सामग्री पर जाएँ

अन्वेषणपरिणामाः

  • जपन्वै शतरुद्रियम् ।। ७ ।। मन्त्रज्योतिर्मये लिंगे सशरीरो विशत्पुरा ।। चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ ।। ८ ।। वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ...
    ३८ KB (१,४७० शब्दाः) - १०:२७, १४ मे २०१६
  • इति पाठः । स्वभाव से ही आनन्द स्वरूप ( क ) [ उत्तरार्ध-भावार्थ ] - हे चन्द्रमौलि ! आप चन्द्रमा की तरह बोदित करने वाले हैं । किन्तु जब कोई ज्ञान से प्रेरित...
    ४१५ B (६३,५५८ शब्दाः) - ०८:२३, ३१ जुलै २०१८
  • शुभ्रवाससम् ॥ ८ ॥ (१) 'कल्पयेत्' इति पाठान्तरम् । सप्तविंशः पटलः। शुचिस्मितां चन्द्रमौलि वज्रमुक्ताविभूषिताम् । विद्यां वीणां सुधाकुम्भं अक्षमालां च बिभ्रतीम्...
    २९७ B (२१,२२२ शब्दाः) - ०९:११, ११ मे २०१९
  • चन्द्रमण्डल, (न.) चाँद का गोल आकार | चन्द्रमस्, (पुं. ) चन्द्रमा | चाँद । चन्द्रमौलि ( पुं. ) शिव । शङ्कर | चन्द्रवहरी, ( स्त्री. ) सोमलता । चन्द्रवत, (न.)...
    ४०५ B (१,२५,८६२ शब्दाः) - ०७:०५, २३ डिसेम्बर् २०१९
  • “कौशिकी मिश्रपा शोणं बाहुदामथ चन्द्रमाम्” भा० भी० ९ अ० भारतवर्ष नदीकथने । चन्द्रमौलि पु० चन्द्रो मौलावस्य । महादेवे इन्दुमौलि शब्दे ९३६ पृ० दृश्यम् । “चन्द्रमौलिः...
    ३४१ KB (1 शब्दः) - ०३:५३, ९ फेब्रवरी २०१६
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्