत्तदनुमानमलंकारः। तथापि विपरीतं चेति पूर्वे साधकोपन्यास: पश्चात्साध्यनि दंशो यत्र तच्चानुमानम् । वास्तवलक्षणेनैवापुष्टार्थस्य परिहृतत्वादग्निरत्र धूमादित्यलं कारत्वं न भवति । साधकमिति जातावेकवचनम् । तेन द्वयोर्बहुषु च साधकेषु भवति । यथा—‘स्पष्टाक्षरमिदं यत्नान्मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वादनिह्नदि मन्ये वदति सारिका ।’ साधकग्रहणादेव वस्तुनः साध्यत्वे लब्धे साध्यग्रहणमवस्तुखेन सिद्धस्या- भावस्यापि वस्तुत्वप्रतिपयर्थम् । यत्साध्यं तद्रावरूपमभावरूपं वा भवत्विति क्त्वाप्रत्य येनैव पुनः शब्दार्थे लब्धे साध्यसाधकयोश्च विलक्षणत्वादन्यत्वे सिद्धे पुनरन्यपदग्रहणं बहूनां साधकानामुपन्यासे सत्यनुमानोज्ज्वलत्वख्यापनार्थम् । साधकमुपन्यस्येत्पुनश्च- न्यदुपन्यस्येदिति शब्दशक्त्यैव वा भूयस्ता प्रतीतिः । उदाहरणमाह सावज्ञमागमिष्यनूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरंसतिलकपझिरियम् ॥ ५७ ॥ सावज्ञमिति । अत्र पादपतनं साध्यमुपन्यस्य ललाटगतयावकरसतिलकपङ्किः सा धकमुपन्यस्तम् । तथा वचनमुपचारगर्भ दूरादुद्गमनमासनं सकलम् । इदमद्य मयि तथा ते यथासि नूनं प्रियं कुपिता ॥ १८ ॥ वचनमिति । अत्र वचनादीनि पूर्व साधकान्युपन्यस्तानि पश्चात्कुपितत्वं साध्य मिति वैपरीत्यम् ॥ अथ भेदान्तराण्याह- यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वां तथान्यत्कथ्येत तदन्यदनुमानम् ॥ १९ ॥ यत्रेति । यत्रालंकारे बलवत्तरकारणदर्शनेनान्यदिति कार्यमभूतमेवानुत्पन्नमेत्र भूत- त्वेन भावित्वेन वा कथ्येत तत्तथेति पूर्ववद्यथापूर्वं साध्यमुपन्यस्य साधकोपन्यासः हैं साधकं चोपन्यस्य साध्योपन्यास इत्येवं चतुर्धा तदन्यत्पूर्वोक्तादपरमनुमानम् ।

         ८८                काव्यमाला ।

      उदाहरणान्याह-
           अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
             अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ६० ॥
             अविरलेति । अत्रादौ बलवतः कालस्य साधकस्योपन्यासः  पञ्चात्साध्यस्य मरणस्य
             भाविनोऽपि मृता इति भूतत्वेन निर्देशः ॥
            तथा-
             दिष्टया न मृतोऽस्मि सखे नूनमिदानीं प्रिया प्रसन्ना मे ।
             ननु भगवानयमुदितस्त्रिभुवनमानन्दयन्निन्दुः ॥ ६१ ॥
             दिष्ठयेति । अत्र प्रिया प्रसादस्य साध्यस्य भाविनो भूतत्वेनादावुपन्यासः पश्चाच्चन्द्रो
           दयस्य बलवतः साधनस्येति भूतोदाहरणम् ॥
          भाविन्याह-
             यास्यन्ति यथा तूर्ण विकसितकमलोज्ज्वलादमी सरसः ।
             हंसा यथैवमेतां मलिनयति घनावली ककुभम् ॥ ६२ ॥
            यास्यन्तीति । अत्र हंसगमनस्य साध्यस्यादौ भावित्वेन निर्देशः पश्चात्साघनस्य बल
         वतो घनावलीलक्षणस्येति ।
           तथा-
              वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि ।
                प्रियसखि तथेह न चिरादेष्यति तव वकुभो नूनम् ॥ ६३ ॥
              वहतीति । अत्र पूर्वं बलवतो मलयवातादिकस्य साधकस्य निर्देशः । पश्वादूलल्भाग
           मनस्य साध्यस्य भावित्वेनेति ।
          अथ दीपकम्-
              यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
                  तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥ ६४ ॥
                यत्रेति । यत्रानेकेषां वाक्यार्थानामेकं क्रियापदं भवति तद्वत्कर्त्रादिकारकपदं वा त
                 दिव्यमुना प्रकारेण दीपकं द्वेधा । क्रियादीपकं कारकदीपकं चेत्यर्थः ।
               अथास्यान्वर्थभेदान्दर्शयितुमाह-
            आदौ मध्येऽन्ते वा वाक्ये तत्संस्थितं च दीपयति ।
            वाक्यार्थानिति भूयस्त्रिधैतदेवं भवेत्पोढा ॥ ६१ ॥
         आदाविति । तदिति द्विविधं दीपकं पद्यादिलक्षणवाक्यस्यादौ मध्येऽन्ते वावस्थितं ७ अध्यायः] |

काव्यालंकारः । वाक्यार्थान्दीपयति प्रकाशयतीत्यन्वर्थबलादादिदीपकं मध्यदीपकमन्तदीपकं चेति त्रिवि- धम् । एवं चैतत्षोढा घड़िधं भवेदिति ॥  तदुदाहरणानि यथाक्रममाह-

  कान्ता ददाति मदनं मदनः संतापमसममनुपशमम् ।।
  संतापो मरणमहो तथापि शरणं नृणां सैव ॥ ६६ ।।

 कान्तेति । इदमादिक्रियादीपकम् ।।

तारुण्यमाशुमदनं मदनः कुरुते विलासविस्तारम् । स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत् ।। ६७ ॥ तारुण्यमिति । इदं मध्यक्रियादीपकम् ।। । नवयौवनमङ्गेषु प्रियसङ्गमनोरथो हि हृदयेषु । अथ चेष्टासु विकारः प्रभवति रम्यः कुमारीणाम् ॥ ६८ ॥ नवेति । इदमन्तक्रियादीपकम् ।। निद्रापहरति जागरमुपशमयति मदनदहनसंतापम् ।। जनयति कान्तासंगमसुखं च कोऽन्यस्ततो बन्धुः ॥ ६९ ॥ निद्रेति । इदमादिकर्तदीपकम् ॥ संसयति गात्रमखिलं ग्लपयति चेतो निकाममनुरागः । जनमसुलभं प्रति सखे प्राणानपि मङ्ख मुष्णाति ॥ ७० ॥ संसयतीति । इदं मध्यकढ़दीपकम् ।। दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते । त्रस्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥ ७१ ॥ दूरादिति । इदमन्तकर्तदोपकम् ॥ एवं कर्मादिषु कारकेषूदाहरणानि द्रष्टव्यानि । अस्य च दीपकस्य प्रायोऽलंकारान्तरैः समावेश इष्यते । तथा ह्याद्ययोरुदाहरणयोः का- रणमालायाः सद्भावः । तृतीयचतुर्थपञ्चमेषु वास्तवसमुच्चयस्य । षष्ठे जातेः ॥ अथ परिकरः- साभिप्रायैः सम्यग्विशेषणैर्वस्तु यडिशिष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ७२ ॥ |सैति । यहूव्यगुणक्रियाजातिलक्षणं चतुर्विधं वस्तु साभिप्रायैर्विशेषणैः सम्यग्विशि- ष्येत स इत्यमुना प्रकारेण चतुष्प्रकारः परिकरालंकारो भवति । साभिप्रायग्रहणं वस्तु- स्वरूपमात्राभिधानकल्पितानां विशेषणानां निरासार्थम् । यथा---'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।' इत्यत्र भूत्वचा कुअरविन्दुशोणाः इति विशेषणं १२ काव्यमाला । वस्तुस्वरूपमात्राख्यापकमिति । सम्यग्ग्रहणं तु कविविवक्षिताभिप्रायाप्रत्यायकविशेषणानां निवृत्यर्थम् । तस्य भवन्ति द्रव्यमित्याद्यर्थचातुर्विध्याभिधानादेव तत्वावगमे सति द्रव्या दिभेदभित्रम् चतुर्विध इति यत्कृतं तत्कैश्चित्क्रियाया अवस्तुत्वमुक्तं त्रिविधश्च परिकरो ऽभ्यधायि तन्मतनिरासार्थमिति ॥

तदुदाहरणानि यथाक्रममाह-

  उचितपरिणामरम्यं स्वादु सुगन्धि स्वयं करे पतितम् ।
  फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधेदानीम् ।। ७३-॥

उचितेति । काचित्सखीमाह-हे मुग्धे स्वल्पप्रज्ञे, एवंविधं फलं तदानीमुत्सृज्येदानीं मुधैव वृथैव ताम्यसि खिद्यस इत्यर्थः । अत्र फलवस्तुनो विशेषणानि साभिप्रायाणि । अयं चाभिप्रायः—योग्यपरिपाकसुन्दरता सुस्वादुरसता सौगन्ध्यं स्वयं हस्तपतनं चै- कैकमपरित्यागकारणम् । त्वया त्वेतत्सकलगुणयुतं फलं त्यजन्त्या स्वयं जानत्न्यैव महा- । ननुतापोऽकीकृत एव । तत्किमिदानीं खेदेनेति । अथवात्रेदमुदाहरणम् –‘कर्ता धुत च्छलानां जतुमयभवनादीपनो योऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनोऽसौ कथय न तु रुषा द्रष्टुमभ्यागतौ स्वः ॥' इदं द्रव्योदाहरणम् ।।

   कार्येषु विन्घितेच्छम् विहितमहीयोपराधसंवरणम् ।
   अस्माकमधन्यानामार्जवमपि दुर्लभं जातम् ॥ ७४ ॥

कार्येष्विति । मानिनी नायकमिदमाह । अत्रार्जवं गुणस्तद्विशेषणान्यन्यानि साभि- प्रायाणि । तथाह्यार्जवे सति मुग्धतया यदेव कार्येषु सुरतेषु युष्मदादिरिच्छति तदेव कियते । तथा महीयसां गुरूणामपराधानां संवरणमाच्छादनं भवति । तच्चार्जवमस्मा- कमधन्यानां दुष्प्रापं जातम् । अयमभिप्रायः -नाहमृज्वी येनैतानार्जवगुणान्मयि सं- भाव्य मां प्रसादयसीति |

क्रियापरिकरस्तु-

      सततमनिर्वृतमानसमायाससहस्रसंकटक्लिष्टम् ।
      गतनिद्रमविश्वासं जीवति राजा जिगीषुस्यम् ॥ ७५ ॥

सततमिति । अत्र जीवतीति क्रिया । तद्विस्वेसनन्यर्व्र्तमनसमित्यदिनि । तेषा- माभिप्रायो राज्यगर्हादिकः। एवं विधं राज्ञों जीवनं गर्हितमित्यर्थः ।

अथ जातिपरिकरमाह-

    अत्यन्तमसहनानामुरुशक्तीनामनिघन्ष्टवृत्तीनाम् ।
     एकं सकले जगति  स्ष्टहस्णीयं यं जन्म केसरिणाम् ॥ ७६ ॥

अश्यन्तमिति । अत्रं केसरिणामिति सिंहजातिः । तद्विशेषणान्यसहनानामित्यादीनि । । ७ अध्यायः काव्यालंकारः । ९१ अभिप्रायस्तु तैः सिंहानां महत्वप्रतिपादनमेव । कथमन्यथा तज्जन्मनि स्पृहा भवेत् । अथवाचैवमुदाहरणम्-‘कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः क्षुधामो वृद्धः पिठरककपालार्दितगलः । व्रणैः पूतिक्लिनैः कृमिकुलचितः स्वापबहुलः शुनीमन्वेति श्व तमपि मदयत्येव मदनः ॥ अथ परिवृत्तिः = युगपद्दनादाने अन्योन्यं वस्तुनोः क्रियते यत् । क्वचिदुपचर्यते वा प्रसिद्धितः सेति परिवृत्तिः ॥ ७७ ॥ युगपदिति । यदन्योन्यं परस्परं वस्तुनोर्युगपत्समकालं दानादाने त्यागग्रहणे क्रियेते सेत्यमुना प्रकारेण परिवृत्तिर्नमालंकारो भवति । अथवा क्कचिदसती दानादाने यदुपच यैते सा परिवृत्तिः । कथमसत उपचार इत्याह—प्रसिद्धितः। प्रसिब्या हि न किंचिदपि विरुध्यते । अन्यथा गगनादीनामपि मूर्तधर्मवर्णनमयुक्तं स्यादिति भावः । । उदाहरणे द्वाभ्यामार्यार्धाभ्यामाह दखा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ ७८॥ दवेति। कश्चिद्यसनी वक्ति । इदमत्र दर्शनसमकालमेव प्राणक्रयस्तथा चित्तहरणस मकालमेव हृदयोत्कलिकादानमुपचरितम् ।। अथ परिसंख्या पृष्टमदृष्टं वा सह्णादि यत्कथ्यते क्वचित्तुल्यम् । अन्यत्र तु तदभावः प्रतीयते सेति परिसंख्या ॥ ७९ ॥ पृष्टमिति । यदुणादि गुणक्रियाजातिलक्षणं वस्तु केचिन्नियकवस्तुन्याधारे विद्यमानं कथ्यते । कीदृशम्। सत्तुल्यं साधारणम्। अन्यत्रापि विद्यमानं सदित्यर्थः । यद्येवं कस्मा त्क्वचित्कथ्यत इत्याह--अन्यत्र वस्त्वन्तरे तस्याभावः प्रतीयते । कथने कृते सति तच्च कचित्पृष्टं कथ्यते कचिदपृष्टमिति द्विधा। पृष्टग्रहणं वाक्ये प्रश्नस्योपादानार्थम्। सेत्यमुना प्रकारेण परिसंख्य भण्यते ।। उदाहरणानि यथा किं सुखमपारतन्त्र्यं किं धनमविनाशि निर्मला विद्या । किं कार्यं संतोषो विप्रस्य महेच्छता राज्ञाम् ॥ ८० ॥ किमिति । अत्र सुखो गुणं धनं त्वविनाशित्वगुणयुक्तं पृष्टम् । तथा किं कार्यमियत्र द्विजनृपकर्तुका क्रिया पृष्टा । तेषां चन्यत्र सर्वेऽप्यपारतन्त्र्ये विद्यायां संतोषे महेच्छ तायां च सद्भावः कथितः । अन्यत्र तदभव एव प्रतीयते । अपारतन्त्र्यमेव सुखमित्या- द्यवधारणप्रतीतेरिति । जातौ तु के ब्राह्मणा येषां सत्यमित्यादि द्रष्टव्यम् ।। | ९२ काव्यमाला । अपृष्टोदाहरणमाह--- कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ १ ॥ कौटिल्यमिति । इदं कौटिल्यादिषु गुणेषुदाहरणम् । द्रव्यक्रियाजातिषु तु स्वयं द्रष्ट व्यानि । लक्षणयोजना च कर्तव्येति । अथ हेतुः--- हेतुमता सह हेतोरभिधानमभेदञ्चद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥ ८२ ॥ हैत्विति । हेतुमता कार्येण सह हेतोः कारणस्य यत्राभिधानमभेदकृदभेदेन भवेस हेतुर्नामालंकारः। अन्येभ्योऽलंकारेभ्यः पृथग्भूतो विलक्षणः । अत्र वालंकारग्रहणम्- न्येभ्यः पृथग्भूत इति च परमतनिरासार्थम्। तथा हि नाम हेतुसूक्ष्मलेशानामलंकारत्वं नेष्टम् । एषां चालंकारत्वं विद्यते । वाक्यार्थालंकरणान्न चान्यत्रान्तर्भावः शक्यते कर्तु मिति ॥ उदाहरणमाह-- अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥ ८३ ॥ । अविरलेति । अविरलानां कमलानां विकासहेतुत्वाद्वसन्तकाल एव तथोच्यते । एवं सकलालिमदत्रेत्यादावपि द्रष्टव्यम् । न त्वविरलानां कमलानां विकासो यत्रेत्यादि बहु त्रीहिः कर्तव्यः । तदा त्वभेदो न स्यात् । उदाहरणदिगियम् । इदं तूदाहरणं यथा -- ‘आयुर्घृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम्’ ।। अथ कारणमाला- कारणमाला सेयं यत्र यथा पूर्वमेति कारणताम् । अर्थानां पूर्वार्थाद्भवतीदं सर्वमेवेति ॥ ८४ ॥ कारणेति । सेयं कविप्रसिद्ध कारणमाला यस्यामर्थानां मध्याद्यथापूर्वं यो यः पूर्वः स स उत्तरेषामर्थानां कारणभावं याति । कथं याति पूर्वस्मादर्थादिदमुत्तरोत्तरार्थजातं सर्व मेव भवतीत्यमुना प्रकारेणेति ।। उदाहरणमाह विनयेन भवति गुणवान्गुणवति लोकोऽनुरज्यते सकलः । अभिगम्यतेऽनुरक्तः ससहायो युज्यते लक्ष्म्या ॥ ८९ ॥ विनयेनेति । अत्र पूर्वः पूर्वो विनयादिरुत्तरोत्तरस्य गुणवत्त्वादेनिमित्तम् ॥ ७. अध्यायः काव्यालंकारः । ९३ अथ व्यतिरेकः यो गुण उपमेये स्यात्तत्प्रतिपन्थी च दोष उपमाने । व्यस्तसमस्तन्यस्तौ तौ व्यतिरेकं त्रिधा कुरुतः ॥ ६ ॥ य इति । उपमेये यो गुणः स्यादुपमाने च तस्य गुणस्य प्रतिपन्थी विरुद्धो

यो दो-

घस्तौ गुणदोषौ व्यतिरेकमलंकारं त्रिधा त्रिविधं कुरुतः । कथमित्याह--व्यस्तसमस्त- न्यस्ताविति । तत्र गुण एवोपमेये न्यस्यते न तूपमाने दोष इत्येकः प्रकारः । तथोपमाने दोषो न्यस्यते, न तूपमेये गुण इति द्वितीयः । एवं व्यस्तभेदौ द्वौ । तथोपमेये गुणोऽपि न्यस्यते, उपमाने च दोषोऽपीति समस्तन्यासे एक एव प्रकार इति त्रैविध्यम् । गुण क्षेत्र हृदयावर्जकार्थविशेषो गृह्यते, न तु द्रव्यगुणक्रियाजातिषु प्रसिद्धः। दोषोऽपि चोक्तगुणविपक्ष एव । न चात्रौपम्यालंकारभेदत्वमाशङ्कनीयम् । सादृश्याभावात् । उपमानोपमेयपदोपादानं तु व्यतिरेकसिंधुम् । नह्यन्यथा संघटते गुणिनः सदोषेण सहौपम्यविघटनं व्यतिरेक इति कृत्वा । तदुदाहरणान्याह सकलहून जडेन च साम्यं दोषाकरेण कीदृक्ते । अभुजंगः समनयनः कथमुपमेयो हरेणासि ॥ ७ ॥ सकलब्रेनेति । सकलङ्कयार्यार्धम् । अत्रोपमाने दोषन्यास उपमेये गुणवत्ता प्रतो यते । अभुजंग इत्याद्युत्तरार्धम् । अत्रोपमाने सदोषत्वं गम्यते । तरलं लोचनयुगलं कुवलयमचलं किमेतयोः साम्यम् । विमलं मलिनेन मुखं शशिना कथमेतदुपमेयम् ॥ ८ ॥ तरल मिति । अत्रोपमेये गुण उपमाने दोषश्च न्यस्त इति समस्तो भेदः । भेदान्तरमाह यो गुण उपमाने वां तत्प्रतिपन्थी च दोष उपमेये । भवतो यत्र समस्त स व्यतिरेकोऽयमन्यस्तु ॥ ८९ ॥ य इति । सोऽयं व्यतिरेकोऽन्यः पूर्वविलक्षणः, यत्रोपमाने गुणस्य न्यास उपमेये च दोषस्य । तौ समस्तौ न्यसनीयौ । व्यस्तयोरपि केचिदिच्छन्ति । यथा —‘अभ्यर्णवति दायं वस्तु तदानीं विदह्याग्निः । शाम्यति यस्तेन कथं समो ननु स्यात्प्रियाविरहः ॥ ' तथा—‘स्वदनेव तदावेऽपि बाधितोऽपि न शाम्यति । यः स दासेरकः क्षुद्रक्ष्वेडतुल्यः किमुच्यते । तदेतद्युक्तम् । पूर्वेणैव सिद्धत्वात् । सर्वोऽप्यास्मीयधर्मीकष गुणः । स चात्रोपमेये विद्यत इति ॥ उदाहरणमाह क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ९० ॥ ९४ काव्यमाला । क्षीण इति । अत्र शयुपमानं क्षीणोऽपि में वृद्धिगुणयुक्तो निर्दिष्टः । यौवनं तूपमेयं । क्षयदोषयुक्तमिते ।। अथान्योन्यमाह यत्र परस्परमेकः कारकभावोऽभिधेययोः क्रियया । संजायेत स्फारिततत्वविशेषस्तदन्योन्यम् ॥ ९१ ॥ यत्रेति । यत्राभिधेययोः पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्मादिकारकत्वं संजयेत । कीदृशः । स्फारितः परिपोषितस्तत्वविशेषो विशिष्टधर्मे येन स सः तथाभूतः । तदन्योन्यमलंकारः । परस्परग्रहणं ‘सिंहः प्रसेनमवधी सिहो जाम्बवता हतः’ इत्यन्योन्यनिवृत्यर्थम् । एकग्रहणं तु ‘कृष्णद्वैपायनं पार्थः सिषेत्रे शिष्यवत्ततः। असावध्यापयेत्तं तु विद्यां योगसमन्विताम् ॥' इत्येतन्निवृत्यर्थम् । उदाहरणमाह रूप यवनलक्ष्म्या यवनमपि रूपसंपदस्तस्याः । अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः ॥ ९२ ॥ रूपमिति । अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः। तेन च रूपस्य दीर्घनयनत्वादिको विशेषः स्फारितः । यौवनस्यापि वपुर्विभागश्चतुरस्रशोभादिकः त्वविशेषः स्फारितः । उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥ ९३ ॥ उत्तरेति । उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निधीयन्ते तदुत्तरम् । तथा प्रश्न • चोत्तरं यत्र स्यात्तदप्युत्तरम् । इति द्विधेदम्। अस्य चायोत्तरभेदस्यानुमानस्य चायं वि- शेषो यत्तत्र सामान्येन हेतुहेतुमद्भावः साध्यते । अत्र तु न हेतुहेतुमद्भावो वाक्ये नित्र ध्यते । किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति ॥ = भण मानमन्यथा मे भृकुटिं मौनं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराड्झुखीभवितुम् ॥ ९४ ॥ भणेति । अत्रास्मानयिकोक्तादुत्तरात्सखीवचनान्युच्चीयन्ते । नूनमस्याः सखीभिरुक्तं यथा सापराधस्य प्रियस्य ध्र कुटिमौनपराङ्मुखीभावान्कुरुष्वेति । द्वितीयोदाहरणमाह किं स्वर्गादधिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः । सौराज्यमङ्गुभिज्ञ सत्काव्यरसामतावादः ॥ ९१ ॥ ७ अध्यायः ] काव्यालंकारः । ९५ किमिति । इति प्रश्नादुत्तरम् । अथास्य परिसंख्यायाश्चायं विशेषो यत्तत्र नियमप्रती तिरेतदेवात्रैव वेति । इह तु प्रश्नादुत्तरमात्रम्, न तु नियमप्रतीतिः । अथ सारम् यत्र यथासमुदायाद्यथैकदेशं क्रमेण गुणवदिति । निर्धार्यते परावधि निरतिशयं तद्भवेत्सारम् ॥ ९६ ॥ यत्रेति । यो यः समुदायो यथासमुदायम्, यो य एकदेशो यथैकदेशमित्यव्ययीभावः। यथासमुदायाद्यथैकदेशं क्रमेण निर्धार्यते पृथक्कियते । कथम्, परावधि। परमुत्कृष्टतममेक देशमवधिं कृत्वा । निर्धारणं च गुणकियाजातिभिः संभवति । अत आह –गुणवदिति । गुणवत्वेन, न तु क्रियाजातिभ्याम् । क्रमेणेति चाक्रमनिवृत्यर्थम् । तेनेह सारत्वं न भ- वति यथा–नदीषु गङ्गा नगरीषु कावी पुष्पेषु जाती रमणीषु रम्भा । सदोत्तमत्वं पु रुषेषु विष्णुरैरावणो गच्छति वारणेषु । ' नह्यत्र शृङ्कलाकटकवन्निधीरणम् । कस्तर्ह्येषो ऽलंकारः, साराभास इत्युच्यते । सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविभिर्यवस्था पितम् । निरतिशयग्रहणमतिशयालंकारत्वनिवृत्त्यर्थम् । अन्यरूपत्वात्तस्य । सारत्वमुत्क र्षस्तत्र चातिशयालंकाराशङ्केति । अथवाप्याक्षेपिकगुणवत्वनिवृत्यर्थमिति ॥ उदाहरणम् राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ९७ ॥ राज्य इति । अत्र सप्ताङ्गराज्यसमुदायाद्वसुधाख्यैकदेशस्य, ततोऽपि पुरस्येत्यादि गुणवत्वेन निर्धारणम् ॥ अथ सूक्ष्मम्— यत्रायुक्तिमदर्थो गमयति शब्दो निजार्थसंबद्धम् । अर्थान्तरमुपपत्तिमदिति तत्संजायते सूक्ष्मम् ॥ ९८ ॥ यत्रेति । प्रतिपाद्येऽर्थे यस्य युक्तिर्न विद्यतेऽसावयुक्तिमदर्थः शब्दो यत्रात्मीयार्थसं बद्धमर्थान्तरं गमयति प्रत्यापयति तत्सूक्ष्मम् । ननु यस्य निजार्थेऽपि युक्तिर्नास्ति तस्य कुतस्तत्संबन्धे स्यादित्याह--उपपतिमदिति । इतिहैंतौ । यतोऽर्थान्तरे तत्संबद्धं घटना विद्यते । अत एव सूक्ष्मावगमकारणात्सूक्ष्ममिति नाम । उदाहरणमाह- आदों पश्यति बुद्दिर्यवसायोऽकाहीनमारभते। धैर्यं व्यूढमहाभरमुत्साहः साधयत्यर्थम् ॥ ९९ ॥ आदाविति । व्यवसायः कर्मण्युद्योगः । धैर्यमसंमोहः। उत्साहः शक्तिः । अत्र पुन- बृद्धेर्दर्शनम्,व्यवसायस्यारम्भः, धैर्यस्य भरवहनम्, उत्साहस्य च साधनमचेतनत्वान्न घटते। ९६ काव्यमाला। इत्येते शब्दा यथोक्तेऽर्थेऽनुपपन्नाः । करणभावो ह्येषां घटते, न कर्तृत्वम् । बुद्ध्यादि संबद्धे तु देव्दत्तादौ सर्वमुपपद्यत इति कृत्वा । यदा बुद्धिमानर्थे पश्यति तदा बुद्धिः पश्यतित्याद्युच्यत इति । अथ लेश :- दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेशः स्यात् ॥ १०० ॥ दोशीभावो इति । यस्मिन्गुणस्य दोषभावो दोषस्य च गुणभावो विधीयते । कीदृशः । तथाविधं गुणस्य दोषीकरणं दोषस्य गुणीकरणं वा कर्म निमित्तं यस्य स तथोक्तः । वा- शब्द एकयोगेऽपि लेष्ट्वाख्यापनार्थः । अन्यथा यत्रोभययोगस्तत्रैव स्यादिति । उदाहरणमाह- अन्यैव यौवनश्रीस्तस्याः सा कापि दैवहतिकायाः । मश्नाति यया यूनां मनांसि दूरं समाकृष्य ॥ १०१ ॥ अन्येति । अत्र यौवनस्य गुणस्यापि युवचेतोमथनाद्दोषीभावः । अथ दोषस्य गुणभावोदाहरणमाह- हृदयं सदैव येषामन्भिग्यं गुणवियोगदुःखस्य । धन्यास्ते गुणहीना विदग्धगोष्ठीरसापेताः ॥ १०२ ॥ हृदयमिति । सुगममेव ॥ अथ्यावसरः- अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणं क्रियते । अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः॥ ॥ १०३ ॥ अर्थान्तरमिति । तत्रार्थस्य न्यूनस्य यद्युत्कृष्टमुदात्तं सशृङ्गारादिकं वार्थान्तरमुपलक्षणं । क्रियते सोऽवसरालंकारः । किमर्थं क्रियत इत्याह--तस्योत्कृष्टत्वादेरभिधानप्रसङ्गन । उ- त्कृष्टत्वं सरसत्वं वा न्यूनस्याभिधातुमित्यर्थः ।। उदाहरणम्- तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्रकारः रक्षः क्षयं रामः ॥ १०४ ॥ तदिति । अत्र साक्षाद्रामवासस्तत्कृतश्र राक्षसक्षय उत्कृष्टो वनस्योत्कृष्टत्वख्यापना योपलक्षणत्वेन कृतः, द्वितीयोदाहरणमाह- सा सिप्रानाम नदी यस्यां मङ्कर्मयो विशीर्यन्ते । मज्जन्मालवललनाकुचकुम्भास्फालनव्यसनात् ॥ १०५ ॥ ९८ कंठंयमालि । नाकुसुमस्तरुरस्मिथुद्याने नामधूनि कुसुमानि । नालीनालिकुलं मधु नामधुरक्षणमलिवलयम् ॥ १११ ॥ नेति । अत्र निषेधरूपेण तर्वादिकार्यपरंपरा यथोत्तरकुसुमादिविशेषणा निहितेति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः सप्तमोऽध्यायः समाप्तः । । अष्टमोऽध्यायः । वास्तवं सप्रभेदमाख्यथेदानीमौपम्यमाह सम्यक्प्रतिपादयितुं स्वरूपतो वस्तु तत्समानमिति । वस्त्वन्तरमभिदध्याद्वक्ता यस्मिस्तदौपम्यम् ॥ १ ॥ सम्यगिति । यत्र प्रस्तुतं वस्तुस्वरूपविशेषेण सम्यगनन्यथा प्रतिपादयितुं वस्त्वन्त रमप्रस्तुतं वक्ताभिदध्यात्तदौपम्यं नामालंकारः । ननु वस्त्वन्तरोक्या कथं वस्तुस्वरूपं विशेषतः प्रतिपाद्यत इत्याह--तत्समानमिति । इतिहेतौ । यतो वस्त्वन्तरं प्रकृतवस्तु- सदृशमतस्तेन तत्सम्यक्प्रतिपाद्यते । ‘सर्वः स्वं स्वं रूपम्’ (७७) इत्यादिना सम्यक्त्वे लब्धे सम्यग्ग्रहणं विशिष्टसम्यक्त्वर्थम् । अभिदध्यादिति । कर्तृपदेनैव वक्तरि लब्धे व- तृप्रहणं रक्तविरक्तमध्यस्थादिवक्तृविशेषप्रतिपयर्थम् । तेन यो यादृशो वक्ता येन स्वरूपेण वक्तुमिच्छति तादृशमेव वस्वन्तरमभिदध्यात्तदौपम्यम् । रक्तो यथा ‘अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥' इत्यादि । विरक्तो यथा—‘एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः । इत्यादि । मध्यस्थस्तु स्वरूपमात्रं वक्ति यथा—‘दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः । सुविश्वस्तेऽप्यविश्वस्ता भवन्ति च चरा इव ॥’ यत्रोपमानोपमेयभावः श्रौतः प्रातीतिको वा तदौपम्यमिति तात्पर्यम्। तेन संशयादयोऽप्येतद्वेदा एवेति ।। सामान्यमभिधाय तद्वेदानाह उपमोत्प्रेक्षारूपकमपहुतिः संशयः समासोक्तिः । मतमुत्तरमन्योक्तिः प्रतीपमर्थान्तरन्यासः ॥ २ ॥ उभयन्यासभ्रान्तिमदाक्षेपप्रत्यनीकदृष्टान्ताः । पूर्वसहोक्तिसमुच्चयसाम्यस्मरणानि तद्वेदाः ॥ ३ ॥ डंपमेति । उभयेति । तस्यौपम्यस्योपमादयं एते एकविंशतिभेदाः । पैथोद्देशस्तथा लक्षणमिति पूर्वमुपमालक्षणमाह उभयोः संमानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अथेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ॥ ४ ॥ ८ अध्यायः ॥ काव्यालंकारः । ९९ उभयोरिति । उभयोः प्रस्तावादुपमानोपमेययोः समानं साधारणवमेकमर्द्वितीयं गुणादि गुणसंस्थानादि यथा येन प्रकारेणैकत्रोपमाने सिद्धं प्रतीतम्, तथा तेनैव प्रकारेणान्यत्रार्थं उपमेये साध्यत इत्येवं प्रकारोपमा । सा च त्रेधा-वाक्योपमा, समासोपमा,प्रत्ययोपमेति । अभिधानस्य मानभेदेनेत्यत्र चैकत्रेति सामान्योक्तावपि ‘प्रसिद्धमुपमानमू' इति न्याया- दुपमानं लभ्यते । अथैतद्भेदत्रयमाह- वाक्योपमात्र षोढा तत्र त्वेका प्रयुज्यते यत्र । उपमानमिवादीनामेकं सामान्यमुपमेयम् ॥ १ ॥ वाक्येति । अत्रोपमायां वाक्योपमा तावत्षट्प्रकारेति । एतच्च ब्रुवता वाक्योपमा प्रथमेत्युक्तं भवति । तेन पृथगुद्देशाभावो न दोषाय । तत्र तासु षट्सु मध्यादियमेका प्रथमा, यस्यामुपमानः प्रयुज्यते । तथेवादीनामिववत्सदृशयथातुल्यनिभादीनां साम्यवाच- कानां मध्यादेकम् । तथा सामान्यमुपमानोपमेययोः साधारणधर्माभिधायकं पदम् । तथोपमेयमिति चतुष्टयम् । तुशब्दो लक्षणान्तरेभ्योऽस्य विशेषणार्थः । ननु यदीवादी नामेकमेव प्रयुज्यते कथं तर्हि ‘दिने दिने सा परिवर्धमाना’ इत्यादिष्वनेकेषां प्रयोगः। सत्यम् । औपम्यानामनेकत्वात्। अत्र ह्यनेकं कारकमुपमानोपमेयतया निर्दिष्टम् । यथा- ‘ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यत्रसानिव ॥' अत्रेवादीनामपि बहूनां प्रयोगो न्याय्यः । एवं हि परिपूर्णमौपम्यं भवति । यत्र तु बहू नामष्यौपम्य एक एवेवादिः प्रयुज्यते तत्र गतार्थत्वादप्रयोगो बोद्धव्यः । यथा—सा भूधराणामधिपेन तस्याम्’ इत्यादौ । अत्र हि नीताविव मेनायाम्; उत्साहगुणेनेव नगेन संपदिव पार्वती जनितेति व्याख्यानम् । इत्यलं विस्तरेण ।। उदाहरणमाह - कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम् । अलिमालेव सुनीला तवैव मदिरेक्षणे कबरी ॥ ६ ॥ कमलमिति । अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्स्वरूपतः कमलादिगतचारु त्वादियुक्तं प्रतिपादयितुं वस्त्वन्तरं कमलादिकं तत्समानत्वात्प्रायुक्तवानित्यौपम्यम् । तथोभयोः कमलमुखयोः समानमेकं चारुत्वं यथैकत्र कमले सिद्धं तथोपमेये मुखे साध्यत इत्युपमालक्षणम् । तथा कमलमुपमानम्, इवशब्दः, चावृिति सामान्यम्, वदनमुपमेयम्, इति चतुष्टयं समस्तमिति वाक्योपमालक्षणम् । एवमन्यत्रापि लक्षणयोजना कर्तव्या । अथ द्वितीयामाह इयमन्या सामान्यं यत्रेवादिप्रयोगसामथ्र्थ्रत् । गम्येत सुप्रसिद्धं तद्वाचिपदाप्रयोगेऽपि ॥ ७ ॥ इयमिति । इयमन्या द्वितीया वाक्योपमा, यस्यां सामान्यं साधारणो धर्मस्तद्वा०० काव्यमाला | चिपदाप्रयोगेऽपि गम्यते । नन्वप्रयुक्तस्य पदस्य कथमर्थो गम्यत इत्याह---इवादिप्रयो गसामर्थ्यात् । इवादयो हि कस्य सादृश्यप्रतिपादनाय प्रयुज्यन्ते । यदि च प्रयुक्तैरपि तैरसौ न गम्यते तदानर्थकस्तेषां प्रयोगः स्यात् । यद्येवमुच्छेद एव सामान्यपदप्रयो - गस्येत्याह -- सुप्रसिद्धमिति । लोकप्रसिद्धमेव गम्यते नान्यदिति ॥ उदाहरणमाह-- शशिमण्डलमिव वदनं मृणालमिव भुजलतायुगलमेतत् । करिकुम्भाविव च कुचौ रम्भागर्भाविवोरू ते ॥ ८ ॥ शशीति । अत्र यथाक्रमं चारुत्वकोमलत्वोत्तुङ्गत्वगौरत्वान्यनुक्तान्यपि प्रसिद्धत्वा त्प्रतीयन्ते || तृतीयामाह-- वस्त्वन्तरमस्त्यनयोर्न सममिति परस्परस्य यत्र भवेत् । उभयोरुपमानत्वं सक्रममुभयोपमा सान्या ॥ ९ ॥ वस्त्वन्तरमिति । अनयोर्वस्तुनोर्वस्त्वन्तरं समं तुल्यं नास्तीत्यतः कारणाद्यस्यामुभयो रुपमानोपमेययोः क्रमेण परस्परमुपमानत्वं स्यात्सोभयोपमा । अन्या पूर्वविलक्षणा । इयमपि सामान्यस्य प्रयोगाप्रयोगाभ्यां द्विविधा । प्रयोगोदाहरणं स्वयमाह -- शशिमण्डलमिव विमलं वदनं ते मुखमिवेन्दुबिम्बमपि । कुमुदमिव स्मितमेतत्स्मितमिव कुमुदं च धवलमिदम् ॥ १० ॥ शशिमण्डलमिति । अप्रयोगे तु यथा—‘खमिव जलं जलमिव खं हंस इव शशी श शाङ्क इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि' ।। चतुर्थमाह -- सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य स्वयमेव भवेदुपमानं चोपमेयं च ॥ ११ ॥ सेति । न विद्यतेऽन्वयो वस्त्वन्तरानुगमो यस्यामित्यनन्वयसंज्ञा सोपमा, यस्यामेकमेव वस्तु स्वयमेवोपमानमुपमेयं चात्मन एव भवेत् । कस्मात्, अनन्यसदृशमिति हेतोः । ननु यद्यन्यस्यात्रानुगमाभावस्तत्कथमौपम्यलक्षणमुपमालक्षणं वा घटते । नैष दोषः । यतोऽनन्यसमत्वं लक्षणं वस्तुनः सम्यक्स्वरूपं च यदा युगपद्विवक्षति वक्ता तदा सम्यक्त्वरूपप्रतिपादनं वस्त्वन्तराभिधानं विना न घटते । तदभिधाने चानन्यसमत्वं दुर्घट- मिति कृत्वैकमेव वस्तूपमानोपमेयरूपतया विभिद्य वक्ति । अतः सामान्यमौपम्यलक्षण मुपमालक्षणं चास्ति । वस्त्वन्तरानन्वयश्चेत्यनन्वयोपमालक्षणम् ॥ ८ अध्यायः] काव्यालंकारः । १ ०१ सुश्लिष्टमुदाहरणमाह- आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु । इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसरा ॥ १२ ॥ आनन्देति । हे करिकरोरु, त्वमिव त्वं सरसि गच्छसोत्याद्यन्वयः ।। पञ्चमीमाह— सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम् । तावद्भिस्तादृग्भिः स्यादुपमानं तथा यत्र ॥ १३ ॥ सेति । यैर्याडरैर्यत्संख्यैश्च विशेषणैर्युक्तमुपमेयम्, तादृग्भिरेव तत्संख्यैश्चोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या । कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति । विशेषणैरित्यतन्त्रम् । तेनैकस्य द्वयोश्च संग्रहः । किं तु बहुभिरौज्ज्वल्यं भवति । उदाहरणम् मुखमापूर्णकपोलं मृगमदलिखितार्धपत्रलेखं ते । भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव ॥ १४ ॥ मुखमिति । अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेष णद्वयोपेतम् । शशिबिम्बमुपमानमपि स्फुरत्षोडशकलं स्फुटकलङ् चेति । षष्ठीमाह— अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत् । संभाव्य सयद्यर्थं या क्रियते सोपमोत्पाद्या ॥ १९ ॥ अनुपममिति । उत्पाद्यत इत्युत्पाद्य। उत्पाद्यानामोपमा सा, या क्रियते । किं कृत्वा । उपमानमुपमानविशेषणं च संभाव्य संभवि कृत्वा । कुतः । अनुपममुपमानविकलमेतद्व स्विति कारणात्। कीदृशम् । अपमानसद विद्यमानम् । असतः कथं संभव इत्याह—सयर द्यर्थं यदिचेदादिशब्दसहितमित्यर्थः । उपलक्षणं च सयद्यर्थशब्दः। यस्मादभूतपूवसंभ वादिप्रयोगेऽपि भवति । यथा माघस्य-मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्दीयं सः । भेजेऽभितःपातुकसिद्ध सिन्धोरभूतपूर्वो रुचमम्बुराशेः ।' इत्यादि । । उदाहरणम् कुमुददलदीधितीनां त्वक्संभूय च्यवेत यदि ताभ्यः । इदमुपमीयेत तयां सुतनोरस्याः स्तनावरणम् ॥ १६ ॥ कुमुदेति । अत्र कुमुददलदीधितित्वगुपमानम्, तद्विशेषणं च्यवनं च द्वयमपि सयद्यर्थं संभावितम् । तथा-‘सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम् । श्र माम्बुबिन्दूकरराजितं ततो मुखं रतावियुपमीयते प्रिये ॥’ ‘ततो मुखं तेन तवोपमीयते ---- ८ अध्यायः काव्यालंकारः । १० ३ उदाहरणम् नवविकसितकमलकरे कुवलयदललोचने सितांशुमुखि । दहसि मनो यत्तकिं रम्भागर्भोरु युक्तं ते ॥ २२ ॥ नवेति । अत्र नवविकसितकमलमिव रम्यौ करौ यस्या इति बहुत्रीहिः॥ अथ प्रत्ययोपमामाह- उपमानात्सामान्ये प्रत्ययमुत्पाद्य या प्रयुज्येत । सा प्रत्ययोपमा स्यादन्तर्भूतेवशब्दार्था ॥ २३ ॥ उपमानांदिति । उपमानादुपमानपदादन्यतो वा धात्वादिकात्प्रत्ययं सामान्येन साधा रणधर्मविषय उत्पाद्य या प्रयुज्यते सा प्रत्ययोपमा । सा च प्रत्ययान्तशब्देऽन्तर्भूते वशब्दा ।। उदाहरणम् पद्मयते मुखं ते नयनयुगं कुवलयाग्रते यदिदम् । कुमुदायते तथास्मितमेवं शरदेव सुतनु त्वम् ॥ २४ ॥ पद्मायत इति ।पद्ममिवाचरतीत्यादि वाक्यंम् । एवं धातोः प्रत्यये उद्भक्रोशीत्यादि द्रष्टव्यमिति । एवमुपमात्रयमभिधायेदानीमेतद्वेदान्सामान्येनाह- मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् । उपमयेतानेकैरुपमानैरेकसामान्यैः ॥ २१ ॥ मालोपमेति । यत्रैकमुपमेयं वस्त्वनेकसामान्यमनेकधर्मकमेकसामान्यैरेकैकधर्मयुक्तैरने- कैरुपमानैरुपमीयते सेयमित्यमुना प्रकारेण मालोपमा । अथायं कोऽलंकारः-गायन्ति किंनरगणाः सह किंनरीभिरुत्तुङ्गशृङ्गकुहरेषु हिमाचलस्य । क्षीरेन्दुकुन्ददलशहामृणाल नालनीहारहारहरहाससितं यशस्ते ।’ मालोपमैवेत्याहुः । यत एकत्वेऽपि शौक्लपस्याने- कसामान्यं विद्यत एव । तस्यानेकरूपत्वादन्यादृशमेव हि तच्छब्द्धेऽन्यादृशं चन्द्रादौ तच्च सर्वं यशसि विद्यत इति । केचित्तु मालोपमाभास इत्याहुः । उदाहरणम् श्यामालतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे । हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ २६ ॥ श्यामालतेति । अत्रोपमेया कान्ता तनुत्वाद्यनेकधर्मयुक्ता । श्यामालतादीन्येकैक- धर्मयुक्तान्युपमानानि । एषा वाक्योपमा। अन्ये त्विमे--‘नवश्यामालतातन्वी शरच्च- न्द्रांशुसप्रभा । मत्तहंसीकलालापा कस्य सा न हरेन्मनः ॥’ समासोपमेयम् । ‘शरच ८ अध्यायः काव्यालंकारः । १०६ णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा । सरोजिनीचारुतनुर्बभाति प्रियालि नीलोज्ज्वलकुन्तलासौ ॥' तथा–‘पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा । दशनैः के- सराक्ररैरलिनीलशिरोरुहा । समासोपमेयं द्विधा । ‘लतायसेऽतितन्वी त्वमोष्ठस्ते पल वायते । सितपुष्पायते हासो भृङ्गयन्ते शिरोरुहाः ’ ‘मुखेन पद्मकल्पेन भाति सा हंस- गामिनी । दोभ्य मृणालकल्पाभ्यामलिनीलैः शिरोरुहैः ॥’ प्रत्ययोपमेयं द्विधा । अथोत्प्रेक्षा अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भवम् । आरोप्यते च तस्मिन्नतव्रणादीति सोत्प्रेक्षा ॥ ३२ ॥ अतिसारूप्यादिति । उपमानोपमेययोरतिसादृश्याद्धेतोरैक्यमभेदं विधाय । कीदृशं तत् । सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सत्त्वं यत्र तत्तथाविधम् । अनन्तरं च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा । इत्यमुना प्रकारेणोत्प्रेक्षा भण्यते । चशब्दोऽतहुणाद्यनध्यारोषितस्यापि समुच्चयार्थः । येन सि द्धोपमानसद्भावे तयोरभेदमात्रेऽप्युत्प्रेक्षा दृश्यते । यथा-‘तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥’ इत्यादि । उदाहरणम् चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधशुरिव ॥ ३३ ॥ चम्पकेति । अत्रोपमेयश्चम्पकराशिरुपमानं मदनाग्निस्तयोर्लौहित्येन सारूप्यादैक्यं सिद्धोपमानसद्भावं विधाय ततोऽग्नेर्यद्दर्शनमचेतनत्वादसंभवि तदारोपितमिति । प्रकारान्तरमाह सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम् । उपमानप्रतिबद्धपरोपमानस्य तन्वेन ॥ ३४ ॥ सेति । इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्तरस्य तत्त्वेन तादूप्येण संभाव्यते । उदाहरणम् आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण । शशि शङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः ॥ ३१ ॥ आपाण्डुगण्डेति । अत्र शरयुपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम् । तत्सादृ• येनोपमेयं नायिकामुखगतमन्यदुपमेयं मृगनाभिपत्रलक्षणं संभावितमिति । १४ १०६ काव्यमला । भूयोऽपि भेदान्तरमाह-- यत्र विशिष्टं वस्तुनि सत्यसदारोप्यते समं तस्य । वस्त्वन्तरमुपपया संभाव्यं सापरोत्प्रेक्षा ॥ ३६ ॥ यत्रोत्प्रेक्षायां शोभनत्वेनाशोभनत्वेन वा विशेषणेन विशिष्टं वस्तुन्युपमेयरूपे सत्यवि. द्यमानमेव वस्त्वन्तरमुपमानलक्षणं समं समानमारोप्यते सापरान्योत्प्रेक्षा । ननु यद्यवि द्यमानं कथं सममित्यारोपस्तस्येत्याह--उपपरया युक्त्या संभाव्यं सावसरत्वात्संभावना योग्यं यत इत्यर्थः । अतिघनकुङ्कमरागा पुरः पताकेव दृश्यते संध्या । उदयतटान्तरितस्य प्रथयत्यासन्नतां भानोः ॥ ३७ ॥ अतिघनेति । अत्र विशिष्टं संध्याख्ये वस्तुन्यसदेव वस्त्वन्तरं पताकाख्यं साम्याद रोपितम् । तच्च युक्त्या संभाव्यम् । यतो रविरथे पताकया भाव्यम्, साप्युदयाचलव्यव-ई हितस्य रवेर्दश्यमाना सती नैकध्यं प्रकटयति । अथ यत्र साम्यमात्रे सति विनैवोपपत्या = संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः । यथा-‘यश्चाप्सरोविभ्रममण्ड नानां संपादयित्रीं शिखरैबिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुम ताम् ॥' तथा—‘आवजिता किंचिदिव स्तनाभ्याम्’ इत्यादिषु । अत्र ह्यकालसंध्यादीनां संभावने न काचिदुपपत्तिर्निदिष्टा । न चाप्युपमाव्यवहारः । यतः सिद्धमुपमानं भवति । न वा काले सिद्धत्वम् । तथा यद्यर्थाश्रवणान्नाप्युत्पाद्योपमाव्यवहारः । न चाप्यतिशयो स्पेक्षा संभवोऽस्ति । अत्रोच्यते-उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा। एवम् ‘पृथिव्या इव मानदण्डः इत्यादावपि द्रष्टव्यम् । सूत्रकारेणानुक्तं भेदान्तरमपि चास्यां विद्यते —‘कर्तुरुपमानयोगः सत्यौपम्येऽनिवादिरपि यत्र । संभाव्यतेऽनुरोधाद्विज्ञेया सा परोत्प्रेक्षा । यथा‘यः क रोति वधोदक नि:श्रेयसकरीः क्रियाः। ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥' तथा-अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले कमलरोपणं सुचिरमूषरे वषितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्घमुखमण्डना यदबुधो जनः सेवितः ' ॥ अथ रूपकम् यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा । अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥ ३८ ॥ यत्रेति । यत्रोपमानोपमेययोर्गुणानां साम्ये तुल्यत्वे सति विद्यमाने प्रतीतिपथवारिण्या । भिदा तयोरैक्यं कल्प्यते तदित्यमुना प्रकारेण रूपकं प्रथमम् । उत्तरत्र समासग्रहणादिह । प्रथमशब्देन वाक्यरूपकं विवक्षितम् । उत्प्रेक्षायामप्यभेदो विद्यते, ततस्तन्निरासार्थमाह-- अविवक्षितसामान्येति । सदप्यत्र सामान्यं न विवक्ष्यते । सिंहो देवदत्त इति । उत्प्रेक्षायां ८ अध्यायः काव्यालंकारः । १०७ - तु छद्मलक्ष्मव्याजव्यपदेशादिभिः शब्दैरुपमानोपमेययोरभेदो भेदश्च विवक्षित इति । प रमार्थतस्तूभयत्राभेद एवेति । उदाहरणम् साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते । नान्यदुतसृजा सृष्टं लोके मिथुनमीदृशम् ॥ ३९ ॥ साक्षादिति । सुगममेव ।। अथ भेदान्तरमाह उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यत्तु प्रयुज्यते ततूपकमन्यत्समासोक्तम् ॥ ४० ॥ उपसर्जनेति । एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपरं समा सोक्तं रूपकम् । समासोपमाया रूपकत्वनिवृत्त्यर्थमाह-उपसर्जनमप्रधानमुपमेयं यत्र। यथा-दुर्जन एव पन्नगो दुर्जनपन्नगः । समासोपमायां तूपमानमुपसर्जनम् । यथा-श- शीव मुखं यस्याः सा शशिमुखी । तुःशब्दः समुच्चये । उभयग्रहणं नियमार्थम् । उभयो रेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः । सामान्यं रूपकभेदद्वयमेतदभिधायेदानीमेतद्विशेषानाह सावयवं निरवयवं संकीर्ण चेति भिद्यते भूयः । इयमपि पुनर्द्विर्चैतत्समस्तविषयैकदेशितया ॥ ४१ ॥ सावयवमिति । एतद्वाक्यसमासलक्षणं रूपकद्वयं भूयः सावयवं निरवयवं संकीर्ण चे यमुना प्रकारेण त्रिधा भिद्यते । पुनश्च द्वयमपि वाक्यसमासलक्षणमेतद्रुपकं समस्तवि- षयतयैकदेशितया च द्विधा भिद्यते । न तु सावयवादिभेदभिन्नं सत् । निरवयवादिषु स र्वत्रासंभवात् । तेनात्र भेदद्वये सावयवादिप्रभेदानुप्रवेशो यथासंभवमेव भवतीति ॥ इदानीमेषामेव लक्षणमाह-तत्र सावयवम् उभयस्यावयवानामन्योन्यं तद्वदेव यत्क्रियते । तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात् ॥ ४२ ॥ उभयस्येति । उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यदूपणं तद्वदै वेति समस्तोपमावत्क्रियते तत्सावयवं रूपकम् । यथा समस्तोपमायामुपमानोपमेययोस्तर दवयवानां चौपम्यम्, एवमिहापि रूपणमित्यर्थः । तच्च सहजैराद्यैरुभयैश्च तैरवयवैत्रेधा स्यात्रिविधं भवेत् । उदाहरणम् ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरैदलैश्च तासां नवबिसनालानि बाहुलताः ॥ ४३ ॥ १०८ काव्यमाला । ललना इति । एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च । आहार्यावयवं | तु यथा–‘गजो नगः कुथा मेघाः शृङ्खला: पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्र- मरा हरिणास्तथा ॥’ उभयावयवं यथा-‘थस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति प्रहो नित्यं तु स्मृतिरङ्रकुर: सुतसुहृज्ज्ञात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वत्स्तुतिसेवया परशुना तृष्णालता लूयताम् ॥' इदानीं समासरूपकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम्, ग्रन्थकृता तु नोदाहृतम् । तच्चेत्थं यथा-‘वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः। मुखकमलमनुस्मरतः स्मर हतमनसः कुतो निद्रा’ । समासरूपकाहार्योदाहरणमाह-- विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले। विलसति शशिकलहंसः प्रावृड्विपदपगमे सद्यः ॥ ४४ ॥ विकसितेति । अत्र गगनमुपमेयं सर उपमानम् । तयोश्च समासः । ताराज्योत्स्नाश- शिनो गगनस्याहार्यावयवाः । उपमानस्य तु ते यादृशास्तादृशा भवन्तु । नात्र तद्विवक्षा । प्रावृड्विपदिति रूपकमपि नोदाहरणत्वेन योज्यम् । अवयवत्वाभावात् ।। अथ समासरूपकोभयोदाहरणमाह- अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः ॥ ४५ ॥ अलीति । अत्र वाप्य उपमेया विलासिन्य उपमानभूताः । तयोः समासोऽत्र । वाप्या अलिकुलचक्रवाकहंसाः । कृत्रिमा अवयवाः। सरसिजानि तु सहजा विवक्षिताः । वि- लासिन्यश्च यथातथा भवन्तु । न तद्विवक्षा । अथ निरवयवमाह मुक्त्वावयवविवक्षां विधीयते यत्तु ततु निरवयवम् । भवति चतुर्धा शुद्धं माला रशना परम्परितम् ॥ १६ ॥ मुक्त्वेति । यत्त्ववयवविवक्षां त्यक्त्वा विधीयते तन्निरवयवं रूपकम् । तच्चतुर्धा । क- थमित्याह-शुद्धमित्यादि । अथ तल्लक्षणम्- शुद्धमिदं सा माला रशनाया वैपरीत्यमन्यदिदम् । यस्मिन्नुपमानाभ्यां समस्यमुपमेयमन्यार्थे ॥ ४७ ॥ शुद्ध मिति । इदमिति 'मुक्त्वावयवविवक्षाम्’ इति पूर्वलक्षणकं सा मालेति । यत्रैकं वस्त्वनेकसामान्यम् । ‘उपमीयेतानेकैरुपमानैरेकसामान्यैः'इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः । रशनाया वैपरीत्यमिति । यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युपमाल८ अध्यायः] काव्यालंकारः। १०९ क्षणवैपरीत्यम् । रूपकरशनाय हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति । अन्य- परम्परितमिदं वक्ष्यमाणलक्षणकम् । तदेव लक्षणमाह-यस्मिन्नित्यादि । यत्र द्वाभ्यामु पमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमानं समस्यते । यत्र हि वै उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते । यथा-रजनिपुरं भ्रिरोभ्रतिलकश्चन्द्र इति । एतेषामुदाहरणानि चत्वारि यथाक्रममाह कः पूरयेदशेषान्कामानुपशमितसकलसंतापः । अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन् ॥ ४८ ॥ क इति । अत्र राजा शाखादिभिरवयवैर्विना कल्पद्रुमेण रूपितः । एतच्छुद्धं वाक्य रूपकम्। समासरूपकं तु यथा—नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि । त्वत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण’ ॥ । कुसुमायुधपरमास्त्रं लावण्यमहोदधिगृणनिधानम् । आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम् ॥ ४९ ॥ कुसुमेति । अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगाकुसुमायुधपरमास्त्रादिभि रनेकैरुपमानैरेकैकधर्मयुक्तै रूपिता । अत्र वाक्यमेव । रशनापरम्परितयोः समास एव संभव इति ।। रशनारूपकमाह- किसलयकरैर्लतानां करकमलैः कामिनां जगज्जयति । नलिनीनां कमलमुवैमुखेन्दुभियोंषितां मदनः ॥ १० ॥ किसलयकरैरिति । अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीना मुपमेय इति ।। परम्परितमाह स्मरशबरचापयष्टिर्जयति जनानन्दजलधिशशिलेखा । लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम् ॥ ११ ॥ स्मरेति । अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शवरचापयष्टिभ्यामन्यस्य नायि कालक्षणस्य पदार्थस्यार्थे समस्यते । स्मरस्य शबर उपमानम्, नायिकायाश्चपयष्टिः। स्मर , एवं एव शषरस्तस्य नायिका चापयष्टिः। यथा शबरश्रपयट्या हरिणादीन्विध्यति स्मरस्तया कामिन इत्यर्थः । एवमन्यत्रापि योज्यम् । काव्यमाला । उपमेयस्य क्रियते तदवयवानां च साकमुपमानैः । उभयेषां निरवयवैर्विज्ञेयं तदिति संकीर्णम् ॥ ५२ ॥ उपमेयस्येति । उपमेयस्योपमेयावयवानां च सहजाहायभयरूपाणामुपमानैरुभयेषामपि निरवयवैः सह यङ्पणं क्रियते तत्संकीर्ण नाम ज्ञेयम् । एवं च सहजाद्यवयवभेदजत्वा धाि भवति । उभयेषामित्यनेनोपमेयस्तदवयवाश्च निर्दिश्यन्ते । लक्ष्मीस्त्वं मुखमिन्दुर्नयने नीलोत्पले करौ कमले । केशाः केकिकलापो दशना अवि कुन्दकलिकास्ते ॥ ९३ ॥ लक्ष्मीरिति । नायिकात्रोपमेया । तदवयवाश्च सहजा मुखादयः । लक्ष्मीचन्द्रप्रभृ तीनि चोभयेषामुपमानानि निरवयवानि । नहि लक्ष्म्याश्चन्द्रादयोऽवयवाः । उपमेयं सा- वयवमुपमानेषु विपर्यय इति संकीर्णत्वमिति । अथाद्यवयवोदाहरणमाह- मुतनु सरो गगनमिदं हंसरवो मदनचापनिर्घोषः । कुमुदवनं हरहसितं दृशः सुदृशाम् ॥ ९४ ॥ कुवलयजाल मुतन्विति । हे सुतनुइदं सरः शरदि निर्मलत्वाद्विस्तीर्णत्वाच्च गगनसदृशमित्यर्थः । अत्र च गगनकामधनुर्वनिहरहसिततरुणीदृशो निरवयवोपमानानि । उपमेयं सरः । त दत्रयवा हंसरवकुमुदवनकुवलयजालान्याहार्याणि विवक्षितानीति । "वयवमाह इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । खङ्गः कृतान्तरसना जिह्वा च सरस्वती राजन् ॥ १९ ॥ इन्द्र इति । अत्र राजोपमेयः । तदवयवाश्च बाहुखङ्गजिह्वाः सहजाहार्याः । इन्द्रजयन् लक्ष्मीद्वारतोरणस्तम्भदोनि निरवयवोपमानानि । एतेषु वाक्यभेद एवेति ।। समस्तविषयरूपकं निरूप्येदानीमेकदेशिरूपकमाह उक्तं समस्तविषकं लक्षणमनयोस्तथैकदेशदम् । केसरदशनैः स्मितं उक्तमिति । अनयोर्वाक्यसमासरूपकयोर्यत्समस्तविषयं लक्षणं तत्सावयवं रूपयद्भिरु- चक्रुः ॥ १६ ॥ क्तम् । तत्रैकदेशीदमार्योत्तरार्धेनोदाह्रियते । यथा–कमलेत्यादि । अत्रावयवानामेव क- मलकेसराणां मुखदशनै रूषणं कृतम्, न तु पद्मिन्या अङ्गनयेत्येकदेशित्वमिति । अन्य- दषि रूपकं संगतं नाम विद्यते । यत्र संमतार्थतया रूप्यरूपकभावः। यथा कालिदा- खस्य--'रावणवग्रहक्लान्तमिति वागमृतेन स: । अमिथुष्य मरुसस्यं कृष्णमेघस्तिरो ८ अध्यायः काव्यालंकारः । १११ दधे ।।' अत्र न स। शः । तत्केदमन्तर्भवतीत्युच्यते--सामान्ये रूपकलक्ष णमभिधाय तस्य वाक्यसमासभेदौ व्यापकावुक्तौ । तयोश्च सावयवादिभेदा यथासंभवं योज्याः। ततस्तस्मिन्मूलभेदद्वये संगताद्यनुक्तभेदानामन्तर्भावः ।। अथापहृतिः— अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि। उपमानमेव सदिति च विज्ञेयापहृतिः सेयंम् ॥ १७ ॥ अतिसाम्यादिति । यस्यामुपमानोपमेययोरयन्तसाम्यादुपमेयं प्रस्तुतं वस्त्वविद्यमानं कथ्यते, उपमानमेव सत्तया, सेयमंपदुतिर्नाम । उत्प्रेक्षायां व्याजादिशब्दैरुपमेयस्य सत्व मष्युच्यते, इह तु सर्वथैवापह्नव इति विशेषः । उदाहरणम् नवबिसकिसलयकोमलसकलावयवा विलासिनी सैषा । आनन्दयति जनानां नयनानि सितांशुलेखेव ॥ ५८ ॥ नवेति । अत्रातिसादृश्याद्विलासिनीमुपमेयमपहृत्य शशिकलाया उपमानस्यैव सद्भावः कथितः ।। अथ सशयः वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति ॥ १९ ॥ वस्तुनीति । यत्रैकस्मिन्वस्तुन्युपमेये प्रतिपत्तुरनेकविषयः सादृश्यासंदेहो भवति, अनिश्चयान्तः स इत्येवंप्रकारः संशयनामालंकारः। तुविशेषे । उदाहरणम् किमिदं लीनालिकुलं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णयाम् ॥ ६० ॥ किमिति । अत्रैकस्मिन्मुखे कमलमुखविषयः सादृश्यादनिश्चयसंशयः ।। प्रकारान्तरमाह उपमेये सदसंभवि विपरीतं वा तथोपमानेऽपि । यत्र स निश्चयगर्भस्ततोऽपरो निश्चयान्तेऽन्यः ॥ ६१ ॥ उपमेय इति । यत्रोपमेये यद्वस्तु नैव संभवति तत्सत्कथ्यते, विपरीतं वा यत्सत्तदसं- भवि कथ्यते, अथोपमाने यदसंभवि तत्सत, यच्च सत्तदसंभवि कथ्यते सनिश्चयगर्भाख्यः संशयो भवति । ततोऽन्यथा तु यत्र पर्यन्ते निश्चयो भण्यते सोऽन्यो निश्चयान्ताख्यः ! संशयो द्वितीयः । पूर्वोक्तं सामान्यं संशयलक्षणमुभयत्र योज्यम् । ११२ काव्यमाला । निश्चयगर्भादाहरणमाह एतकि शशिबिम्बं न तदस्ति कथं कलङ्कमद्धेऽस्य । किं वा वदनमिदं तत्कथमियमियती प्रभास्य स्यात् ॥ ६२ ॥ किं पुनरिदं भवेदिति सौधतलालक्ष्यसकलदेहायाः । वदनमिदं ते वरतनु विलोक्य संशेरते पथिकाः ॥ ६३ ॥(युग्मम्) एतदिति । किं पुनरिति । अत्रोपमाने शशिनि संभविनः कलङ्कस्याभावःउपमये खसंभविनः प्रभाबाहुर्यस्य सद्भाव उक्तः । वैपरीत्यं तु नोक्तम् । तदन्यत्र द्रष्टव्यम् । निश्चयान्तमाह किमयं हरिः कथं तद्रः किं वा हरः क्व सोऽस्य युषः । इति संशय्य भवन्तं नाम्ना निश्चिन्वते लोकाः ॥ ६४ ॥ किमिति । अत्रोपमाने कृष्णे गौरत्वमसंभवि विद्यते । हरे च संभविनो वृषस्याभावः। नामग्रहणाच्च निश्चयः। अस्मिन्निश्चयान्ते संशयगर्भलक्षणापेक्षा न कार्येति । तेन ‘उप मैये सदसंभवि' (८।६१) इत्यादिलक्षणाभावेऽपि भवति । यथा माघस्य –तावत्सरसि ‘किं सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चि द्विव्बोकैर्बकसहवासिनां परोकैः ॥' इति । अन्येऽपि संशयभेदा विद्यन्त एव । यथा ‘यत्रोक्तेऽपि संदेहो साम्यतः निवर्तेत नैव । संशयोऽन्यः स विज्ञेयः शेषगर्भः स्फुटो यथा ॥ ’ ‘प्रत्यग्राहितचित्रवर्णकृतकच्छायो मयाथेक्षितः सौधे तत्र स कोऽपि कः पुनरसावेतन निधीयते । वाक्यं वक्ति न वक्त्रमस्ति न घृणोत्यंसावलम्बिश्रुतिश्चक्षुष्मांश्च निरीक्षते न विदितं तत्स ध्रुवं पार्थिवः ।’ —‘उपमेयमपहृत्य संदग्धुर्यत्र कथ्यते । तथा उपमांनमसावन्यः संशयो दृश्यते यथा ।।’ ‘यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धा- स्पदच्छायावानवरक्तको बहुगुणश्चित्रश्चतुर्हस्तकः। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः ॥’ ‘ तथा अति शयकारिविशेषणयुक्तं यत्रोपमेयमुच्येत । साम्यादुपमानगते संदेहे संशयः सोऽन्यः ॥' यथा-‘भुजतुलिततुङ्गभूथ्स्वविक्रमाक्रान्तभूतलो जयति । क्रिमयं जनार्दनो नहि सक लजनानन्दनो देवः ।।' एवमन्येऽपि संशयप्रकारा लक्ष्यानुसारेण बोद्धव्या इति ।। भूयोऽपि भेदान्तरमाह यत्रानेकत्रार्थे संदेहस्त्वेककारकत्वगतः । स्यादेकत्वगतो वा सादृश्यात्संशयः सोऽन्यः ॥ ६५ ॥ यत्रेति । सोऽयमन्यः संशयो यत्रानेकत्रोपमानोपमेयलक्षणेऽर्थे कर्मादिकारकत्वविषयः संशयो भवति । अस्याः क्रियायाः किमुपमानं कारकं स्यादुतोपमेयमिति, इत्थं यत्र ८ अध्यायः काव्यालंकारः । ११३ भ्रान्तिरित्यर्थः । तथैकत्वगतो वेति । यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य ता विकमन्यस्यातात्विमिति संदेह इत्यर्थः । उदाहरणद्वयमप्याय्यैकयाह गमनमधीतं हंसैस्त्वत्तः सुभगे त्वया नु हंसेभ्यः । किं शशिनः प्रतिबिम्बं वदनं ते किं मुखस्य शशी ॥ ६६ ॥ गमनमिति । अत्राद्यार्धेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः । द्वितीये तु मुखशशि नोस्ताविकातात्त्विकत्वमेकत्र संदिग्धमिति । अथायं कोऽलंकारः । यथा भारवेः ‘रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।। औपम्याभास इति केचित् । उत्प्रेक्षीवेयमित्यन्ये । । अथ समासोक्तिः सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् । उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ ६७ ॥ सकलेति । यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणमभिधीयमानं सदु पमेयं गमयेत्सा समासोक्तिः । सकलग्रहणं मिश्रत्वनिवृत्यर्थम् । एकग्रहणं तूपमेयवाचि पदप्रयोगनिवृत्यर्थम्। सद्रहणं प्रतिपादनसमर्थत्वख्यापनार्थम् ।। उदाहरणमाह फलमविकलमलधीयो लघुपरिणति जायतेऽस्य सुस्वादु । प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः ॥ ६८ ॥ फलमिति । फलमाम्रादिकम् । दृष्टार्थवेत्यत्र तरुरुपमानं गुणसाधम्र्थात्सत्पुरुषमेव गमयति ।। अथ मतम् - तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमेयम् । बूयादथोपमानं तथा विशिष्टं स्वमतसिद्धम् ॥ ६९ ॥ तदिति । तन्मतनामालंकारः । इत्यमुना वक्ष्यमाणप्रकारेण । यत्र वक्तान्यमतेन परा भिप्रायेण सिद्धे लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात् । किंभूतम् । तथाविशि टुमुपमेयधर्मसदृशम् । पुनश्च कीदृशम् । स्वमतेन स्वाभिप्रायेण तथोपमानत्वेन सिद्धम् । उपमेयमेव तत्वतस्तदित्यर्थः ।। उदाहरणमाह मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिछम् । तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम् ॥ ७० ॥ १५ < अध्यायः] काव्यालंकारः। उदाहरणमाह- मुक्त्वा सलीलहंसं विकसितकमलोज्ज्वलं सरः सरसम् । बकलुलितजलं पल्वलमभिलषसि सखे न हंसोऽसि ॥ ७९ ॥ मुक्त्वेति । अत्र हंसेनोपमानेनोक्तन सज्जनः प्रतीयते । विशेषणानि चात्र सलीलहं- सादीन्यसमानानि । नहि पुरुषः सरो मुक्त्वा पल्वलमभिलषति । इतिवृत्तं तु समानम् । यतस्तस्य शिष्टजनाधिष्ठितं स्थानं त्यजतः खलमन्यं चाश्रयतस्तत्तुल्य उपालम्भ इति ।। अथ प्रतीपमाह-- यत्रानुकम्प्यते सममुपमाने निन्द्यते वापि । उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात् ॥ ७६ ॥ यत्रेति । यत्रोपमेयमनुकम्प्यते निन्द्यते वा तत्प्रतीपं नामालंकारः । कस्मात्तस्य नि- न्दानुकम्पे क्रियेते इत्याह-सममुपमाने इति कृत्वा । यत उपमानेन तुल्यमतो निन्दा- नुकम्पे तस्येत्यर्थः । तादृशं तर्हि किमर्थमुपमानं क्रियत इत्याह-अतिस्तोतुं सातिशयमु- पमेयं ख्यापयितुम् । ननु यदि सातिशयं तद्युपमानेन सह साम्यं नास्तीत्याह-दुरवस्थ- मिति । इतिहेतौ । यतो दुष्टामवस्थां प्राप्तम्। उपमेयमुपमानेन समम्, अत एव निन्द्यते- ऽनुकम्प्यते वेत्यर्थः । अपिविस्मये । एतदेव चालंकारस्य प्रतीपत्वं यदन्येनान्यद्गम्यते ।। उदाहरणम्- वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥ ७७ ॥ वदनमिति । अत्राञ्जनवारिमलिनत्वान्मुखस्य दौरवस्थ्यम्, अत एवेन्दुनोपमीयते । अनुकम्प्यते । तत्त्वतः स्तुतिर्मुखस्य कृता ।। निन्दोदाहरणमाह- गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे। सन्तीदशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ ७८ ॥ गर्वमिति । अत्र बाहुल्योपलभ्यमाननलिननिभनयनवत्तया गर्ववहनानिन्दा स्तुति- प्रातीतिकी । दुरवस्थं कस्मादपि कारणाद्बोद्धव्यम् ।। अर्थान्तरन्यासमाह- धर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्ध्यै । यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः ॥ ७९ ॥ धर्मिणमिति । यत्रोपमेयं धर्मिणमर्थविशेषरूपं सामान्यरूपं वा केनचिद्धर्मेण परोपका- रादिना युक्तमभिधाय तस्य धर्मस्य दृढीकरणार्थमितरं यथाक्रममेव सामान्यं विशेषरूपं च समानधर्मकमुपमानभूतमर्थे कविय॑स्येत्सोऽर्थान्तरन्यासोऽलंकारः ।। काव्यमाला । ११६ उदाहरणमाह तुङ्गानामपि मेघाः शैलानामुपरि विदधते छायाम् ।। उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ ३० ॥ तुङ्गानामिति ।अत्रोपमेयविशेषं मेघपर्वताख्यं तुङ्गत्वादि युक्तमभिधाय सामान्यमुपमानं महल्लक्षणमुपन्यस्तम् ।। द्वितीयमाह सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह । रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे ॥ ८१ ॥ तकलमिति । अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्त्वा ततो व विशिष्टं नखक्षताद्युपमानमुक्तम् ।। अयं चार्थान्तरन्यासः साधम्र्यप्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति । तत्र साधम्र्येण भेदद्वयमुक्तम् । वैधम्र्येणाह- पूर्ववदभिधायैक विशेषसामान्ययोर्हितीयं । तु तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम् ॥ ८२ ॥ पूर्ववकेचिद्भैणोपेतमुकंवा ततस्तद्धर्म पूर्ववदिति । यत्र विशेषसामान्ययोर्मध्यादेकं सिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविब्रूयात्सोऽन्योऽयमर्थान्तरन्यासः । उदाहरणमाह अभिसारिकाभिरभिहतनिबिडतमा निन्द्यते सितांशुरपि। अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति ॥ ३ ॥ अभिसारिकाभिरिति । अत्र शशी अभिसारिकाश्च विशेषावुपमेयौ पूर्वमुक्तौ, ततो । नृणां सकलमिति सामान्यं वैधम्र्येणोक्तम्। निन्द्यत इत्यस्य ह्यभिमतीभवतीति विरुद्धम् । द्वितीयमाह — हृदयेन निर्दूतानां भवति नृणां सर्वमेव निर्हतये । इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे ॥ ४ ॥ हृदयेनेति । अत्र सामान्यमुक्त्वा विशेघो वैधम्र्येणोक्तः । अथायं कोऽलंकारः। यथा प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजौ जला विलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि । नह्यत्रौपम्यसद्भावोऽस्तीत्यर्थान्तरन्यासा । भास इति ब्रूमः । भामहादिमतेन त्वर्थान्तरन्यास एव । ‘अर्थद्वयस्य न्यासः सोऽर्थान्तर न्यासःइति तदीयलक्षणात् । < अध्यायः ॥ काव्यालंकारः । ११७ अथोभयन्यासमाह सामान्यावप्यथ स्फुटमुपमायाः खरूपतोऽपेतौ । निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः ॥ ५ ॥ सामान्याविति । यत्र प्रकटं विद्यमानसामान्यावषि द्वावथौ तुल्यकक्षतया कृत्वा तथा प्युपमाया यत्स्वरूपं ततो व्यपेतौ निर्दिश्यते । उपमायां हि सामान्यस्येवादेश्च प्रयोगः इह तु नैवेत्यर्थः । स उभयन्यासो ज्ञेयः । सकलजगत्साधारणविभवा भुवि साधवोऽधुना विरलाः । सन्ति कियन्तस्तरवः सुस्वादुवुगन्धिचारुफलाः ॥ ६ ॥ सकलेति । अत्र साधव उपमेयास्तरव उपमानानि । तेषां तुल्यकक्षतया निर्देशः । न तु सताप्युपमानोपमेयभावेनेति ।। अथ भ्रान्तिमान् अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ॥ ७ ॥ अथेति । यत्र प्रतिपत्तार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थमुपमानल क्षणं निःसंशयमवबुध्येत स इत्यमुना प्रकारेण भ्रान्तिमान्नामालंकारः । उदाहरणम् पालयति त्वयि वसुधां विविधाध्वरधूममालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशङ्कया हंसाः ॥ ८ ॥ पालयतीति । अत्र यज्ञधूमधारिण्यो दिश उपमेया वर्षाकालउपमानम् । तत्रै- वावगति । अथाक्षेपः वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वासज्य यत्र ब्रूयात्स आक्षपः ॥ ८९ ॥ वस्त्विति । यत्र वक्ता यत्किमपि लोके प्रसिद्धमिति विरुद्धमिति वा कारणाद्वस्तु भूतं वर्तते, अस्य वचनमाक्षिप्य ततश्चान्यद्वस्वन्तरं तथात्वसिब्यै तस्य स्वरूपस्य सिब्यर्थं ब्यास आक्षेपो नामालंकारः ।। तत्र प्रसिद्धस्योदाहरणमाह-- जनयति संतापमसौ चन्द्रकलाकोमलापि मे चित्रम् । अथवा किमन्न चिनं दहति हिमानी हि भूमिरुहः ॥ ९० । काव्यमाला । ११८ च जनयतीति । अत्र चन्द्रकलाकोमलत्वेनापि संतापकत्वे सति विस्मयः । अथ विरहे तथैव प्रतीयमानत्वाद्वस्तुत्वं प्रसिद्धम् । ततश्च किमत्र चित्रमित्येतेनाक्षिप्य तथाव सिद्धौ हिमानीलक्षणमुपमानमुक्तम् । अथ विरुद्धोदाहरणमाह तव गणयामि गुणानहमलमथवासत्प्रलापिनीं धिम् । कः खलु कुम्भैरम्भो मातुमलं जलनिधेरखिलम् ॥ ९१ ॥ तवेति । अत्र समस्तगुणगणनशक्यत्वाद्विरुद्धमथवेत्यादिनाक्षिप्य तद्विरुद्धत्वसिद्ध्यर्थ मन्यदुपमानमुक्तं क इत्यादिना ।। अथ प्रयनाकम् वर्तमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र । तस्य विरोधीत्युक्त्या कल्प्येत प्रत्यनीकं तत् ॥ ९२ ॥ वक्तुमिति । यत्रोपमेयमुत्तमं वक्तं तज्जिगीषयोपमेयविजयेच्छया हेतुभूतया तस्योप वि मेयस्य विरोधीति विपक्षभूतमित्युपमानं कल्प्येत तत्प्रत्यनीकनामालंकारः । ननु रुद्धयोः कथमौपम्यमित्याह-उक्त्या वचनमात्रेण विरोधो न तत्वतः। उपमेयस्तुति- स्त्वत्र तात्पर्यार्थः । उदाहरणम् यादि तव तया जिगीषोस्तद्वदनमहारि कान्तिसर्वस्वम् । मम तत्र किमापतितं तपासि सितांशो यदेवं माम् ॥ ९३ ॥ यदीति । अत्र मुखमुत्तमं वक्तुं तज्जिगीषया शशी उपमानं कल्पितः । एतच्च वचन माणन तत्वतः ।। अथ दृष्टान्तः अर्थविशेषः पूर्वं यादृङ् न्यस्तो विवक्षितेतरयोः। तादृशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः ॥ ९४ ॥ अर्थेति । विवक्षितेतरयोः प्रस्तुताप्रस्तुतयोरर्थविशेषयोर्मध्याद्यादृशो येन धर्मेण युक्तो ऽर्थविशेषः पूर्वमादौ न्यस्तो भवेत्तादृशं तद्धर्मयुक्तमेव पुनस्तमर्थविशेषमन्यं यत्र वक्ता न्यस्येत्स दृष्टन्तो नामालंकारः । विशेषग्रहणमर्थान्तरन्यासादस्य भेदख्यापनार्थम् । तत्र हि सामान्यविशेषयोर्मध्यादेकमुपमानमन्यदुपमेयम् । इह तु द्वयमपि विशेषरूपमिति । भयन्यासस्यास्मात्सत्सामान्यत्वादिविशेषः ।। विवक्षितोदाहरणमाह त्वाय दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः ॥ ९१ ॥ --.** %. ८ अध्यायैः । काव्यालंकारः । १२१ अर्थक्रिययेति । तयोरुपमानोपमेययोर्यत्सामान्यं साधारणं गुणक्रियासंस्थानादि त कारणं यस्यास्तया तथाविधयार्थक्रियया यत्रोपमानस्योपमेयसाम्यमिति तत्साम्यं भवेत् । उदाहरणम् अभिसर रमणं किमिमां दिशमैन्द्रीमाकुलं विलोकयसि । शशिनः करोति कार्यं सकलं मुखमेव ते मुग्धे ॥ १०६ ॥ अभिसरेति । अत्र शयुपमानं मुखमुपमेयम्, प्रकाश्यमर्थक्रियासामान्यं कान्तिमत्त्वं भेदान्तरमाह सवकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम् । उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तत् ॥ १०७ ॥ सर्वाकारमिति । यस्मिन्नुपमेयोत्कर्षकराद्विशेषादन्यथा प्रकारान्तरेणोभयोरुपमानोपमै ययोः सर्वाकारं सर्वात्मना साम्यमभिधातुमुपमेयोत्कर्षकरविशेषं कंचन कविः कुवत त- दन्यत्साम्यमलंकारः ।। उदाहरणम् मृगं मृगाङ्कः सहजं कलहं विभर्ति तस्यास्तु मुखं कदाचित् । आहार्यमेवं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः ॥ १०८ ॥ मृगमिति । अनाहार्येकादाचित्कमृगनाभिपश्ररूपकालंकारभणनविशेषेणोपमेयस्य सु खस्योत्कर्षः प्रतिपादितः। अन्यथा तु नयनाहादनादिगुणैः सर्वथा साम्यमुक्तमिति । अथ स्मरणम्: वस्तुविशेषं दृष्ट्वा प्रतिपत्ता स्मरति यत्र तत्सदृशम् । कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम् ॥ १०९ ॥ वस्त्विति । यत्र प्रतिपत्ता विशिष्टं वस्तु किंचनावलोक्य कालान्तरानुभूतं वस्त्वन्तरं स्मरति, अद एतत्स्मरणं नामालंकारः । अथ भ्रान्तिमतोऽस्य च को विशेषः । उच्यते—तत्रोपमानावगतिरेव नतूपमेयावगतिः । इह तुपमानस्मरणमात्रं न भ्रान्तिरिति ॥ उदाहरणम् तव भवने पश्यन्तः स्थूलस्थूलेन्द्रनीलमणिमालाः । भूभृन्नाथ मयूराः स्मरन्त्यमी कृष्णसर्पणाम् ॥ ११० ॥ तवेति । अत्रेन्द्रनीलमणिमालादर्शनात्तत्सदृशं कृष्णसख्यं वस्त्वन्तरं मयूराः स्मर न्तीति लक्षणयोजना ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो- ऽष्टमोऽध्यायः समाप्तः । १६ ९ अध्यायः] काव्यालंकारः । . १२३ किंचिदिति । यस्मिन्नलंकारे किंचिद्वस्त्ववश्याधेयमिति विद्यमानाधारमेव सन्निराधा- रमित्यभिधीयते स इत्यनेन प्रकारेण विशेषनामालंकारो ज्ञेयः। ननु तथाभूतस्यान्यथा कथनं दोष एव स्यान्न त्वलंकार इत्याह-तादृगुपलभ्यमानमिति । तथा दर्शनान्न किं- चिदनुपपन्नमित्यर्थः । वस्त्वन्तरेभ्यो विशिष्टधर्माभिधानाद्विशेषसंज्ञा ॥ उदाहरणम्- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ ६ ॥ दिवमिति । अत्र गिर आधेयाः । प्राण्याश्रितत्वात् । अथ च विनापि कविभिराधारि रमयन्तीत्युपलब्ध्या कथितम् ॥ प्रकारान्तरमाह- यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥ ७ ॥ .यत्रेति। यत्रानेकस्मिस्त्र्यादिक आधारे वस्तु सत्तया कथ्यते सोऽत्रान्यः प्रकारान्त- रेण विशेष इति । कदाचिद्वस्त्वप्यनेकं स्यात्तत्रातिशयत्वमित्यत आह - -एकमिति एकमपि पर्यायेणानेकत्र तिष्ठत्येवेति न विशेष इत्याह-युगपदित्यादि ॥ उदाहरणम्- हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥ ८ ॥ हृदय इति । अत्रैका तरुणी युगपदनेकस्मिन्नाधारे हृदयादिके वसन्ती कथिता । अत एव परस्या निरवकाशत्वम् ।। भूयोऽपि भेदान्तरमाह- यत्रान्यत्कुर्वाणो युगपत्कार्यान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥ ९॥ यत्रेति । असावन्यो विशेषो ज्ञेयः, यत्र कर्तान्यत्कर्म कुर्वाणः सन्कर्मान्तरं कुर्वीत । पर्यायेणान्यदपि करिष्यति कोऽतिशय इत्यत आह-युगपत्समकालमिति । एवमपि इसन्पठतीत्यादिवद्भविष्यति तत्किमत्रातिशयत्वमित्याह—कर्तुमशक्यमिति ।अशक्य- क्रियान्तरकरणादतिशय इत्यर्थः ।। उदाहरणम्- लिखितं बालमृगाझ्या मम मनसि तया शरीरमात्मीयम् । स्फुटमात्मनो लिखन्त्या तिलकं विमले कपोलतले ॥ १० ॥ अशक्य १२६ काव्यमाला । उदाहरणम् -- स्फुटमपरं निद्रायाः सरसमचैतन्यकारणं पुंसाम्। अपटलमान्ध्यनिमित्तं मदहेतुरनासवो लक्ष्मीः ॥ २१ ॥ स्फुटमिति । अत्राचैतन्यनिमित्तत्वं निद्रायाः प्रसिद्धम् । आन्ध्यहेतुत्वं पटलस्य । मदकारणत्वमासवस्य। अथ चान्यस्यार्थस्य लक्ष्मीलक्षणस्योक्तमिति ।। अथ तद्गुणः- यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम् । संसर्गे नानात्वं न लक्ष्यते तद्गुणः स इति ॥ २२ ॥ यस्मिन्निति । यत्राभिन्नगुणानामर्थानां संबन्धे सति नानात्वं भेदो न लक्ष्यत इत्यु- च्यते स तद्गुणो नामालंकारः स्यात् । स एव गुणो यत्रेति कृत्वा । ननु दुग्धतक्रादीनां संसर्गे नानात्वं न लक्ष्यत एव तत्किमतिशयत्वमित्याह—योगलक्ष्यरूपाणामिति। यत्र योगे सति रूपं लक्षयितुं शक्यमथवा लक्ष्यमिति कथ्यत इत्यर्थः ।। उदाहरणम् -- नवधौतधवलवसनाश्चन्द्रिकया सान्द्रया तिरोगमिताः । रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥ २३ ॥ नवेति । अत्र ज्योत्स्नाभिसारिकोलक्षणावर्थावेकेन सहजाहार्येण शुक्लगुणेन युक्तौ सं- सर्गे लक्ष्यरूपावप्यलक्ष्थतयोक्तौ ।। भेदान्तरमाह-- असमानगुणं यस्मिन्नतिबहलगुणेन वस्तुना वस्तु । संसृष्टं तद्गुणतां धत्तेऽन्यस्तद्गुणः स इति ॥ २४ ॥ असमानेति । यत्र वस्तुनान्येन संसृष्टं वस्तु तद्गुणतां धत्ते तदीयगुणं भवतीति क- थ्यते स इत्यन्यस्तद्गुणः । कदाचिदेकगुणता तयोर्भविष्यति, अतो नातिशयत्वमित्याह - अतिबंहलगुणेनेति । अतिबहुगुणता तद्गुणत्वहेतुः क्रियत इत्यर्थः । कुब्जकमालापि कृतां कार्तस्वरभास्वरे त्वया कण्ठे । एतत्प्रभानुलिप्ता चम्पकदामभ्रमं कुरुते ॥ २१ ॥ कुब्जकमालेति । अत्र शुक्लगुणा कुब्जकमाला गौरवर्णकण्ठेन संपृक्ता गौरमेव वर्णे धत्ते । अथाधिकम्- यत्रान्योन्यविरुद्धं विरुद्धबलवत्क्रियाप्रसिद्धं वा । वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम् ॥ २६ ॥ ९ अध्यायः ॥ काव्यालंकारः । १२७ यत्रेति । यत्रैकस्मात्कारणाद्वस्तुद्वयमुत्पद्यत इत्युच्यते तदधिकम् । किमेतावतातिशयः वमित्याह-अन्योन्यविरुद्धम् । परस्परविरुद्धस्वभावमित्यर्थः । प्रकारान्तरमाह-विरु द्वाभ्यां बलवतीभ्यां क्रियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम् । उदाहरणम् मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम् । उदपद्यत नीरनिधेर्विषममृतं चेति ताच्चित्रम् ॥ २७ ॥ मुञ्चतीति । अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्ध जायमानमुः हुक्तम् । उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम् । वि घामृतयोर्हि न परस्परं विरोधः। किं तु मारणजीवनक्रिये विरुद्धं । इत्युदाहरणद्वयमेतत् । भेदान्तरमाह यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि । अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ २८ ॥ यत्रेति । यत्र सुमहत्यप्याधारेऽतिशयवत्यप्याधेयं वस्त्ववस्थितं कुतश्चित्कारणान्न माति तदपरमधिकं बोद्धव्यम् । उदाहरणम्- जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तव। पर्याप्तमासीदखिलं न तस्यास्तत्रावकाशस्तु कुतोऽपरस्याः ॥ २९॥ जगदिति । अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं स्वल्पमपि न माति । तस्यास्तत्रामानमनुरागाद्वहिरपि सर्वत्र दर्शनात् । तन्वीति साभिप्रायमत्र नाम । अथ विरोधः= यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः ॥ ३० ॥ यस्मिन्निति । यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः । परस्परमन्योन्यम् । न त्वाधारेण सह । तथा सर्वप्रकारं सजातीयैर्विजातीयैश्च सहेत्यर्थः । समकालमिति युगपत् । अत एवातिशग्रत्वं भवति । एवं सर्वथा विरोधे सति कियन्तों भेदा इति तत्संख्यामाह अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः । भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम् ॥ ३१ ॥ अस्येति । अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो भेदा: सन्ति । यथा द्रव्ययोर्विरोधो द्रव्यविरोधः। एवं गुणविरोधः क्रियाविरोधो जातिविरो १२८ काव्यमाला । घश्च । अत एव तन्नामानः । तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधीय मानस्य पश्च भेदा भवन्ति । यथा द्रव्यगुणयो दैव्यक्रिययोर्गुणक्रिययोर्गुणजात्योः क्रियाजा त्योथेति ननु द्रव्यजात्योरपि षष्ठो भेदः समस्ति तत्कथं पचेत्युक्तं तत्राह-- जातिद्रव्यविरोधो न संभवत्येव तेन न षडेते । अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः ॥ ३२ ॥ जातीति । नित्यमेव द्रव्याश्रितत्वाज्जातेर्न जातिद्रव्ययोर्विरोध इत्यर्थः । एवं नव भेदाः । तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति । तद्यथा , यत्रावश्यं भावी ययोः सजातीययोर्भवेदेकः । एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु ॥ ३३ ॥ यत्रेति । यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवृति, तयोर्दूयोरप्यभावो यत्र कथ्यते सोऽपरो विरोघश्चतुर्धा द्रव्यगुणक्रियाजातिभेदेन । इत्येवं त्रयोदशसंख्योऽयं विरोधालंकारः ।। अथैषामेव यथाक्रममुदाहरणान्याह अत्रेन्द्रनीलभित्तिषु गुहोसु शैले सदा सुवेलाख्ये । अन्योन्यानभिभूते तेजस्तमसी प्रवर्तते ॥ ३४ ॥ अत्रेति । अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुड़धारेऽवस्थितिरुक्ता ।। सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥ ३९ ॥ सत्यमिति । अत्र सरलवकुब्जत्वादिविरुद्धगुणावस्थितिः । बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसों माम् । जडयति संतापयति च दूरे हृदये च मे वसंति ॥ ३६ ॥ बालेति । अत्र जीकरणसंतापनादिक्रिये विरुद्धे ।। एकस्यामेव तनौ बिभर्ति युगपन्नरवसिंहवे । मनुजत्ववराहवे तथैव याय विभुरसौ जयति ॥ ३७ ॥ एकस्यामिति । अत्र नरत्वादिजातिविरोधः । अथ विजातीयोदाहरणान्याह- तेजस्विना गृहीतं मार्दवमुपयाति पश्य लोहमपि । पात्रं तु महद्विहितं तरति तदन्यच्च तारयति ॥ ३८ ॥ ९ अध्यायः काव्यालंकारः । १२९ तेजस्विनेति । अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्य च विरोधेऽप्येकत्रावस्थितिः। अत्र लोहद्रव्यस्य तरणक्रियायाध विरोधेऽवस्थितिः । सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः। अभिनवकंदवधूलीधूसरशुभ्रभ्रमद्रमराः ॥ ३९ ॥ सेति । अत्र कोमलंगुणस्य दलनक्रियाया न्निरोधेऽप्यवस्थितिः । अत्र भ्रमरजातेः शुक्लवर्णस्य च विरोधः । वरतनु विरुद्धमेतत्तव चरितमदृष्टपूर्वमिह लोके । मश्नासि येन नितरामवलापि बलान्मनो यूनाम् ॥ १० वरतन्विति । अत्राबलत्वजातेर्मथनक्रियायाश्च विरोधः । अन्ये तु भेदाश्चत्वारः सन्तीत्युक्तम् । तेषामुदाहरणान्याह- अविवेकितया स्थानं जातं न जलं न च स्थलं तस्याः । अनुरज्य चलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः ॥ ४१ ॥ अविवेकितयेति । अत्र द्रव्ययोर्जलस्थलयोर्विरोधित्वादेकंस्याभावेऽवश्यमेवेतरस्याव- स्थानेन भाव्यम् । अत्र चोभयोरप्यभाव उक्तः॥ न मृदु न कठिनमिदं मे हतहृदयं पश्य मन्दपुण्यायाः। यद्विरहानलतप्तं न विलयमुपयाति न च दाखूर्वम् ॥ ४२ ॥ नेति । यदि मतृदयं मृदु भवेत्ततो विरहाग्नितप्तं जतुवद्विलोयेत । कठिनं स्यात्ततो घनवद्भढिमानमाप्नुयादिति । अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः । नास्ते न याति हंसः पश्यन्गगनं घनश्यामम् । चिरपरिचितां च बिसिनीं स्वयमुपभुक्तातिरिक्तरसाम् ॥ ४३ ॥ नेति । यथा पूर्वत्र गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति ।। न स्त्री न चायमस्त्री जातः कुलपांसनो जनो यत्र। कथमिव तत्पातालं न यातु कुलमनवलम्बितया ॥ ४४ ॥ नेति । कुलपांसनः । कुलनाशन इत्यर्थः । अत्रापि स्त्रीत्वपुरुषस्वजात्यवरुद्धयोर्मध्या- देकस्या अप्यभावः । अथ विषममाह कार्यस्य करणस्य च यत्र विरोधः परस्परं गुणयोः । तद्दक्रिययोरथवा संजायेतेति तद्विषमम् ॥ ४५ ॥ कार्यस्येति । यत्र कार्यकारणसंबन्धिनोर्गुणयोः क्रिययोर्वा परस्परमन्योन्यं विरोधी १७ १३ काव्यमाला । भवेत्तद्विषमनामालंकारः । ननु यदि वस्तुनोः कार्यकारणभावःकथं तदुणयोः क्रिययौर्वा विरोधः । सत्यम् । अत एवातिशयत्वम् ॥ २ अरिकरिकुम्भविदारणरुधिरारुणदारुणादतः खङ्गात् । वसुधाधिपते धवलं कान्तं च यशो बभूव तव ॥ ४६ ॥ अरीति। अत्र कारणस्य खङ्गस्य गुणौ लौहित्यदारुणत्वे, कार्यस्य यशसो धवलत्व कान्तत्वे, तेषां चान्योन्यं विरोधः ।। तथा- । आनन्दममन्दमिमं कुवलयदललांचन ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४७ ॥ आनन्देति । अत्र कारणस्य नायिकायाः क्रिया आनन्ददानम्, कार्यस्य तु विरहस्य तापनम्, तयोश्चान्योन्यं विरोधः । अथासंगतिः विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र। यस्यामुपलभ्येते विज्ञेया संगतिः सेयम् ॥ ४८ ॥ विस्पष्ट इति । सेयमसंगतिबद्धव्या, यस्यां विस्पष्टं प्रक्रटे समकालमेव च कार्य मन्यत्रोपलभ्यते कार्य वान्यत्रेति । अत एवासंगतिर्नाम, अतिशयत्वं च । उदाहरणम् -- नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते । अङ्गान्यसंगतानां यूनां हृदि वर्धते कामः ॥ ४९ ॥ नवेति । अत्राङ्गपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पष्टमेव । पलभ्यते ।। अथ पिहितम्- यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं पिदध्यादाविर्भूतमपि तत्पिहितम् ॥ १० ॥ यत्रेति । यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्तातिप्रबलतया हेतुभूतया पिदध्यात्स्थ- गयेत्तत्पिहितं नामालंकारः। ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिशयत्वमित्याह- असमानम् । असदृशमित्यर्थः । कदाचिदसमानमप्यलब्धपाटवं स्यादित्यत आह — { आविर्भूतमपीत्यर्थः । असमानग्रहणेन प्रथमातङ्गुणालंकाराद्विशेषः ख्याप्यते, तत्र चैकगु णानामर्थानां संसर्गे नानात्वं लक्ष्यत इत्युक्तम् । द्वितीयात्तर्हि कोऽस्य विशेषः । उच्यते--तत्रासमानगुणं वस्तु वस्त्वन्तरेण प्रबलगुणेन संसृष्टं तद्रणतां प्राप्यते, न त९ अध्यायः काव्यालंकारः । १३१ द्विधीयत इति । मीलितात्तर्हि कोऽस्य भेदः । उच्यते-असमानचिह्त्वमेव । तत्र हि समानचिहृन वस्तुना हर्षकोपादि तिरस्क्रियत इति सर्वं समञ्जसम् । । उदाहरणम् प्रियतमवियोगजनिता कृशता कथमिव त्वयमङ्गेषु । लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत ॥ ११ ॥ प्रियेति । अत्र कान्तिगुणेनार्थान्तरं कृशताख्यमेकाधारमसमानगुणमतिप्रबलत्वात्पिः हितमिति ॥ अथ व्याघातः अन्यैरप्रतिहतमपि कारणमुत्पादनं न कार्यस्य । यस्मिन्नभिधीयेत व्याघातः स इति विज्ञेयः ॥ १२ ॥ अन्यैरिति । यत्र कारणं कार्यस्याजनकमुच्येत स कार्यव्याघाताख्योऽलंकारः । कदा- चित्कारणं केनचित्प्रतिहतं भविष्यतीत्यत आह--अन्यैः कारणैरप्रतिहतमपीति । अत एवातिशयितमितिं । उदाहरणमाह यत्र सुरतप्रदीपा निष्कजलवर्तयो महामणयः । माल्यस्यापि न गम्या हृतवसनवधूविसृष्टस्य ॥ १३ ॥ यत्रेति । अत्र दीपः कारणं कार्यस्य कज्जलस्य नोत्पादकम् । तच्च कारणं कारणा न्तरैमील्यादिभिरप्रतिहतमिति ॥ अथहेतुः -- बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति ॥ १४ ॥ बलवतीति । असावहेतुर्नामालंकारः,यत्रार्थं विकारमन्यथात्वं नायाति । कदाचि- द्विक्रियांकारणं न स्यादित्याह--विकारहेतौ सत्यपि । कदाचिदसौ हेतुः प्रबलो न स्या दित्याह---बलवतीति । अत एवातिशयत्वमिति । कथं नायाति, स्थैर्यादिति ।। उदाहरणम् रूक्षेऽपि पेशलेन प्रखलेऽप्यखलेन भूषिता भवता । वसुधेयं वसुधाधिप मधुरगिरा परुषवचनेऽपि ॥ ११ ॥ रूक्ष इति । अत्र रूक्षादिके बलवति विकारकारणे सत्यपि’ विकारमपेशलत्वादिकं राजा महासत्त्वान्नयातीति । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो नवमोध्यायः समाप्तः । १३२ काव्यमाला । दशमोऽध्यायः । वास्तवौपम्यातिशयान्व्याख्यायाधुना क्रमप्राप्तं श्लेषं व्याचिख्यासुराह-- यत्रैकमनेकार्थेर्वाक्यं राचितं पदैरनेकस्मिन् । अथै कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ॥ १ ॥ यत्रेति । यत्रैकमेव वाक्यं रचितं सदनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थश्लेषो विज्ञेयः । नन्वेकं चेद्वाक्यं कथमनेकार्थनिश्चयं करोतीत्याह-अनेकारैः पदै रचितमिति कृत्वा । एकं वाक्यमित्येकप्रहणं शब्दश्लेषादस्य विशेषख्यापनार्थम् । तत्र हि ‘युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः’ (४।१) इत्युक्तम् । किं च तत्र शब्दानां श्लेषः, अत्र त्वर्थानामिति॥ अथायैव भेदानाह- अविशेषविरोधाधिकवक्रब्याजोक्त्यसंभवावयवाः । तत्वविरोधाभासाविति भेदास्तस्य शुद्धस्य ॥ २ ॥ अविशेषेति । तस्य श्लेषस्य शुद्धस्याविशेषादयो दश भेदाः । इतिशब्दः समास्यर्थं निर्देशार्थो वा । शुद्धग्रहणं परमतनिरासार्थम् । यतः कैश्चित् ‘तत्सहोक्त्युपमाहेतुनिर्दे शात्रिविधम्’ इति संकीर्णत्वेन त्रैविध्यमुक्तमिति शुद्धस्यैव सतऽस्य दश भेदाः । अलंका- रान्तरसंस्परेंऽनन्ता इत्यर्थः ।। यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमविशेषं लक्षयितुमाह अविशेषः श्लेषोऽसौ विज्ञेयो यत्र वाक्यमेकस्मात् । अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम् ॥ ३ ॥ अविशेष इति । असावविशेषश्लेषो ज्ञेयः, यत्र वाक्यमेकस्मात्प्रक्रान्तादन्यमर्थं गमयेत्। कीदृशम्। अविशिखैः समानैर्विशेषणैरुपेतं युक्तम् । यादृशानि चैकस्य विशेषणानि तादृ - ४ शान्येवापरस्यापीत्यर्थः । ननु प्रकृतानुपयफेयर्थान्तरमुन्मत्तवाक्यवदसंबद्धमवगतमपि क्को पंयुज्यते । सत्यम् । एतदेवास्यालंकारत्वम् । एवं हि सहृदयांवञ्जकत्वमस्य।' अत्र च महाकवय एव प्रमाणम् । शरदिन्दुसुन्दररुचं सुकुमारां सुरभिपरिमलामानिशम् । निदधाति नाल्पपुण्यः कण्ठे नवमालिकां कान्ताम् ॥ ४ ॥ शरदिति । नवा प्रत्यग्रा माला यस्यास्तां नवमालिकां कान्तां प्रियतमामल्पपुण्यः कण्ठे न करोतीति । एतत्प्रकृतं वाक्यं कान्तानवमालिकाशब्दयोरनेकार्थत्वादिदमर्थान् न्तरं गमयति । यथा-नवमालिकाख्यां सुमनोजातं कान्तां हृद्यमल्पपुण्यः कण्ठे न कु रुत इति । शरदिन्दुसुन्दररुचंमित्यादीन्यविशिष्टानि विशेषणानि ।। ५ के १३४ काव्यमाला । अथ वक्रश्लेषः यत्रार्थादन्यरसंस्तत्प्रतिबद्धश्च गम्यतेऽन्योऽर्थः । वाक्येन सुप्रसिद्धो वक्रश्लेषः स विज्ञेयः ॥ ९ ॥ यत्रेति । यत्र वाक्येन स्वमर्थं ब्रुवतान्योऽर्थः प्रासङ्गिको गम्यते । कीदृशः। प्रकृताद न्यरसः । तथा तेन प्रकृतार्थेन प्रतिबद्धः। प्रतिबद्धता चैकविषयत्वेन । तथा सुप्रसिद्ध- स्तत्प्रतिबद्धत्वेन सुष्ठं प्रतीतः ॥ उदाहरणम् आक्रम्य मध्यदेशं विदधत्संवाहनं तथाङ्गानाम् । पताति करः कायामपि तव निर्जितकामरूपस्य ॥ १० ॥ आक्रम्येति । तव निर्जितकामरूपाख्यजनपदस्य संबन्धी करो नृपदेयभागः काशी नाम्नि यावद्देशे पतति । काश्यपि त्वया जितेत्यर्थः । किं कृत्वा । मध्यदेशं कान्यकुब्जा- दिकमाक्रम्याभिभूय । अनन्तरमङ्गानां देशविशेषाणां संवाहनमुपमर्दनं कुर्वन्निति । अथ गम्यमर्थान्तरं भण्यते—यथा तव तिरस्कृतमदनरूपस्य करो हस्तः कायां रशनाप्रदेशे पतति । मध्यदेशमुदमात्रम् । अङ्गानामूरुस्तनादीनां संवाहनं परिमलनं कुर्वन् । अयं चार्थः शृङ्गाररसयुक्तः। एकविषयत्वेन च पूर्वार्थप्रतिबद्धः । पूर्वत्र तु रसो वीराभिधः ॥ | अथ व्याजलपः- यस्मिन्निन्दा स्तुतितो निन्दाया वा स्तुतिः प्रतीयेत ।। अन्या विवक्षिताया व्याजश्लेषः स विज्ञेयः ॥ ११ ॥ यस्मिन्निति । यत्र स्तुतेर्विवक्षिताया अन्या प्रासङ्गिकी निद्रा प्रतीयते निन्दाया वा विवक्षितायाः प्रासङ्गिकी स्तुतिः स व्याजश्लेषः ॥ उदाहरणमाह त्वया मदर्थे समुपेत्य दत्तमिदं यथा भोगवते शीरम् । तथास्य ते दूति छतस्य शक्या प्रतिक्रियानेन न जन्मना मे ॥ १२ ॥ त्वयेति । अत्र कयापि नायिकया दूती दयितपाईं प्रेषिता । सा तु तत्र स्वार्थ कृतवती । समागत्यं चाधरक्षतादिकमुद्दिश्योत्तरं दत्तवती यथाहं तत्र त्वदर्थे गता सती सर्षेण दद्या, परं वैवैश्चिकित्सितेति जीविता । ततस्तां कृतदोषां दूत नायिका स्तुति द्वारेण निन्दति त्वयेत्यादिना । भोगवते इत्येकत्र सपीय, अन्यत्र विलासिने । प्रतिक्रिया त्वेकत्रोपकारःअन्यत्रापकरः । न भतं परलोकतो न गणितः सर्वः स्वकीयो जनो मर्यादापि च लङ्गिता न च तथा मुक्ता न गोत्रस्थितिः । १ ० अध्यायः काव्यालंकारः। १३९ भुक्ता साहसिकेन येनं सहसा राज्ञां पुरः पश्यतां सा मेदिन्यपरैः परं परिहृता संवैरगम्येति या ॥ १३ ॥ नो इति । अत्र निन्दा तावत्-या सर्वैरेव लोकैरगम्यत्वात्परिहृता सा मेदिनी शि ल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैवं भुक्ता । तेन किं कृतम् । न पर लोकाद्रीतम्, न स्वजनो गणितः, मर्यादा च लङ्गिता, गोत्रस्थितिर्युक्तेति । अतोऽपि निन्दायाः प्रासङ्गिकी स्तुतिरेव गम्यते । यथा-सा मेदिनी भूयैनं साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशकृता । या सर्वैरेव राजभिर्युर्गमत्वादूरं परिहृता । तेन किं कृतम् । परलोकतः शत्रुलोकान्नो भीतम् । तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्ये ना पेक्षितः। तथा मर्यादा स्वदेशसीमा लविता । तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता । दुर्ग मुक्तमित्यर्थः । अथोक्तिश्लेष:-- यत्र विवक्षितमर्थं पुष्यन्ती लौकिकी प्रसिद्धोक्तिः । गम्येतान्या तस्मादुक्तिश्लेषः स विज्ञेयः ॥ १४ ॥ यत्रेति । यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोक्तिर्वचनं गम्यते स उक्तिश्लेषः। का तीस्यालंक्रियेत्याह--विवक्षितमर्थं पुष्यन्ती । एतदुक्तं भवति-प्रकृतोऽथ रम्यो भवतु, मा वा भूत्, लौकिकी चेदुक्तिर्गम्यते तथैव तस्य पोषः क्रियत इति ॥ उदाहरणमाह कलावतः संभृतमण्डलस्य यया हसन्यैव हृताशु लक्ष्मीः। नृणामपाङ्गन कृतश्च कामस्तस्याः करस्था ननु नालिकश्रीः ॥ १९ ॥ कलावत इति । कस्याश्चिद्पवर्णनं क्रियते-—कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्यैवाशु शीघ्र लक्ष्मीः शोभा हृताभिभूता । नृणां चापान कटाक्षीण कामः कृतः । तस्या नालिकश्रीः पद्मशोभा करस्यैव । यया मुखेनाखण्डः शशी जितस्तया हस्तशो भया पद्ममपि नूनं जीयेतेत्यर्थ इति । एषोऽत्र विवक्षितोऽर्थः । एतस्यैव परिपोषं कुर्वा गान्या लौकिकी प्रसिद्धोक्तिर्गम्यते । यथा-यया नर्तक्या कलावतो विदग्धस्य संभृत- मण्डलस्य ससहायवृन्दस्य हसन्त्यैवाक्लेशेनैवांशु लक्ष्मीर्हता धनं भक्षितम् । नृणां चा पान हेलयैव कामः कृतः । तस्या नालिकश्रीर्मुग्धजनसंपत्करस्थितैवेति । एष एव चात्र पूर्वार्थपोषो यल्लोकप्रसिद्ध्योक्त्यवगम इति । अथासंभवश्लेष:” गम्येत प्रक्रान्तादसंभवत्तद्विशेषणोऽन्योऽर्थः । वाक्येन सुप्रसिद्धः स .ज्ञेयोऽसंभवश्लेषः ॥ १६ ॥ गम्येतेति । सोऽसंभवश्लेषो ज्ञेयः, यत्र वाक्येन प्रक्रान्तादर्थादन्योऽप्रस्तुतोऽर्थों १३ ६ काव्यमालां । गम्यते । कीदृशः । असंभवत्तद्विशेषण इति । असंभवन्ति तस्य प्रस्तुतार्थस्य संबन्धीनि विशेषणानि यस्य स तथोक्तः । तथा सुप्रसिद्धः ख्यात इति । उदाहरणमाह परिहृतभुजंगसङ्गः समनयनो न कुरुषे वृषं चाधः । नन्वन्य एव दृष्टस्त्वमत्र परमेश्वरो जगति ॥ १७ ॥ परिहृतेति । अत्र प्रकृतानुपलक्षणादर्थादन्योऽर्थी • महादेवलक्षणोऽसंभवद्विशेषणः प्रसिद्धो गम्यते । महादेवो हि विद्यमानवासुकिसङ्गस्त्रिनयनो वृषवाहनश्च । राजा तु दूरीर कृतविटः समदृष्टिः पूजितधर्मश्च। अस्य चालंकारस्यान्यैर्यतिरेक इति नाम कृतम् । अत्र तु न व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम् । अन्यत्वमेव विशेषणान्तरयुक्त मिति । रूपकताशङ्काप्यत्र ने कार्या । साम्यस्य स्वयमेवाप्रकृतत्वादिति ॥ अथवयवश्लेषः यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम् । पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः ॥ १८ ॥ यत्रेति । यत्र प्रधानार्थं पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थो गम्यते सोऽवयवश्लेषः।। कीदृशं प्रधानार्थम्। अवयवमुखेनावयवद्वरेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम् । उदाहरणम् भुजयुगले बलभद्रः सकलजगछट्टने तथा बुलिजित् । अक्रूरो हृदयेऽसौ राजाभूदर्जुनो यशसि ॥ १९ भुजयुगल इति । स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः । तथा सकलस्य जगतो लड्ने आक्रमणे कर्तव्ये बलिनः शक्तानपि जयत्यभिभवतीति बलिजित् । तथा' हृदयै मनस्यौरो मृदुः । यशसि चार्जुनः शुक्लः । अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि । यस्मन्नात्र बलभद्रत्वादिकं भुजादीनाम् । अपि तु राजैव यदा भुजंयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते । तथा सकलजगलंघने 'बलिजयंना बलिजित् । एवं हृदयस्यानूरत्वात्स एवाकूरः। यशसोऽर्जुनत्वास एवर्जुन इति । एवं प्रधानार्थं पोषयन्नयमन्योऽर्थोऽवगम्यते । यथा-बलभद्रो हलधरः । बलिजिद्वासुदेवः । अक्रूरो वृष्णिविशेषः । अर्जुनः पाण्डवः । एष एव चात्र प्रधानार्थपोषो यदन्येषां यानि नामानि तान्येवास्यान्वयेंनी प्रशंसाकारीणीति ॥ अथ तत्वश्लेषः. यस्मिन्वाक्येन तथा प्रक्रान्तस्य प्रसाधयत्तन्वम् । गम्येतान्यद्वाच्यं तवश्लेषः स विज्ञेयः ॥ २० ॥ १० अध्यायः ॥ काव्यालंकारः । १३७ यस्मिन्निति । यत्र वाक्येन पूर्ववत्प्रक्रान्तस्यार्थस्य तत्त्वं परमार्थं प्रसाधयदलंकुर्वाणम न्यद्वाच्यमर्थान्तरं गम्यते स तत्वश्लेषो विज्ञेयः ॥ उदाहरणमिदम् नयने हि तरलतारे सुतनु कपोलौ च चन्द्रकान्तौ ते । अधरोऽपि पझरागस्त्रिभुवनरत्नं ततो वदनम् ॥ २१ ॥ नयन इति । हे सुतनु, तव नयने चञ्चलकनीनिके । कपोलौ च चन्द्रवकान्तौ । प द्मवल्लोहित ओष्ठः। ततो वदनं मुखं त्रिभुवने रतं सरम् । जातौ यद्यदुत्कृष्टं तत्तद्रत्न मुच्यते । एनमर्थं प्रसाधयन्नयमन्योऽर्थो गम्यते । तव नयने तरले च तारे च। तरलो हारमध्यमणिः । तथा चन्द्रकान्ते मणिभेदः, पद्मरागश्च। यत चैतेऽवयवा रनरूपास्ततो वदनं त्रिभुवनरलं चिन्तामणिरेव । अस्माच्च पूर्वत्र विशेषोऽवयवमुखस्थितसमुदायविशे षणत्वमिति ।। अथ विरोधाभासः स इति विरोधाभासो यस्मिन्नर्थद्वयं पृथग्भूतम् । अन्यद्वाक्यं गमयेदविरुढं सद्विरुद्धमिव ॥ २२ ॥ स इति । स इत्यनेत प्रकारेण विरोधाभासोऽलंकारःयस्मिन्नेकमेव वाक्यमन्यदर्थद्वयं पृथग्भूतं गमयति । कीदृशमर्थद्वयम् । स्वरूपेणाविरुद्धमपि विरुद्धमिव लक्ष्यमाणम् । उदाहरणमाह -- तव दक्षिणोऽपि वामो बलभद्रोऽपि प्रलम् एष भुजः । दुर्योधनोऽपि राजन्युधिष्ठिरोऽस्तीत्यहो चित्रम् ॥ २३ ॥ तवेति । हे राजन् , तव बाहुर्भक्तान्भृत्यनुकूलत्वाद्दक्षिणोऽपि शङ्कन्प्रति प्रतिकूलतया वाम इत्यविरुद्धमर्थद्वयम् । तथा स एव बलेन भद्रोऽपि श्रेष्ठोऽपि प्रलम्बो दीर्घः । तथा दुःखेन योध्यत इति दुर्योधनोऽपि युधि समरे स्थिरोऽचञ्चल इत्यविरोधः । विरोधप्र- तिभासश्च दक्षिणवामयोः सव्येतररूपयोरन्यत्वात्, तथा बलभद्रप्रलम्बयौर्दूलधरासुरयो- रन्यत्वात्, तथा दुर्योधनयुधैिष्ठिरयोर्धार्तराष्ट्रपाण्डवयोभिन्नत्वाल्लक्ष्यते । अथ विरोधादस्य को विशेषः । उच्यते--तत्र यादृग्विशेषणमादौ निर्दिष्टं तत्प्रत्यनीकं पुनरुच्यते । यथा संवधतकमलोऽप्यवदलितनालिक इति । अत्र तु वाक्यान्तरार्थपर्यालोचनया विरोध च्छायास्तीति । अत्रापि भवति, यदि दुर्योधनोऽपि सुयोधन इत्युच्यते । अत एव विरो धाभाससंज्ञा ।

  • एवं शुद्धानलंकारान्सप्रभेदानाख्यायाधुना पूर्वकविलक्ष्यसिध्यर्थं संकीर्णस्तानाह -

एषां तु चतुर्णामपि संकीर्णानां स्युरगणिता भेदाः । तन्नामानस्तेषां लक्षणमंशेषु संयोज्यम् ॥ २४ ॥ १८ १३८ काव्यमाला । एषामिति । एष चतुर्थे वास्तवौपम्यातिशयश्लेषाणां संकीर्णानां मिश्राणां भेदाः स्युर्भ वन्ति । कियन्त इत्याह--अगणिताः । बाहुल्यपरमेतद्वचनम् । संख्या तु विद्यते । एषा त्विति तुरवधारणे । एषामेव । नान्यदलंकारजातमस्तीत्यर्थः । किं तेषां भेदानां नामे- त्याह-तनमान इति । येषामलंकाराणां मिश्रभावस्त एव मिलितास्तेषां नामेत्यर्थः । यदि सहोक्तेः समुच्चयस्य च संकरस्तदां सहोक्तिसमुच्चय इति नाम । उत सहोक्तेर्येति- रेकस्य च तदा सहोक्तिव्यतिरेक इति नाम । एवमन्यत्रापि दृश्यम् । कि तेषां तर्हि लक्षणमित्याह--तेषामित्यादि । तेषां संकरभेदानां लक्षणमंशेषु भागेषु संयोज्यम् । यस्यालंकारस्य योंऽशस्तदोयमेव तत्र लक्षणमित्यर्थः । अथ संकरस्यैव भेदानाह योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च । व्यक्ताव्यक्तांशत्वात्संकर.उत्पद्यते त्रेधा ॥ २१ ॥ योगवशादिति । एतेषां वास्तवादीनां संकरो व्यक्ताव्यक्तांशत्वाद्धेतोर्दीधा द्विप्रकारों भवति । व्यक्ताव्यक्तांशवमपि कुत इत्याह—योगवशात् । तथाविंधसंबन्धवशादित्यर्थः। केषां यथा स स्यादित्याह-तिलतण्डुलवदित्यादि । तिलतण्डुलानां यथा व्यक्तांशः सं करःदुग्धजलयोऽव्यक्तांशस्तद्वदेतेषामपीत्यर्थः । अत्र हि दिमात्रप्रदर्शनार्थमाह अभियुज्य लोलनयना साध्वसजनितोरुवेपथुस्वेदा । अबलेव वैरिसेना नृप जन्ये भज्यते भवता ॥ २६ ॥ अभियुज्येति । त्वया सेनाभिर्युज्याक्रम्य भज्यते भङ्गां नीयते । । कीदृशी । भयवश लोलनयनां चञ्चलाक्षी । तथा साध्वसेन भयेन जनित उरुर्महान्वेपथुः कम्पः स्वेदश्च यस्याः । अत्राबलेव सेनेति । यथा येन केनचिद्वनिता भज्यते सेव्यते तेनाभियुज्याभि संत्यादौ ततो भज्यते । तथा सापि प्रथमसमागमवशाच्चञ्चलनेत्रा भवति । तस्या अपि साध्वसेनोर्वोर्वेपथुस्वेदौ भवत इति । इहाबलेवेत्येष उपमाविभागः । अभियुज्येत्यादि कस्तु श्लेषविभागः तयोर्लक्षणं स्वधिया योज्यम् । एतौ तिलतण्डुलवंप्रकटौ । । तथान्यदप्यत्रेवाह सन्नारीभरणो भवानपि न किं किं नाधिरूढो वृषं किं वा नो भवतां निककामविषमा दग्धाः पुरो विद्विषाम् । इत्थं द्व परमेश्वराविह शिवस्त्वं चैकरूपस्थिती तकि लोकविभो न जातु कुरुषे सङ्गं भुजंगैः सह ॥ २७ ॥ सन्नारीति । हे लोकविभो राजन्, इत्थमुक्तप्रकारेण त्वं हरश्च परमेश्वरौ । यस्मादे- करूपस्थिती तुल्यस्वभावव्यवहांगु । तत्कदांचिदपि भुजंगैः सह सङ्ग न कुरुषे । तदेव । १० अध्यायः] काव्यालंकारः । १३९ तुल्यत्वं वक्ति-स हि हरः सतीं नारीमुमाख्यां बिभति धोरयति । भवानपि शोभना नारी बिभत पोषयत्येव। अथवा सन्न अवसादं गता अरीभा रिपुकरिणो रणे यस्य स तथाविधः । हरो वृषं जरद्भवमधिरूढः । भवानपि वृषं धर्मम् । तथा हरेण विद्विषां त्रिपुरवासिनां विषमास्तिस्रः पुरो दग्धाः । भवतात्यन्तदुर्गाः शत्रुणा पुरा दग्धाः । सर्वत्र किंशब्दः प्रश्ने । तथा तस्य परमेश्वर इति संज्ञा । त्वमपि परम उत्कृष्ट ईश्वरो ऽर्थवान् । एवं यादृशो हरस्तादृशो भवानपि । तद्यथा तेन भुजंगैः सह संपर्कः कृतस्तथा त्वयापि खिडैः कथं न कृत इति व्यतिरेकस्य श्लेषस्य चात्र संकरः । साधारणविशे षणयोगात् श्लेषसद्भावः (श्लैषणयोगात्) । हरे उपमाने भुजंगसंङ्गस्य दोषस्य सत्त्वा द्राजनि चासत्वाङ्गुणत्वे सति व्यतिरेकसद्भावः । एतौ चात्र तिलतण्डुलवत्प्रकटौ । इदानीमव्यक्तसंकरोदाहरणमाह आलोकनं भवत्य जननयनानन्दनेन्दुकरजालम् । हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम् ॥ २८ ॥ आलोकनमिति। भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम् । गुणानां साम्ये सत्युपमानोपमेययोरभिदेति रूपकलक्षणात् । अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा । एतौ चालंकारावव्यक्तांशौ । अत्र प्रमाणा भावादेकत्रानिश्चयः । दोषाभावाच्चोभयमप्याश्रयितुं योग्यम् । एवं हृदयाकर्षणपाश एव, पाश इव वा । स्मरतापप्रशमने हिमसलिलमेव तदिव वेति । रूपकोपमासंकरो ऽयमलंकार ।। तथा आदौ चुम्बति चन्द्रबिम्बविमलां लोलः कपोलस्थलीं संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम् । युष्मदैरिवधूजनस्य सततं कण्ठे लगत्युछस लिंक वा यन्न करोत्यवारितरसः कामीव बाष्पः पतन् ॥ २९ ॥ आदाविति । हे नृप, युष्मद्भरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामोव किं वा यनं करोति । वा इवार्थे। किमिव यन्न करोतीत्यर्थः । बाष्पस्तावत्पतन्प्रथमं कपोल स्थलीं चुम्बति । कामुकोऽपि तथैव । ततो बांड्पः प्रसरं प्राप्य क्रमेण पीनस्तनास्फा लनं कुरुते । काम्यपि तदेव । ततः कण्ठे च द्वावपि लगतः । ततश्ववारितरसो बाष्पः ॐ • कासीव किमिव न कुरुते । जघनस्थलमपि स्पृशतीत्यर्थः । अत्र रूपकोपमाश्लेषपर्या- याणां संकरः । तत्र कपोलस्थलीमिति रूपकम् । कामोव चन्द्रबिम्बविमलामिति चोपमा । बांध्पकामिनोः साधरणविशेषणयोगाच्छे । शत्रवश्च त्वया जिता इति ता- पर्यतः पययसद्भाव इति । अत्र चालंकरसंकरें’ पूर्वकविलक्ष्याणि भूरिशो दृश्यन्त इत्यत्र महानादरः कार्यः । तथा च-दिवाकराब्रक्षति यो गुहासु' इत्यादि । अत्रोत्प्रे काव्यमाला। क्षार्थान्तरन्यासोपमानां संकरः । यथा च-रक्तस्त्वं नवपल्लवैरहमपि श्र्लाध्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' एतौ श्र्लेषव्यतिरेकौ । एवमन्यदपि बोद्धव्यमिति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो दशमोऽध्यायः समाप्तः । एकादशोऽध्यायः । अर्थस्यालंकारा अभिहिताः । संप्रति दोषाः कथ्यन्ते । नन्वर्थालंकारप्रतिपादनात्यागे- वार्थदोषाः परिहृता एव तत्किमिति पुनस्ते कथ्यन्त इत्याह- परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात् । अयमुच्यते ततोऽन्यस्तत्कारणमन्यथोक्तौ च ॥ १ ॥ परिहृत इति । 'सर्वः स्वं स्वं रूपम्' (७ । ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतक- थनलक्षणो यो महान्दोषः सोऽस्माभिः 'तं च न खलु बन्धीयान्निष्कारणमन्यथातिरसात् (७। ७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव । यस्तु ततोऽन्यथोक्तेरन्यः स्वल्पदोषः सोऽयमधुनोच्यते । तथा तस्यार्थस्यान्ययोक्तौ यत्कारणं तदप्युच्यते । परिहृतमेव सर्वे दोषजातमन्यथोक्तिपरिहारद्वारेण । किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते । यत्तु विद्यते तदधुना परिद्वियते ॥ अथ तानेव दोषानुद्दिशति-- अपहेतुरप्रतीतो निरागमो बाधयन्नसंबद्धः । ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः ॥ २ ॥ अपहेतुरिति । अपहेत्वादयो नवार्थदोषाः । इतिशब्दो हेत्वर्थे प्रत्येकमभिसंबध्यते । यतोऽपहेतुरत्तो दुष्ट इत्यर्थः । एवमन्यत्रापि योज्यम् ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह-- अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः । याति तथात्वे युक्त्या बलवत्या बाध्यते परया ॥ ३ ॥ अपहेतुरिति । असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वे तद्धर्मतायां हेतुत्वं याति । स च हेतुतां गतः सन्नपरया बलिष्ठया युक्त्या बाध्यते । यदा चार्थहेतुत्वसद्भा- वस्तदान्यथोक्तिपरिहारेण न परिहृतः ॥ उदाहरणम्-- तव दिग्विजयारम्भे बलधूलीबहलतोयजनितेषु । गगनस्थलेषु भानोश्र्चक्रमथूंद्रथभराभिज्ञम् ॥ ४ ॥ ११ अध्यायः ॥ काव्यालंकारः । १४ १ तवेति । गतार्थमेव । अत्र धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव । किं तु स्थलस्य गगने निराधारत्वादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या बाध्यते ।। अथाप्रतीतः --

अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृध्दैः । शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति ॥ ५ ॥

अर्थ इति । अयमप्रतीतोऽर्थो भण्यते यो विद्यमानोऽपि वृध्दैः पूर्वकविभिर्न प्रयुज्यते । उदाहरणम्--[शरदिति ।] प्रसरद्रोमाञ्चनिवहा तन्वी भाति । शरच्च पुष्प्यत्पुलकाख्यवृ. क्षविशेषनिवहा । अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविभिर्न प्रयुक्त इति न प्रयोज्यः । अथ निरागमः--

आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति । सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्र्च ॥ ६ ॥

आगमेति । योऽर्थ आगमात्सिद्धान्ताद्गम्यते, अथ चागमनिरपेक्ष एवोच्यते, स इत्यनेन प्रकारेण निरागमः । उदाहरणम्--सततमिति । अत्र विप्रस्य राजसूयाश्वमेधौ यागौ कथितौ । तौ च वेदगम्यौ । वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम् ।। अथ बाधयन् --

यः पूर्वमन्यथोक्तं तद्वक्तृकमेव बाधयेदर्थम् । अर्थः स बाधयन्निति मृगाक्षि नेत्रे तवानुपमे ॥ ७ ॥

य इति । योऽर्थ उत्तरकालं भण्यमानः समानवक्तृकं पूर्वमन्यथोक्तमर्थ बाधयेत्स बाध-. यन्निति भण्यते । यथा-मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम् । इदं चात्र निदर्शनम् । यथा ‘वपुरनुपमं नाभेरूर्ध्व विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसाद्रिव। तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ।।' अत्र नाभेरूर्ध्वमनुपमं वपुरित्याधुक्त्वा मृगीदृश इत्युक्तम् ।। अथासंबद्धः -- प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः। स इति गता ते कीर्तिर्बहुफेनं जलधिमुल्लङ्घच ॥ ८ ॥ प्रक्रान्तेति । योऽर्थः प्रक्रान्तार्थक्रमायातोऽपि प्रक्रान्तेऽर्थेऽनुपयोगी सोऽसंबद्ध इ- त्युच्यते । उदाहरणम्--गता ते कीर्तिरित्यादि । अत्र जलधौ संबद्धत्वात्फेनानां बहु- फेनत्वं क्रमप्राप्तम् । अथ च प्रस्तुतेऽर्थेऽनुपयोगि । यदि बहुफेनत्वं जलधेर्दुस्तरत्वे ११ अभ्यायः] काव्यालंकारः ।। १४ ३ ततश्च किमित्याह एतद्विज्ञाय बुधैः परिहर्तव्यं महीयसा यतात् । नहि सम्यग्विज्ञातुं शक्यमुदाहरणमात्रेण ॥ ११ ॥ एतदिति । एतद्वाम्यत्वं विशेषेण ज्ञात्वा महीयसो यत्नादादरेण परिहर्तव्यम् । महा कवयो यत्र मुह्यन्तीत्यतो महीयस यत्नादित्युक्तम् । तद्भुदाहरणानि किमेतेषु नोच्यन्तं इत्याह—नहीत्यादि । यस्मादुदाहरणमात्रेण न यथावद्विज्ञातुं शक्यते । ततः स्वधिया विज्ञाय यथा ग्राम्यत्वं न भवति तथा प्रयोज्यम्। यथा –‘व्याहृता प्रतिवर्चा न संदधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्युखी सा तथापि रतये पिनाकिनः ॥' तथा —‘उपचरिताप्यतिमात्रं प्रकटवधू: क्षीणसंपदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि । ’ एवमादि ॥ अथ विरसः अन्यस्य यः प्रसङ्ग रसस्य निपतेद्रसः क्रमापेतः । विरसोऽसौ स च शक्यः सम्यग्ज्ञातुं प्रबन्धेभ्यः ॥ १२ ॥ अन्यस्येति । रसान्तरप्राप्तौ सत्यां यो रसः शृङ्गारादि निपतति सः विरसोऽर्थदोषः। ननु सर्वरसयुक्तत्वान्महाकाव्यस्य रसान्तरापातोऽभ्युपगत एव । तत्कथमत्र विरसों ऽर्थदोष इत्याह—क्रमापेतः प्रसङ्गविरुद्धः । यस्य रसस्य तत्रानवसरः स दुष्ट इत्यर्थः। किमत्रोदाहरणमित्याह--स चेत्यादि । चो हेतौ । यस्मात्स विरसऽर्थदोषः प्रबन्धेभ्यो महाकाव्यादिभ्यः सम्यग्विज्ञातुं शक्यते । अत इह नोदाहृत इत्यर्थः।। तव वनवासोऽनुचितः पितृमरणशुचं विमुञ्च किं तपसा । सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ १३॥ तवेति । हयग्रीवसुतो नरकासुरानयनाय तत्पुरीं गतःतत्र च हरिहतं नरकासुरं जनेभ्यः श्रुत्वा तत्सुतां च पितृमरणदुःखेन वनगतां बुङ् समाश्वासनाय गतः, तत्र दृष्ट्या च तां सक्रामः सन्नाह-तव वनवास इत्यादि । पातनिकयैव गतार्थम् ।। प्रकारान्तरमाह यः सावसरोऽपि रसो निरन्तरं नीयते प्रबन्धेषु । अतिमहतीं बुद्धिमसौ तथैव वैरस्यमायाति ॥ १४ ॥ य इति । यः काव्यादौ कांषि प्रस्तुतो रसो नैरन्तर्येण महत वृद्धि नीयते स श्र तृणां वैरस्यमावहतीति विरसो भवति । अत्र वेणीसंहारषष्ठोऽङ्क निदर्शनम् । अथ तद्वन् यो यस्याव्यभिचारी सगुणादिंस्तद्विशेषणं क्रियते । परिपूरयितुं छन्दो यत्र स तद्वानिति ज्ञेयः ॥ १६ ॥ १४४ काव्यमाला । य इति । यो गुणादिर्यस्य पदार्थस्याव्यभिचारी नित्यस्थः स गुणादिस्तस्य विशे षणतया यत्र क्रियते स दोषस्तद्वानिति ज्ञेयः । यद्यव्यभिचारी तर्हि किमर्थं क्रियत इ त्याह-परिपूरयितुं छन्दः । तस्य हि छन्दःपूरणमात्रमेवार्थ इति । उदाहरणम् क्व नु यास्यन्ति वराकास्तरुकुसुमरसैकलालसा मधुपाः। भस्मीकृतं वनं तद्दवदहनेनातितीवेण ॥ १६ ॥ केति । अत्र दवदहनस्यातितीव्रणेति विशेषणं छन्दःपूरणार्थमेव । तत्राव्यभिचा- * रादिति । अथातिमात्रः अतिदूरमतिक्रान्तो मात्रां लोकेऽतिमात्र इत्यर्थः । तव विरहे हैरिणाक्ष्याः छावयति जगन्ति नयनाम्बु ॥ १७ ॥ अतिदूरमिति । योऽथ लोकप्रसिद्धां मात्रां परिमाणमतिदूरमत्यर्थमतिक्रान्त उल्लखितः सोऽतिमात्रोऽर्थदोषः । उदाहरणम्--तवेत्याद्युत्तरार्धम् । अत्राश्रुलक्षणोऽर्थो मात्रां त्यक्तवान् । परा ह्यभूणां भूयस्ता यद्वत्रार्टीकरणम् । न तु प्रलयजलदवज्जगत्प्लावनम् ।। अथ यत्पूर्वमुक्तम् ‘तत्कारणमन्यथोक्तौ च' (११।१) इति तदाह अत्यन्तमसंबद्धं परमतमभिधातुमन्यदश्चिष्टम् । संगतमिति यद्भयात्तत्रायुक्तिर्न दोषाय ॥ १८ ॥ अत्यन्तमिति । असंबद्धर्थता महान्दोषः । तस्यापवादोऽयम् । यत्र परकीयं मतम- तिशयेनासंबद्धं प्रतिपादयितुमन्यदात्मीयमश्लिष्टमसंबद्धमर्थं वक्ता वक्ति तत्रायुक्तिरसंगतता न दोषाय । अथ कथं तेनासंबद्धेन परमतस्यासंबद्धता प्रतिपाद्यत इत्याह-संगतमिति । इतिहृतौ । यतस्तस्यासंबद्धस्याश्लिष्टमेव संगतं सदृशतयं दर्शयितुम् । किमेदमसगतमांस्मन्नादावन्यत्तथान्यदन्ते च । यत्नेनोप्ता माषाः स्फुटमेते कोद्रवा जाताः ॥ १९ ॥ किमिदमिति । कश्चिदसंबद्धे परवचनं क्षिपन्नाह-अस्मिन्वस्तुनि किमिदमसंगतं भवतोच्यते । कुतः । आदौ प्रारम्भेऽन्यत्तथान्ते च निर्गमे चान्यदिति । किमिवासंभव- मिति तत्सदृशमाह--यथा माषा उप्ताः कोद्रवाश्वोत्पन्ना इत्यसंबद्धम्, एवं तवापि वचन मित्यर्थः ।। भूयोऽप्याह अभिधेयस्यातथ्यं तदनुपपन्नं निकाममुपपन्नम् । यत्र स्युर्वक्तृणामुन्मादो मौर्यमुत्कण्ठा ॥ २० ॥ ११ अध्यायः] काव्यालंकारः । १४७ रिति । वैषम्ये पुनरुभे अप्यसमाने ते । तहेि लिङ्गादिभेद एव स्वरूपेण किं नक्त इत्याह--भिद्येत किंचितु । तुरवधारणे । तत्सामान्याभिधायिपदं लिङ्गादिभेदेऽपि किं चिदेव भिद्यते, न सर्वम् । ततो यत्रैव तस्य भेदस्तत्रैव दोषःन सर्वत्र ।। एतदुदाहरणानि यथाक्रममाह- चन्द्रकलेव सुगरो वात इव जगाम यः समुत्सृज्य । दहतु शिखीव स कामं जीवयसि सुधेव मामालि ॥ २७ ॥ चन्द्रकलेति । काचिद्विरहिणी सखीं ब्रूते-आलि सखि, यथा चन्द्रकला सुगौरी तथायं सुगरः । इति लिङ्गभेदे । यथा वातो गच्छति तथा मां समुत्सृज्य यो जगाम । इति कालभेदे । भूतकालो वर्तमानेन भग्नः सनुपमाने योज्यते । दहतु शिखीव स कामम् । इति कारकभेदे । विधिविशिष्टो हि कर्ता कर्तुमात्रेण शिखिनोपमितोऽत्र । जीवयसि सुधेव मामालि । इति विभक्तिभेदे । मध्यमपुरुषो हि प्रथमपुरुषेण विपरिण म्योपमाने योज्यते । कुवलयदलमिव दीर्यं तव नयने इत्ययं तु सुव्यक्तः । युक्त्या तावदोषो विद्वद्भिरपि प्रयुक्तश्च ॥ २८ ॥ कुवलयेति । कुवलयदलमिव दीर्घ तव नयने । इति वचनभेदे। दीर्घ इति द्विवच- नान्तं वृकवचनान्तं कृत्वा योज्यते । नन्वेवं लिङ्गादिभेदे दोषीकृते महाकविलक्ष्यम् ‘तां हंसमालाः शरदीव गङ्गम्इत्यादिकं कालादिभेदस्य विद्यमानत्वात्प्रायशः सर्वमेव दूष्यत इत्याह-इत्ययं त्वित्यादि । तुरवधारणेः । युक्त्या तावदयं सुव्यक्त एव दोषः । ततो ऽस्माभिरुक्तः। उक्त च पूर्वमेव ‘काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति’ (१ । २ ) इति । विद्वद्भिरपि प्रयुक्तवेत्यनेन दोषस्याप्यपरिहार्यतामाह ।। वैषम्यमाह अकृतविशेषणमेकं यत्स्यादुभयोस्तदन्यवैषम्यम् । संभवति कल्पितायामुत्पाद्यायां च नान्यत्र॥ २९ ॥ अकृतेति । उभयोरुपमानोपमेययोर्मध्यादेकमुपमानमुपमेयं वा निर्विशेषणं भवेत्तदस्या कृतविशेषणस्य कुतविशेषणेन सह वैषम्यम् । तच्च कल्पितायामुत्पाद्यायां चोपमायां संभवति ॥ विपरीतरते सुतनोरायस्ताया विभाति मुखमस्यः । श्रमवारिबिन्दुजालकलाञ्छितामिव कमलमुत्फुछम् ॥ ३० ॥ विपरीतरत इति । इवशब्दो भिन्नक्रमे । कमठस्योपमानस्य न किंचिदवश्यायजल कणनिकुरम्बाधितत्वादिकं कृतम् । कल्पितोपमेयम् ।। १४८ काव्यमाला । उत्पाद्यामाह मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततस्तेन । विपरीतरते सुतनोरुपमीयेताननं तस्याः ॥ ३१ ॥ मुक्ताफलेति । अत्रोपमानस्येन्दुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम् । न तु मुखस्योपमेयस्य श्रमवारिकणचितत्वादि ॥ अथासंभव: उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात् । संभूतभयद्यर्थं विज्ञेयोऽसंभवः स इति ॥ ३२ ॥ उपमानमिति । स इत्यनेन प्रकारेणासंभवो नाम दोषः । यत्रोपमानमसंभवत्तद्विशे षणमसंभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात् । ननु तर्हि ‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्’ इत्याद्यपि दुष्टं स्यादि । त्याह--अयद्यर्थम् । यद्यर्थविकलं यदि क्रियते । सयंद्यर्थे तु न दोषः ।। उदाहरणमाह सुतनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या।। अजलप्रकृतिरदूरस्थितमित्रा गगननलिनीव ॥ ३३ ॥ सुतनुरिति । अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम् । परं यदि गगने नलिनी संभवेत्तदा तन्वीसदृशी भवेत् । अतो यद्यर्थे दुष्टता । अथाप्रसिद्धिः उपमानतया लोके वाच्यस्य न तादृशं प्रसिद्धं यत् । क्रियते यत्र तदुत्कटसामान्यतयाप्रसिद्धिः सा ॥ ३४ ॥ उपमानतयेति । यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थस्योपमानतया न प्रसिद्धमथ च तथा क्रियते साप्रसिद्धिदोष:। कदाचिद्वाच्येन सह विसदृशं स्यादथवा तादृशं तुल्य- मपि यदि न प्रसिद्धं कथं क्रियत इत्याह--उत्कटसामान्यतया । अतिसादृश्यादित्यर्थः ।। उदाहरणमाह पद्मासनसंनिहितो भाति ब्रह्मेव चक्रवाकोऽयम् । श्वपचश्यामं वन्दे हरिमिन्दुसितो बकोऽयमिति ॥ ३५ ॥ पझेति । इह ब्रह्मकेशवचन्द्राणां क्रमेण पद्मासनत्वेन २यामत्वेन सितत्वेन च चक्रवा कश्वपचबकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः । यत्र तु प्रसिद्धिस्तत्र भवत्येव । यथा-‘नमामि शंकरं काशसंकाशं शशिशेखरम् । नमो नुताय गीर्वाणैरलिनीलाय वि क्षणवे ॥' इत्यादि । ननु कथम् ‘भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्मनि। कथं न मन्युर्वलयत्युदीरितः शमीतरुं शुष्कमिवाभिरुच्छिखः ’ इत्यादिवौपम्यम् ।

. १२ अध्यायः काव्यालंकारः । १४९ अत्र चैकत्र विधिरपरत्र निषेधः । यथा शमीतरुमग्निर्दहत्येनं त्वां मन्युः कथं न दह तीति । सत्यम् । प्रथममौपम्ये विहिते पश्चादुपमेयप्रतिषेधे न किंचिदनुपपन्नम् । केचित्तु व्यतिरेकोऽयमित्याहुः । अथ सर्वमेव शास्त्रोक्तमुपसंहरन्नाह शब्दार्थयोरिति निरूप्य विभक्तरूपा न्दोषान्गुणांश्च निपुणो विसृजन्नसारम् । सरः समाहितमनाः परमाददानः कुर्वीतं काव्यमविनाशि यशोऽधिगन्तुम् ॥ ३६ ॥ शब्दार्थयोरिति । इति पूर्वोक्तेन युक्तिमता प्रकारेण शब्दार्थयोदघान्गुणांश्च निपुणः प्रवीणः कविर्निरूप्य पर्यालोच्य । किंभूतान् । विभक्तरूपान्विभागेन स्थितरूपान्। श रुदस्य हि वक्रोक्त्यादयः पञ्च गुणाः । दोषास्त्वसमर्थादयः घट्। अर्थस्य पुनर्गुणा वास्त वादयश्चत्वारः । दोषास्त्वपहेतुत्वादयो नव । ततश्वासारं दोषान्विट्ज़न् , परमुत्कृष्टं सा रमलंकारानाददानो गृहन् । किंभूतः सन् । समाहितं सावधानं मनो यस्य स तथाविधः। अनवधाने हि महाकवीनामपि स्खलितं भवति । किमर्थं पुनरेवं कुर्वीतेत्याह-अविना श्यविनश्वरं यशः प्राप्तुमिति । अत्र च वास्तवादीनां चतुर्णामपि ये सहोक्त्यादयः प्रभेदा उक्तास्तै बाहुल्यतो न पुनरेतावन्त एव । उक्तं च ‘न हुघटु इताणअवही नयने दीसन्ति कहबि पुणरुत्तां । जेवि समापियआणं अत्था वा सुकईवाणीए ।’ ततो यावन्तो हृदया वर्जका अर्थप्रकारास्तावन्तोऽलंकाराः । तेनेत्याद्यपि सिद्धं भवति । यथा-क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषत: सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं तत्तत्कर्म कृतं परानतिपरैस्तैस्तैः फलैर्व वितम्’ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत एकादशोऽध्यायः समाप्तः । । द्वादशोऽध्यायः । ननु काव्यकरणे कवेः पूर्वमेव फळमुक्तम्, श्रोतृणां तु किं फलमित्याह- ननु काव्येन क्रियते सरसानामवगमथुतुवनं । लघु मदुच नीरसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः ॥ १ ॥ नन्विति । ननुशब्दः पृष्ठप्रतिवचने । काव्येन हेतुना चतुर्वर्गे धर्मार्थकाममोक्षलक्षणेऽव. गमोऽवबोधः क्रियते । ननु तत्र धर्मादिशास्त्राण्येव हेतुरस्ति, किं काव्येनेत्याह--लघु मृदु चेति क्रियाविशेषणम् । शर्डी कोमलोपोयं च यथा भवतीत्यर्थः । तथापि घर्मादि सारसंग्रहशास्त्रेभ्वो लघु मृदु च भविष्यतीत्याह--सरसानऽङ्गरादिप्रियाणाम् । न १५ काव्यमाला । धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतीत्याह-नीरसेभ्यः शानेभ्यो हिर्यस्मात्ते सरसा स्रस्यन्ति बिभ्यति ॥ ततः किमित्याह तस्मात्तत्कर्तव्यं यत्नेन महीयसा रसैर्युक्तम् । उद्वेजनमेतेषां शास्त्रवदेवान्यथा हि स्यात् ॥ २ ॥ तस्मादिति । गतार्थम् । नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमिति नास्य सर्वजनीनत्वं स्यात् । नैष दोषः । सरसानां प्रवृयुपाय एषोऽस्माभिरुक्तः, न तु नीरसप्रवृत्तिनिषेधः कृत इति । तेऽपि प्रवर्तन्त एव। अथालंकारमध्य एव रसा अपि किं नोक्ताः । उच्यते—काव्यस्य हि शब्दार्थ शरीरम् । तस्य च वक्रोक्तिवास्तवादयः कटककुण्डलादय इव कृत्रिमा अलंकाराः । रसास्तु सौन्दर्यादय इव सहजा गुणाः इति भिन्नस्तत्प्रकरणारम्भः ।। अथ क एते रसास्तानेवोद्दिशतिः शृङ्गारवीरकरुणा बीभत्सभयानकाख़्ता हास्यः। रौद्रः शान्तः प्रेयानिति मन्तव्याः रसाः सर्वे ॥ ३ ॥ भृङ्गारेति । गतार्थं न वरम् । शृङ्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः । इति शब्द एवंप्रकारार्थः । एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्याः । तत्र रत्यादयः स्थायिनः। निर्वेदादयो व्यभिचारिणः । स्तम्भादयः सा विकाः। तद्यथा—‘शतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः । निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ।। त्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वं विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं प्रबोधोऽमर्षश्वप्यवहित्थस्तथोग्रता । मतिव्य धिस्तथोन्मादस्तथा मरणमेव च ॥ प्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । क्षय त्रिशदिमे भावाः समाख्यातास्तु नामतः ॥' स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः । ’ तत्र शृङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति । निर्वेदस्तम्भादयस्तु सर्वेष्विति ॥ ननु कथं तर्हि निर्वेदादयो रसतां यान्तीत्याह रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचारैः । निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः ॥ ४ ॥ रसनादिति । आचार्येर्भरतादिभिरेषां स्थायिभावानां रसनादास्वादनाद्धेतो रसत्वमु क्तम् । केषामिव । मधुराम्लादीनामिंव । मधुरादयो यास्वाद्यमानाः सन्तो रसतां या. न्तीति । उक्तं च--‘अनेकद्रव्यसंयुक्तैर्यजनैर्बहुभिश्चितम् । आस्वादयन्ति भुज़ाना भक्तं भक्तभुजो यथा ।. भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान्। आस्वादयन्ति मनसा 7 १ तस्मान्नाट्ये रसाः स्मृताः ॥' स्यादेतत् । स्थायिभावानामेव रसनं भविष्यतीत्याह निर्वेदादिष्वपि तद्रसर्न निकाममस्तीति हेतोस्तेऽपि रसा ज्ञेयाः । यस्य तु परिपोषं न गतास्तस्य भावा एव ते । अयमाशयो ग्रन्थकारस्य-यदुत नास्ति सा कापि चित्तवृ- तिर्या परिपोषं गता न रसीभवति । भरतेन सहृदयावर्जकत्वप्राचुर्यात्संज्ञां चाश्रित्यायै नव वा रसा उक्ता इति ॥ अथ शृङ्गारलक्षणम् व्यवहारः पॅनायरन्योन्यं रक्तयो रत्प्रिकृतिः। शृङ्गारः सं वेधा संभोगो विप्रलम्भश्च ॥ १ ॥ संभोगः संगतयोर्वियुक्तयोर्यश्च विप्रलम्भोऽसौ । पुनरप्येष वेधा प्रच्छन्नथ प्रकाशश्च ॥ ६ ॥ व्यवहार इति । संभोग इति । गतार्थं न वरम् । मातृसुतयोः पितृदुहित्रोभ्ठभ- गिन्योः शृङ्गारनिवृत्यर्थं रक्तयोरिति पदम् । रतिः कामानुविद्ध प्रकृतिः कारणं यस्य । अथ शृङ्गारभेदव्याख्या संभोग इत्यादिका । पुनरप्येष इत्यादिना प्रभेदकथनम् ॥ धृङ्गारश्च नायकाश्रय इति तस्य गुणानाह रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुमानी । अग्राम्योज्ज्वलवेषोऽनुल्बणचेष्टः स्थिरप्रकृतिः ॥ ७ ॥ सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदा दक्षः । गम्यामु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥८॥ (युग्मम्) रत्युपचार इति । सुभग इति । सुगमम् । एतैः षोडशाभिर्गुणैर्युतो नायकः त्रीणाम भिगम्यत्वाच्छङ्गराश्रय इति । अथैवंगुणस्यास्य भेदान्सलक्षणानार्थाचतुष्टयेनाह एवं स चतुध स्यादनुकूलो दक्षिणः शठो धृष्टः । तत्र प्रेम्णः स्थैर्यादनुकूलोऽनन्यरमणीकः ॥ ९ ॥ खण्डयति न पूर्वस्यां सद्भावं गौरवं भयं नेम । अभिजातोऽन्यमना अपि नार्यो यो दक्षिणः सोऽयम् ॥ १० ॥ वक्ति प्रियमभ्यधिकं यः कुरुते विप्रियं तथा निभृतम् । आचरति निरपराधवदसरलचेष्टः शठः स इति ॥ ११ ॥ कृतवित्रियोऽप्यशङ्गो यः स्यान्निर्भत्सितोऽपि न विलक्षः । प्रतिपादितेऽपि दोषे वक्ति च मिथ्येत्यसौ धृष्टः ॥ १२ ॥

एवमिति । खण्डयतीति ।वत्तिति। कृतेति । गतार्थम् ।। अथ तस्य नर्मसचिवः त्रीडासहायो भवति, तस्य चाष्टौ गुणाः । तानाह--

भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्मी ।

चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥ १३ ॥ भक्त इति । गतर्थार्या ॥ अथ तस्यैव भेदानाह त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु । नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्देऽत्र ॥ १४ ॥ विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः। निजगुणयुक्तो मुखौ हासकराकारवेषवचाः ॥ ११ ॥ त्रिविध इति । विट इति । गतार्थमार्याद्वयम् ।। अथ नायिकानां स्वरूपं भेदान्प्रभेदांश्च भेदप्रभेदस्वरूपं चाह आत्मान्यसर्वसक्तंस्तिस्रो लज्जान्विता. यथोक्तगुणाः । सचिवगुणान्वितसख्यस्तस्य स्युर्नायिकाश्चेमाः ॥ १६ ॥ शुचिपौराचाररता चरित्रशरणार्जुवक्षमायुंक्ता । आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च ॥ १७ ॥ मुग्धां तत्र नवोढा नवयौवनजनितमन्मथोत्साहा । रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च ॥ १८ ॥ तल्पे परिवृत्यास्ते सकम्पमालिङ्गने ऽङ्गमपहरति । वदनं च चुम्बने सा पृष्टा बहुशोऽस्फुटं वक्ति ॥ १९ ॥ अन्यां निषेवमाणे सा कुप्यति नायके ततस्तस्य । रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च ॥ २० ॥ आरूढयौवनभरा मध्याविभूतमन्मथोत्साहा । उद्भिन्नप्रागल्भ्या किचिड़तसुरतचातुर्या ॥ २१ ॥ व्याप्रियते सायस्ता सुरते विशतीव नायिकाङ्गेषु । सुरतान्ते सानन्दा निमीलिताक्षी विमुह्यति च ॥ २२ ॥ कुप्यति तत्र सदोषे वक्रोक्त्या प्रतिभिनत्ति तं धीरा । परुषवचोभिरधीरा मध्या सास्त्रैरूपालम्भैः ॥ २३ ॥

                             काव्यालंकार:

१२ अध्याय:] १५३


लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा । आऋान्तनायकमना निर्व्यूढविलासविस्तारा ॥ २४ ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे । न च् तत्र विवेक्तुमलं कोऽयं.काहं किमेतदिति ॥ २५ ॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमपह्रुत्यास्ते धीरा हि रहस्युदासीना ॥ २६ ॥ मध्या तु साधुवचनैस्तमीदृशं प्रतिभिनत्ति सोळुण्ठै:। ताडयति मङ्क्ष्वधीरा कोपात्संतज्र्य संतज्र्य ॥ २७.॥ ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च । मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात् ॥ २८ ॥ दाक्षिण्यप्रेमभ्यां व्यवहारो नायकस्य काव्येषु । दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो भेदः ॥ २९ ॥ परकीया तु द्वेधा कन्योढा चेति ते हि जायेते । गुरुमदनार्ते नायकमालोक्याकण्र्य वा सम्यक् ॥ ३० ॥ साक्षांचित्रे स्वप्ने स्याद्दर्शनमेवमिन्द्रजाले वा । देशे काले भङ्गया साधु तदाकर्णनं च स्यात् ॥ ३१ ॥ द्रष्टुं न संमुखीनं कन्या शक्नोति नायकं हृष्टा । वक्तुं न च ब्रुवाणं वक्ति सखी तं सखीं चासौ ॥ ३२ ॥ पश्यत्यवीक्षमाणं सुस्निग्धस्फारलोचना सततम् । दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम् ॥ ३३॥ अनिमित्तं च हसन्ती सादरमभाषते सखीं किमपि ।। रम्यं वा निजमङ्गं सव्यपदेशं प्रकाशयति ॥ ३४ ॥ सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि । चेष्टां करोति विविधामनुल्वणैरङ्गभङ्गैवा ॥ ३५ ॥ अन्योढापि तथैतत्सर्वं कुरुतेऽनुरागमापन्ना । नायकमभियु सा प्रगल्भभावेन पुरतश्च ॥ ३६ ॥ । २० १५४ काव्यमाला।

उद्भतानन्दभरा प्रस्तुतजघनस्थलाद्रवसना च । निःष्पन्दतारनयना भवति तदालोकनादेव ॥ ३७ ॥ कन्या पुनरभियुद्धे न स्वयमेनं गतापि दुरवस्थाम् । सुस्निग्धा तदवस्थां सखी तु तस्मै निवेदयति ॥ ३८ ॥ सर्वाङ्गना तु वेश्या सम्यगसौ लिप्सते धनं कामात् । निर्गुणगुणिनोस्तस्या न द्वेष्यो न प्रियः कश्चित् ॥ ३९ ॥ गम्यं निरूप्य सा स्फुटमनुरक्तेवाभियुज्य रञ्जयति । आछष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥ ४० ॥ आत्मेत्याद्यायपञ्चविंशतिः सुगमा न वरम् । आत्मीया परकीया वेश्या चेति मूलभे- दत्रयम् । आत्मीया च, मग्धा मध्या प्रगल्भा चेति पुनस्त्रेधा । पुनश्च मध्याप्रगल्भयो- धीराधीरा मध्या चेति प्रत्येकं भेदत्रयम् । पुनश्च ज्येष्ठाकनिष्टात्वेन मध्याप्रगल्भयोर्भ दद्वयम् । मुग्धा त्वेकभेदैव । काव्येषु तथा प्रसिद्धेः । अक्षतयोनित्वात्पुनविवाहिता पुनर्भू: । परकीया, कन्या परिणीता चेति द्विभेदा । वेश्या त्वेकरूपैवेति । तल्लक्षणं च स्वयं योजनीयमिति ॥ [ता एवाधीनपतिर्वासकसज्जाभिसारिकोत्का च । अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ ॥ यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्श्वे। विविधक्रीडासक्ता साधीनपतिर्भवेत्तत्र ॥ निश्चितदयितागमना साज्जितनिजगेहदेहशयनीया । ज्ञेया वासकसज्जा प्रियप्रतीक्षितद्वारा ॥ अभिसारिकेति सेयं लज्जाभयलाघवाननालोच्य । ‘अभिसंरति प्राणेशं मदनेन मदेन चाकृष्टा । नोपगतः प्राणेशो गुरुणा कार्येण विघ्नितागमनः। यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का । अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति । यस्या रुषेव दयितो गच्छत्यभिसंधिता सेयम् । यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि। नायात्युपागतायां तस्यामिति विप्रलब्धेयम् । सेयं प्रोषितनाथा यस्या दयितः प्रयाति परदेशम् दत्त्वावधिमागमने कालं कार्यावसानं वा । कार्यान्तरकृतविनो नागच्छत्येव वासकस्थायाः । तस्मिीवितनाथो यस्याः सा खण्डिता ज्ञेया ॥ पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाधमा भेदात् । इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च ॥ अपराधे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम् । स्निह्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया ॥ आलोच्य दोषमल्पं कुप्यत्यधिकं प्रसीदति चिरेण। स्निग्धापि कारणेन च महीयसा मध्यमा सेयम् ॥ स्निह्यति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव । वल्पांदप्यपकाराद्विरज्यते साधमा प्रोक्ता । संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः । भिन्नरहस्या व्यङ्गाः प्रव्रजिताश्चैत्यगम्याः स्युः । एताश्चतुर्दशार्या मूले प्रक्षिप्तः।] अथ सर्वासामपि संविधानकवशाद्वेदान्तरमाह वेधाभिसारिकाखण्डितात्वयोगाद्भवन्ति तास्तासु । स्वीया स्वाधीनपतिः प्रोषितपतिका पुनर्वेधा ॥ ४१ ॥ [द्धेति]। ताः सर्वा अभिसारिकाः खण्डिताश्च भवन्ति । अथात्मोयभेदान्तः रमाह-तासु स्वीया, स्वाधीनपतित्वप्रोषितपतिकात्वभेदतो द्वेधा अभिसारिकाया लक्षणमभिसरणक्रमं चाभिधातुमाह- अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा । अभिसरति प्राणेशं कृतसंकेता यथास्थानम् ॥ ४२ ॥ काध्यादिरणत्कारं व्यक्तं लोके प्रयाति सर्वस्त्री । सृष्टितमोज्योत्स्नादिच्छन्नं स्वीया परस्त्री च ॥ ४३ ॥ इत्यार्याद्वयं सुगमम् ।। खपिडतालक्षणमाह यस्याः प्रेम निरन्तरमन्यासङ्केन खण्डयेत्कान्तः । सा खण्डितेति तस्याः कथाशरीराणि भूयांसि ॥ १४ ॥ सुगमम् न वरम् । तस्याः कथाशरीराणि भूयांसि । तेन विप्रलब्धाकलहान्तरिते अ- त्रान्तभृते । तल्लक्षणं चेदम् । यथा—‘यस्या दूतीं प्रियः प्रेक्ष्य दत्त्वा संकेतमेव वा । । नागतः कारणेनेह विप्रलब्धा तु स्मृता । ईष्यकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंतप्ता कलहान्तरिता मता ॥’ एवंविधानि संविधानकवशाद्भयांसि । कथाशरीराणि तस्या भवन्ति । ततश्च यदुक्तं भरतेन यथा—तत्र वासकसज्जा च विरहोत्कण्ठितापिं च । स्वाधीनभर्तृका चापि कलहान्तरिता तथा । । खण्डिता विप्र लब्धा च तथा प्रोषितभर्तृका । तथाभिसारिकां चैव इत्यर्थः नायिकाः स्मृताः ।। तद. चापि संगृहीतम् ।। स्वाधीनपतिप्रोषितपतिक्रयोर्लक्षणमाह यस्याः पतिरायत्तः क्रीडासु तया समम् रतौ मुदितः। सा स्यात् रतिमण्डनलालसासक्तं ॥ ४१ ॥ सा स्यात् प्रोषितपतिका यस्या देशान्तरं पतियति । नियतानियतावधिको यास्यति यात्येत्युपैष्यति च ॥४ ६ ॥

सुगमम्|| अध्याययमुपसंहरन्नन्यथाकरणनिषेधमाहु इति कथितमशेषं लक्षणं नायकाना- मनुगतसचिवानां हीनमध्योत्तमानाम् । अतिरसिकतयेदं नान्यथा जातु कुर्या- कविरविहतचेताः साधुकाव्यं विधित्सन् ॥ ४७ ॥ प्रकटार्थमेव ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचित टिप्पणसमेतो द्वादशऽध्यायः समाप्तः । त्रयोदशोऽध्यायः ।। संभोगः संगतयोरिति वचनात्संपर्क एव नायकयोः शृङ्गारो न वालोकनादीत्याश ह्याह अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिदमुदौ । आलोकनवचनादि स सर्वः संभोगशृङ्गारः ॥ १ ॥ अन्योन्यस्येति । नायकौ दंपती सचित्तौ तुल्यमानसौ यदालोकनवचनोद्यानविहार पुष्पोच्चयजलक्रीडामधुपानंताम्बूलसुरतादिकं परस्परसंबन्ध्यनुभवतः स सर्वः, न तु

  • ) निधुवनमात्रं संभोगशृङ्गार इति । प्रवासविप्रलम्भस्य संभोगशृङ्गारत्वनिषेधार्थमाह--इ-

द्वमुदाविति । प्रमुदितावित्यर्थः । अथास्य संभोगशृङ्गारस्यानुभवमाह- तत्र भवन्ति स्त्रीणां दाक्षिण्यनेहसौकुमार्याणाम् । अविरोधिन्यश्श्रेष्टा देशे काले च सर्वासाम् ॥ २ ॥ तत्रेति । सुगमं न वरम् । दाक्षिण्यमनुवृत्तिः । स्नेहः प्रेम । सौकुमार्यं मार्दवम् । देशो वनोद्यानादिः। कालो वसन्तंसुरतादिः ।। दयितचेष्टानुकारो नाम लीला स्रोणां भवतीति दर्शयितुमाह दयितस्य सखीमध्ये चेष्टां मधुरैर्वचोभिरुचितैस्ताः । ललितैरङ्गविकारैः क्रीडन्त्यो वानुकुर्वन्ति ॥ ३ ॥ दयितस्येति । सुगमम् ।। तत्रापि तदनुकार्यं यदनुकर्तुं शक्यते, न तुल्वणमपि . । तदाह अनुकाये न तु नाया यत्प्रेरणकर्म तत्परोक्षे सा । अनुकुर्वती विजह्यान्माधुर्यं सौकुमार्यं च ॥ ४ ॥ अनुकार्यमिति । सुगमं न वरम् । तुरवधारणे । नैवेत्यर्थः चेष्टान्तराण्याह अपहारे वसनानां कुचकलशादिग्रहे रतान्ते च । अन्तर्निहितानन्दाः पुरुषेषु रुषेव वर्तन्ते ॥ ९ ॥ अपहार इति । सुगमम् ॥ समकालं निन्दन्ति त्रस्यन्ति हसन्स्यहेतु लज्जन्ति । अस्यन्त्यालिङ्गन्ति च दयितान्भूतैरिवाविष्टाः ॥ ६. ॥ समकालमिति । सुगमम् ॥ पूर्वमुक्तम् ’ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्'११९) इति,तत्कचित्स ध्वेवेति दर्शयितुमाह समये त्वरावतीनामपदेषु विभूषणादिविन्यासः । भवति गुणाय विभाविततात्पर्यस्मेरितालिरपि ॥ ७ ॥ समय इति । सुगमम् । अननुकूलाचरणं सर्वत्र दोषत्वेन प्रसिद्धम्, तस्य विशेषगुणत्वमाह कुर्वन्ति प्रतिकूलं रहसि च यद्यास्त्रियं प्रति प्रमदाः ।। तत्तद्रणाय तासां भवति मनोभूप्रसादेन ॥ ८ ॥ कुर्वन्तीति । सुगमम् । नवोढानां स्वरूपमाह दृष्ट्वा प्रियमायान्तं तन्मनसस्तेन संवदन्त्यो वा । मन्मथजनितस्तम्भाः प्रतिहतचेष्टाश्च जायन्ते ॥ ९ ॥ किमपि प्रियेण पृष्टास्तस्याथ ददत्यसंस्तुतस्येव । साध्वससादितकण्ठ्यः स्खलितपदैरुत्तरं वाक्यैः ॥ १० ॥ यत्किमपि रहस्यतमं कथं कथयेत्प्रियः सखीमध्ये । शण्वन्ति स्फारदृशस्तदुदितघंनकण्टकवेदाः ॥ ११ ॥ 1 मदनव्याकुलमनसः सकल तस्याथमनवगत्यव । हुंकारं तदपि मुहुः कुर्वन्त्यवधारयन्त्य इव ॥ १२ ॥ दृष्णेति । किमिति । यदिति । मदनेति । सुगमम् । नवपरिणीता वध्वो यत्नादपनीय साध्वसं साम्ना । नीता अपि विस्रम्भं रहः सुनिर्वन्धिभी रमणैः ॥ १३ ॥ प्रेर्य प्रेर्य सखीभिनीयन्ते वासवेश्म दयितस्य। तत्संगमाभिलाषे भूयासि लज्जाहतप्रसरे ॥ १४ ॥ (युग्मम्) [नवेति । प्रयति । सुगमम् ॥] . ननु किमिति सखीभिः प्रार्थनया नीयन्ते नायकः कथं हठादेव न प्रवर्तयतीत्याह सुकुमाराः पुरुषाणामाराध्या योषितः सदा तल्पे । तदनिच्छया प्रवृत्तः शृङ्गार.नाशयेन्मूखीः ॥ १५ ॥ सुकुमारा इति । तस्मात्कि कर्तव्यमित्याह वाग्मी सामप्रवणश्चाटुभिराराधयेन्नारीम् । तत्कामिनां महीयो यस्माच्छृङ्गारसर्वस्वम् ॥ १६ ॥ वाग्मी ति । सुगमम् ।। अध्यायमुपसंहरन्कवेरुपदेशमाह सुकविभिरभियुक्तैः सम्यगालोच्य तत्वं त्रिजगति जनताया यत्स्वरूपं निबद्धम् । तदिदमिति समस्तं वीक्ष्य काव्येषु कुर्या . त्कविरविरलकीर्तिप्राप्तये तद्वदेव ॥ १७ ॥ सुकविभिरिति । सुगमम् । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत त्रयोदशोऽध्यायः समाप्तः । । चतुर्दशोऽध्यायः । अथ संभोगं व्याख्याय विप्रलम्भशृङ्गारं व्याचिख्यासुराह अथ विप्रलम्भनामा शृङ्गारोऽयं चतुर्विधो भवति । प्रथमानुरागमानप्रवासकरुणात्मकत्वेन ॥ १ ॥ अथेति । अथशब्द आनन्तर्ये । संभोगानन्तरम् । विप्रलम्भोऽयं ‘धृङ्गारश्चतुर्विधो भवति । कथं चतुर्विध इत्याह--प्रथमानुरागादय आत्मा स्वरूपं यस्य तद्भावस्तत्त्वं तेन हेतुना । प्रकारनिर्देशादेव चातुर्विध्ये लब्धे चतुर्विधग्रह ऋणं चतुर्विधस्याप्यस्य ध्ङ्गरवनि- यमार्थम् । चतुर्विधोऽपि धृङ्गार एवायम् । केचिद्धि करुणरस एव विप्रलम्भभेदं करुण मन्तर्भावयन्ति । तदसत् । वैलक्षण्यात् । शुद्धे हि करुणे ङ्गारस्पर्श एव न विद्यते । करुणविप्रलम्भस्तु शृङ्गार एव । यथा कालिदासस्य-प्रतिपद्य मनोहरं वपुः पुनरप्या दिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ।’ अथैषामैव यथाक्रमं लक्षणमाह आलोकनादिमात्रप्ररूढगुरुरागयोरसंप्राप्तौ । नायकयोर्या चेष्टा स प्रथमो विप्रलम्भ इति ॥ २ ॥ आलोकनेति । सुगमम् ।। ता एव काश्चिच्चेष्टा आह हिमसलिलचन्द्रचन्दनमृणालकदलीदलादि तत्रैतौ । डैर्वारस्मरतापौ सेवेते निन्दतः क्षिपतः ॥ ३ ॥ हिमेति । सुगमम् ॥ अथास्य सूचकानवस्थाभेदानाह- आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम् । तदनु च गुणसंकीर्तनमुद्वेगोऽथ प्रलापश्च ॥ ४ ॥ उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम् । इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः ॥ १ ॥ (युग्मम्) आदाविति । उन्माद इति । सुगमम् । एताश्च दशाः कादम्बरीकथायां प्रकटाः। १४ अध्यायः काव्यालंकारः । १६ १ सर्वत इति । यत्र शत्रे भणितं परदारा न गन्तव्यास्तत्रैवोक्तं सर्वत एवात्मानं गो पायेदित्यस्माद्वचनानायकोऽप्यात्मरक्षार्थमत्र परदारेषु प्रवर्तत इति । प्रथमानुराग उक्तः । अथ मानमाह मानः स नायके यं विकारमायाति नायिंका सेष्य। उद्दिश्य नायिकान्तरसंबन्धसमुद्भवं दोषम् ॥ ११ ॥ मान इति सुगमम् ।। दोषस्यैव सारेतरविभागानाह गमन ज्यायान्दोषः प्रतियोषिति मध्यमस्तथालापः । आलोकनं कनीयान्मध्यो ज्यायान्वयं दृष्टः ॥ १६ ॥ गमनमिति । सुगमम् । दोषस्यैव लिङ्गान्याह - वसनादि नायकस्थं तदीयमाझीक्षतं च तस्याङ्गम् । दोषस्य तथा गमकं गोत्रस्खलनं सखीवचनम् ॥ १७ ॥ वसनादीति । सुगमम् ।। अथासौ दोषो ज्ञातस्तस्याः किं कुरुत इत्याह देशं कालं पात्रं प्रसङ्गमवगमकमेत्य सविशिष्टम् । जनयति कोपमसाध्यं सुखसाध्यं दुःखसाध्यं वा ॥ १८ ॥ देशमिति । सुगमं न वरम् । यदि ज्यायांसो देशकालपात्रप्रसङ्गा भवन्त्यसाध्यस्तदा कोपः स्यात् । अथ मध्यास्तदा कृच्साध्यः । अथ कनीयांसस्तदा सुखसाध्य इति । अथ क एते देशादयो ज्यायांस इत्याह-- ज्वलदुज्ज्वलप्रदीपं कुसुमोत्करधूपसुरभि वासगृहम् । सौधतलं च सचन्द्रिकमुद्यानं सुरभिकुसुमभरम् ॥ १९ ॥ इति देशा ज्यायांसो मधुरजनी स्मरमहोदयः कालः । पात्र तु नायकौ तौ ज्याया मध्याधमावुक्तौ ॥ २० ॥ ( युग्मम्) ज्वलदिति । इतीति । सुगमं न वरम् । ताविति पूर्वोक्तनायकौ । तत्रानुकूलदक्षिणा- दिश्चतुर्धा नायकः । आत्मान्यसर्वसक्ताश्च नायिकाः । तत्रानुकूलेन दक्षिणेन च नायकेन ज्यायस्या नायिकाया दोषः कृतोऽसाध्यः । शठेन धृष्टेन ज्यायस्याः । । च कृच्छूसाध्यः शठेन च ज्यायस्याः सुखसाध्य इत्यादि चिन्त्यम् । प्रसङ्ग ज्यायांसमाह सकलसखीपरिवृतता रत्यभिमुखता च तत्प्रशंसा च । जायेत नायिकायां यत्र ज्यायान्प्रसङ्गोऽसौ ॥ २१ ॥ २१ १६२ काव्यमाला । सकलेति । सुगमम् । मध्याधमौ तु प्रसङ्गौ स्वयमुनेयौ । तत्र प्रत्यक्षदोषदर्शने परिहारो नास्ति लिङ्गगम्ये त्वस्तीत्याह परिहारो वसनादावन्यस्मादागमोऽन्यदिदमिति वा । परिहर्तुं कृतमस्मिन्न लक्ष्यते नायिकां रमयेत् ॥ २२ ॥ तदनु त्वत्कृतमिदमिति परिहारः पूर्वमेव वा सुरतम् । शब्दान्तरनिष्पत्तिगोत्रस्खलने तु केलिर्वा ॥ २३ ॥ अभियोज्यायां मयि वा कुपितेयमनेन हेतुना तेन । वक्ति सखी ते मिथ्या किलेति तद्वचसि परिहारः ॥ २४ ॥ परेिदार इति । तदन्विति । अभियोज्यायामिति । सुगमम् ।। अथ यतः कोपान्नायकाय कुरुते (!) तदाह ज्यायोभिः सह दोषो ज्यायाञ्जनयत्यसाध्यमतिकोपम् । तस्मान्म्रियते सद्यो मनस्विनी त्यजति वा पुरुषम् ॥ २१ ॥ ज्यायोभिरिति । सुगमम् । अथास्याः कोपस्य साध्यासाध्यविभागः कथं भूय इत्याह दोषस्य सहायानामालोच्य बलाबलं समेतानाम् । बुध्येत कोपमस्याः सुखसाध्यं कृच्छ्साध्यं वा ॥ २६ ॥ दाषस्यते । सुगमम् । अथ जाते कोपे उपायाः प्रयोक्तव्याः , क वा के प्रयोक्तव्याः, कथं वा प्रयोक्तव्या | साम प्रदानभेदौ प्रणतिरुपेक्षा प्रसङ्गविभृशः। अत्रैते षडुपाया दण्डस्त्विह हन्ति शृङ्गारम् ॥ २७ ॥ दासोऽस्मि पालनीयस्तवैव धीरा वहुक्षमा त्वं च । अहमेव दुर्जनोऽस्मिन्नित्यादि स्तुतिवचः साम ॥ २८ ॥ कालेऽलंकारादीन्दद्यादुद्दिश्य कारणं त्वन्यत् । बन्धुमहादिकमिति यत्तद्दानं साधु लुब्धासु ॥ २९ ॥ तस्या गृहीतवाक्यं परिजनमाराध्य दानसमानैः । तेन सदोषः कोपे तां वेधयतीत्ययं भेदः ॥ ३० ॥ दैन्येन पादपतनं प्रणतिरुपेक्षावधीरणं तस्याः । सहसात्युत्सवयांग भृशः कोपप्रसङ्गस्य ॥ ॥ ३१ १४ अध्यायः] काव्यालंकारः । १६३ मृदुरत्र यथा पूर्वं सर्वेषु यथोत्तरं तथा बलवत् । साध्येत यो न मृदुना बलवांस्तत्र प्रयोक्क्तव्य: ॥ ३२ ॥ सुगमम् । अथ प्रवासमाह- यास्यति याति गतो यत्परदेशं नायकः प्रवासोऽसौ । एष्यत्येत्यायातो यथर्त्वस्थो अन्यथा च गृहान् ॥ ३३ ॥ यास्यतीति । सुगमं न वरम् । यथर्त्ववस्थ इति ऋत्वनतिक्त्रमेणावस्ठ दशा प्रत्यावृ- क्तिव्यवस्था वा यस्य स तथाभूतः । अन्यथा चेति चतुविवक्षामन्तरेणेत्यर्थः । अथ करुणमाह- करुणः स विप्रलम्भो यत्रान्यतरो म्रियेत नायकयोः । यदि वा मृतकल्पः स्यात्तत्रान्यस्तद्गतं प्रलपेत् ।। ३४ ॥ करुण इति । सुगमं न वरम् । नायको म्रियते नायिका वा, तथा नायको मृतकल्पो नायिका वा भवतीति चत्वारः प्रकाराः ॥ अथ यस्तत्रैको जीवति तस्य सदृशचेष्टो जनो भवतीत्याह- सर्वेष्वेषु जनः स्यत्स्रस्तवयवो विचेतनो ग्लानः । अच्छिन्ननयनसलिलः सततं दीर्घोर्ष्णनिःश्वासः ॥ ३६ ॥ सर्वेष्विति । सुगमं न वरम् । सर्वेष्विति चतुर्ष्वपि करुणप्रकारेष्विति रसोत्पत्तिश्च विभागभावानुभावसंयोगाद्भवति । तत्र शृङ्गारे विभागः संभोगविप्रलम्भादिकः । भावस्तु स्थायी रतिः । इतरस्तु निर्वेदादिः । अनुभावस्तु ‘तत्र भवन्ति स्त्रीणाम्’ (१३२) इत्या- दिनोक्तः । एवं वीरादिष्वपि योज्यम् ।। अन्योन्यानुरक्तपुंनार्यो: शृङ्गारो अन्यथात्वे तु शृङ्गाराभास इत्याह- शृङ्गाराभासः स तु यत्र विरक्तेऽपि जायते रक्तः । एकस्मिन्नपरोऽसौ नाभाष्येषु प्रयोक्तव्यः ॥ ३६ ॥ शृङ्गाराभास इति । सुगमं न वरम् । आभाष्येषूत्तमेष्वसौ न प्रयोक्तव्यः । अथात्र रीतीनामनुप्रासवृत्तोनां चावसरे विषयविभागमाह- इह वैदर्भी रीतिः पाञ्चाली वा विचार्य रचनीया । मधुराललिते कविना कार्ये वृत्ती तु शृङ्गारे ॥ ३७ ॥ इहेति । सुगमम् ।। अथाध्यायमुपसंहरन्सर्वरसेभ्यः श्रुङ्गारस्य प्राधान्यं प्रचिकटयिषुराह- अनुसरति रसानां रस्यतामस्य नान्यः सकलमिदमनेन व्याप्तमाबालवृद्धम् । १६ ४ काव्यमाला । तदिति विरचनीयः सम्यगेष प्रयत्ना- द्भवति विरसमेवानेन हीनं हि काव्यम् ॥ ३८ ॥ अनुसरतीति । सुगमम् ।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत श्चतुर्दशोऽध्यायः समाप्तः । ass = पञ्चदशोऽध्यायः । छङ्गारं व्याख्यायाधुना वीरादीनां विभागभावानुभावलक्षणं कारणत्रयं तथा नायका नायकगुणांश्च प्रत्येकं क्रमेणाह- उत्साहात्मा वीरः स त्रेधा युद्धधर्मदानेषु । विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः ॥ १ ॥ नयावनयबलपराक्रमगाम्भायादायशॉयशाटायुः । युक्तोऽनुरक्तलोको निघृढभरो महारम्भः ॥ २ ॥ उत्साहात्मेति । नयेति । गतार्थं न वरम् । उत्साहः स्थायी भावः । धर्मदानयुद्धलक्षणं च विषयत्रयं विभागः । नायकगुणा एवानुभावः । तेजो रणे च सामर्थे बलम् । रिपूणां बलादाक्रमणं पराक्रमः । गाम्भीर्यमलङ्घमध्यता । दानमभ्युपपत्तिश्च तथा च प्रियभा घणम् । स्वजनेऽथ परे वापि तदौदार्यं प्रचक्षते । ।’ समरैकत्वं शौर्यम् । सत्यपि त्यागका रणे योग्यकार्यस्यात्यागः शौटीर्यम्। धैर्यमित्यर्थः । अथ करुणः करुणः शोकप्रकृतिः शोकश्च भवेद्विपत्तिः प्राप्तेः। इष्टस्यानिष्टस्य च विधिविहतो नायकस्तत्र ॥ ३ ॥ अच्छिन्ननयनसलिलप्रलापवैवण्र्यमोहनिर्वेदाः । क्षितिचेष्टनपरिदेवनविधिनिन्दाश्चेति करुणे स्युः ॥ ४ ॥ करुण इति । अच्छिन्नेति । सुगमं न वरम् । शोकः स्थायिभावः । इष्टानिष्टविपत्ति प्राप्ती विभागः । अच्छिन्ननयनाडुप्रद्युतिरेंनुभावः ।। अथ बीभत्सः भवति सा तु दर्शनाच्छूवणात् । जगप्साप्रांतबोभत्सः संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम् ॥ १ ॥ हृङखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः । उद्वेगः सन्त्यस्मिन्गाम्भीर्यान्नोत्तमानां तु ॥ ६ ॥

  • १६ अध्यायः]

काव्यालंकारः । एत इति । एते रसाः सम्यग्विभज्य चतुरेण कविना चारु यथा भवति तथा रचिताः सन्तो रसिकान्पुंसो रमयन्ति यस्मात् । तथेमाननधिगम्याविज्ञाय सर्वथा रम्यं काव्यं विधातुं कविर्नालं न समर्थः। तत्तस्मादथैतेष्वाद्रियेतादरं कुर्यात् । इतिश्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चदशोऽध्यायः समाप्तः । षोडशोऽध्यायः । ‘ननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे’ (१२।१) इत्युक्तम् , तत्र कञ्चतुर्वर्गः कथं च तं रसैः सह निबनयादित्याह-- जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम् । सम्यक्तानभिदध्याद्रससंमिश्रान्प्रबन्धेषु ॥ १ ॥ जगतीति। सुगमम् । प्रबन्धेष्वित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो वेत्येतन्मुखेन महाकाव्यादिलक्षणं वक्तुमाह सन्ति द्विधा प्रबन्धाः काव्यकथाख्यायिकादयः काव्ये । उत्पाद्यानुत्पाद्या मंहङघुत्वेन भूयोऽपि ॥ २ ॥ सन्तीति । द्विधा प्रबन्धाः सन्ति । प्रबध्यते नायकचरितमेतेष्विति कृत्वा । के च त । काव्यकयाख्यायिकादय इति । आदिग्रहणं कुलकनाटकाद्य थे । क ते प्रबन्धाः। काव्ये कविकर्मणि । कथम् । द्विधा। उत्पाद्यानुत्पाद्यभेदात्। तथा महलघुत्वेन भूयोऽपि पुनरपि । उत्पाद्य महान्तो लघवश्वानुत्पाद्य महान्तो लघवश्चेत्यर्थः ।। अथोत्पाद्यलक्षणमाह तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम् । कल्पितयुक्तोत्पत्ति नायकमपि कुत्रचित्कुर्यात् ॥ ३ ॥ तत्रेति । तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकलं कवि रुपाद येत् । नायकं प्रसिद्धे गृहीत्वा तव्यवहारः सर्व एवापूर्वो यत्र निबध्यत इत्यर्थः । यथा माघकाव्ये । प्रकारान्तरमाह-कल्पिता युक्ता घटमानत्पत्तयेस्य तमित्थंभूतं नायकमपि कुत्रचिकुर्यात्, आस्तामिति वृत्तम् । अत्र च तिलकमञ्जरी बाणकथा वा निदर्शनम् ।। अथानुत्पाद्यलक्षणमाह पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेशं वा । परिपूरयेत्स्ववाचा यत्र कविस्ते त्वनुत्पाद्याः ॥ ४ ॥ १: तिलकमञ्जरीकथा धनपालकविप्रणीता, बाणकथा तु कादम्बरी सुप्रसिद्धेव.

१६ अध्यायः]

काव्यालंकारः । १६९ अथ नायकप्रयाणे नागरिकाक्षोभजनपदाद्रिनदीः। अटवीकाननसरसीमरुजलधिद्वीपभुवनानि ॥ १३ ॥ स्कन्धावारनिवेशं क्रीडां यूनां यथायथं तेषु । रव्यस्तमयं संध्यां संतमसमथोदयं शशिनः ॥ १४ ॥ रजनी च तत्र यूनां समाजसंगतपानशृङ्गारान् । इति वर्णयेत्प्रसङ्गात्कथां च भूयो निबध्नीयात् ॥ ११ ॥ प्रतिनायकमपि तद्देत्तदभिमुखममृष्यमाणमायान्तम् । अभिदध्यात्कार्यवशान्नगरीरोधस्थितं वापि ॥ १६ ॥ योद्धव्यं प्रातरिति प्रबंन्धमधुपीति निशि कलत्रेभ्यः । स्ववधं विशङ्कमानान्संदेशान्दापयेत्सुभटान् ॥ १७ ॥ संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुभयोः । कृच्छेण साधु कुर्यादभ्युदयं नायकस्यान्ते ॥ १८ ॥ गंतार्थं न वरम् । कुल्यादिष्विति कुल्यो गोत्रजः । आदिशब्दाक्रुत्रिमाद्विः। तथा संमन्त्र्य निश्चित्य चेत्यत्रान्तर्भूतः कारितांथ द्रष्टव्यः । अन्यथा भिन्नकर्तृकत्वात्क्त्वा न स्यात् । नायुकमुखेन कविरेव मन्त्रयते निश्चिनोति चेति केचित् । तथा नद्यः सरितः । अटवी निर्जन देशः । कानतमुद्यानवनम्। सरस्यो महान्ति सरांसि । महॅनर्जलो देशः। द्वीपं जलमध्यस्थभूप्रदेशः । भुवनानि लोकान्तराणि । तंथा यूनां दंपतीनां क्रीडा । सा च वनेषु क्रीडा, नदीषु जलकेलिः, अदव्यां विहार इत्यादिका । तथा यूनां समाजः सं- गमः । संगीतं गेयम् । पानकं सरकम् । शृङ्गारः सुरतादिः। तथा कलत्रेभ्यः सुभट न्संदेशान्प्रदापयेत् । कथं दापयेत्। प्रबन्धेन मधुपीतिर्मधुपानं यत्र कंर्मणि । मधुपान्मपि कुत इत्याह--योद्धव्यं प्रातरिति । तथा नायकस्येति नायकस्यैव विजयं कुर्यान्न विपक्ष स्येति सूचनार्थम् ॥ अथ किमयं प्रबन्धोऽनवच्छेद एव कर्तव्यो नेत्याह सर्गाभिधानि चास्मिन्नर्वान्तरप्रकरणानिं कुर्वीत । संधीनपि सुछिष्टांस्तेषामन्योन्यसंबन्धात् ॥ १९ ॥ सर्गेति । सुगमं न वरम् । सर्गाभिधानि सर्गनामकानि। यतः ‘सर्गबन्धो महाकाव्यम्’ इत्युक्तम् । तथा संधीन्मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्यन्भरतोक्तान्सुश्लिष्टान्सुरचना- कुर्वीत । कथं तथा ते स्युरित्याह--अन्योन्यसंबन्धादिति. ॥ २२ १६ अध्यायः] काव्यालंकारः। १७१ 5 आख्यायिकाया एव लक्षणंशेषमाह अथ तेन कथैव यथा रचनीयाख्यायिकाषि गणेन । निजवंशं स्वं चास्यामभिदध्यान्न त्वगञ्चन ॥ २६ ॥ अथेति । एवोऽभिन्नक्रमे । ततश्चायमर्थः-अथ तेन कविना यथैव कथाख्यायिकापि तथैव गद्दीन रचनीया । तुरंवधारणे । ततो निजवंशमात्मानं च गवेनैवास्यामभिदध्यात् । यथा हर्षचरिते । अपि च- कुर्यादत्रोच्छासान्सर्गवदेषांमुखेष्वनावूनाम् (?) । हे हे चारै छिष्टे सामान्यार्थं तदथोय ॥ २७ ॥ कुर्यादिति । सुगमं न वरम् । तदर्थाय प्रस्तुतार्थसूचनाय ॥ संशयशंसावसरे भवतो भूतस्य वा परोक्षस्य । अर्थस्य भाविनस्तु प्रत्यक्षस्यापि निश्चितते ॥ २ ॥ संशयेितुः प्रत्यक्ष स्वावसरेणैव पाठयेत्कंचित् । अन्योक्तिसमासोक्तिश्लेषाणामेकमुभयं वा ॥ २९ ॥ तत्र च्छन्दः कुर्यादार्यापरवक्त्रपुष्पिताग्राणाम्। अन्यतमं वस्तुवशादथवान्यन्मालिनीप्रायम् ॥ ३० ॥ संशयेति । संशयितुरिति । तत्रेति । वर्तमानस्यातीतस्य च परोक्षस्य भाविनस्तु प्रत्यक्षस्यापि संदेहकथनावसरे सति निश्चयाय कंचित्प्राणिनमवसरेणैवान्योक्तिसमास क्तिश्लेषणांमध्यादैकमुभयं वालंकारं पाठयेत् । तत्र चायदिच्छन्दः कुर्यात् । एवं काव्यादित्रयस्य लक्षणानाख्याय तच्छेषमाह साभिप्रायं किंचिद्विरुद्धमिव वस्तुसत्प्रसङ्गन । अन्तः कंयाश्च कुर्यात्रिष्वष्येषु प्रबन्धेषु ॥ ३१ ॥ साभिप्रायमिति । सुगमं न वरम् । विरुद्धमिव न तु विरुद्धम् । त्रिष्वपीति काव्य कथाख्यायिकासु ॥ कुर्यादभ्युदयान्तं राज्यभृशादि नायकस्यापि । अभिदध्यादेषु तंथा मोघं च मुनिम्नसद्धेन ॥ ३२ ॥ सुगमम् ॥ १६: अध्यायः काव्यालंकारः । १७ य इति । सुगमं न वरम् । सुरादिमुख्यैः सुरादिप्रघार्नैः । आदिशब्दात्सिद्ध विद्याधर किंनरगन्धर्वादिसंग्रहः । ननु च सस्वचित्तादिहीनत्वन्मनुष्याणां कथं सुरादिमि: सह सङ्गेअपीत्याह -- शक्तिश्च न जात्वेषामसुरादिवधेऽधिका सुरादिभ्यः। आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति ।। ३९ ॥ शक्तिरिति । सुगमं न वरम् । चशब्दो हेतौ । भूयोऽप्याह – दारिद्यव्याधिजराशीतोष्णाद्युद्भवानि दुःखानि । वीभत्सं च विदध्दयान्यत्र न भारताद्वत्ष्रात ॥ ४० ॥ दारिश्चेति । सुगमं न वरम् । भारतं भरतक्षेत्रम् । अन्यत्र त्विलावृतादौ कुतो न विदध्यादित्याह वर्षेष्वन्येषु यतो-मणिकनकमयी मही हितं सुलभम् । विगताधिव्याधिजराद्वन्द्व लक्षायुषो लोकाः ॥ ४१ ॥ वर्षेष्विति । सुगमं न वरम् । द्वन्द्वानि शोतोंडणादीनि । अथ शास्त्रपरिसमाप्तिमङ्गलार्थ्र देवताः संकीर्तयन्नाह- जयति जनमनिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविवो मुरारिः । जयति च गजवक्त्त्र: सोऽत्र यस्य प्रसादा दुपाशमति समस्तो ॥ ४२ ॥ जयतीति । सुगमम् । एवं रुद्रटकाव्यालंकृतिटिप्पणकविरंचनात्पुण्यम् । यदवापि मया तस्मान्मनः परोपकृतिरति भूयान् ।। थारपंद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव- सूरिभुरिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः । तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः ०० ' पुंसो मुग्धंधियोऽधिकृत्य रचितं सष्टिप्पणं लघ्वदः ।। अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः । संशोधनीयमखिलं रचिताञ्जलिरेष याचेऽहम् ॥ १७४ काव्यमाला । सहस्रत्रयमन्यूनं प्रन्थोऽयं पिण्डितोऽखिलः । द्वात्रिंशदक्षरश्लोकप्रमाणेन सुनिश्चितम् । पञ्चविंशतिसंयुक्तैरेकादशसमाशतैः (११२५) । विक्रमात्समतिक्रान्तैः प्रावृषिदं समर्थितम् । इति श्रीरुद्रट्कृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षोडशोऽध्यायः समाप्तः । समाप्तोऽयं ग्रन्थः । - -- - ---

  • नमस्कार असल्यास कळवावका कारण


----

- -

JE
day

- - {•} है - c¢e g|= |J + र + $* $ • ® ¢ # { । b Z . 7 ४ ।

19 = *.|$ # * * + * F \ # | = |R छ| E | b: E F | CSS-SESS ६ शक्ति बन्धः श्लोकः १२) /डॅन दि | पें रय। म। ने ला ७ हल ब-धः (श्लोकः १३


मा तंग थिवा बाि र स्य | च्य,

= के === ९थपदपाठः श्लोकः१९६०तुरगपपाठःश्लोकः १५) क श | स |न | | भ| ट |य से ना लीली ली ना नाली इ ती क्षिता त रे |ञ्चक्रे त | १ | ख | व अ | र घ । ब लीना नाना ना ली|लीr|ली|

म |मा |य

म हि पंपा तु वो गैरी ||ना|ची|ना लीले |ना|ची|ना

सा ।।

की |ली | सीना ना ना ना ली ११ गजपद पाठः श्लोकः१६ १६ अर्धभ्रमःश्लोकः१e ना ना धीना वा धीरा यारि चीरा ली। |- सा |नः |पा ना ना शं ना के शं ते ना शं को ते शेते ते जः या व्या या |म | | ध्य १३मुरजबन्धः श्लोकः १९ .. १४ सर्वतोभद्रम्श्लोकः २० ) --४ र | सा | सा र | र | सा [सा | र सा | य | ता | क्ष | | ता |य |सा सा । ता | वा | त | त | चा | ता | सा र | | त | स्व स्व | त क्ष | र र | क्ष | त | स्व | स्वः | त क्ष | र सा |ता | वा | त | त | या | ता | सा सा | य | ताः | स | स | ता | य | सा र ।

सा । सा र | र | सा | सा र
  1. प्राकृतच्छाया—'शरशबलं सखि शूरोऽसङ्ग्रामे मानबन्धुरस्वभावम् । मित्रमसीश्वरदवरं सशरणमुद्धरति मन्दबलम् ॥ '
  2. मागधीछाया—‘कुररालिरावरोलं सलिलं तत्सारसालिरवशूरम् । कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥'
  3. पैशाचीछाया—‘कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते स गणिकानां न रञ्जयितुम् ॥
  4. सूरसेनीछाया—‘ततो दृश्यते गगनमदः कलहंसशतावलम्बितान्तरितम्। आर तमेघावसरं शाश्वतमारं गतसारम्॥'
  5. अपभ्रंशच्छाया—'धीरा गच्छतु मेघतमो दुर्धरवार्षिकदस्यु | अभ्रमदप्रसरा हरणं रविकिरणास्ते यस्य ॥'