स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१०

विकिस्रोतः तः

।। शिवशर्मोवाच ।। ।।
रमयंती मनोतीव केयं कस्येयमीशितुः ।।
नयनानंदसंदोहदायिनीपूरनुत्तमा ।। १ ।।
गणावूचतुः ।। ।।
शिवशर्मन्महाभागसुतीर्थफलितद्रुम ।।
लोकोऽत्र रमते विप्र सहसाक्षपुरी त्वियम् ।। २ ।।
तपोबलेन महता विहिता विश्वकमर्णा ।।
दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत् ।। ३ ।।
यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत् ।।
तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत् ।। ४ ।।
यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशंकिता ।।
मुग्धानाशुविशेच्चित्रमपिस्वांचित्रशालिकाम् ।। ५ ।।
हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम् ।।
स्वनीलिमानमाधाय तमोहःस्वपि तिष्ठति ।। ६ ।।
चंद्रकांतशिलाजालस्रुतमात्रामलंजलम् ।।
तत्र चादाय कलशैर्नेच्छंत्यन्यज्जलं जनाः ।। ७ ।।
कुविंदा न च संत्यत्र न च ते पश्यतो हराः ।।
चैलान्यलंकृतीरत्र यतः कल्पद्रुमोर्पयेत् ।। ८ ।।
गणका नात्र विद्यंते चिंताविद्याविशारदाः ।।
यतश्चिकेति सर्वेषां चिंता चिंतामणिर्द्रुतम् ।। ९ ।।
सूपकारा न संत्यत्र रसकर्म विचक्षणाः।।
दुग्धे सर्वरसानेका कामधेनुरतोयतः ।। 4.1.10.१० ।।
कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु ।।
रत्नमुच्चैःश्रवाः सोत्र हयानां पौरुषाधिकः ।। ११ ।।
ऐरावतो दंतिवरश्चतुर्दंतोत्र राजते ।।
द्वितीय इव कैलासो जंगमस्फटिकोज्ज्वलः ।। १२ ।।
तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह ।।
नंदनं वनरत्नं च रत्नं मंदाकिनी ह्यपाम् ।। १३ ।।
त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता ।।
प्रतीक्षते साऽवसरं सेवायै प्रत्यहंत्विह ।। १४ ।।
स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन ।।
यद्यत्त्रिलोक्यामैश्वर्यं न तत्तुल्यमनेन हि ।। १५ ।।
अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ।।
किं तेन तुल्यमन्यत्स्यात्पवित्रमथवा महत ।। १६ ।।
अर्चिष्मती संयमिनी पुण्यवत्यमलावती ।।
गंधवत्यलकेशी च नैतत्तुल्या महर्धिभिः ।। १७।।
अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः ।।
शतमन्युरयं देवो नामान्येतानि नामतः ।। १८ ।।
सप्तापि लोकपाला ये त एनं समुपासते ।।
नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते ।। १९ ।।
एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते ।।
पराजयान्महेंद्रस्य त्रैलोक्यं स्यात्पराजितम् ।। 4.1.10.२० ।।
दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः ।।
गंधर्व यक्षरक्षांसि महेंद्रपदलिप्सवः ।। २१ ।।
सगराद्या महीपाला वाजिमेधविधायकाः ।।
कृतवंतो महायत्नं शक्रैश्वर्यजिघृक्षवः ।। २२ ।।
निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ ।।
जितेंद्रियोमरावत्यां स प्राप्नोति पुलोमजाम् ।। २३ ।।
असमाप्तक्रतुशता वसंत्यत्र महीभुजः ।।
ज्योतिष्टोमादिभिर्यागैर्ये यजंत्यपि ते द्विजाः ।।२४।।
तुलापुरुषदानादि महादानानि षोडश ।।
ये यच्छंत्यमलात्मानस्ते लभंतेऽमरावतीम् ।। २५ ।।
अक्लीबवादिनो धीराः संग्रामेष्वपराङ्मुखाः ।।
विक्रांता वीरशयने तेऽत्र तिष्ठंति भूभुजः ।।२६।।
इत्युद्देशात्समाख्याता महेंद्रनगरी स्थितिः ।।
यायजूका वसंत्यत्र यज्ञविद्याविशारदाः ।। २७ ।।
इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ।।
जातवेदसि ये भक्तास्ते वसंत्यत्र सुव्रताः ।। २८ ।।
अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेंद्रियाः ।।
स्त्रियो वा सत्त्वसंपन्नास्ते सर्वे अग्नितेजसः ।। २९ ।।
अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः ।।
पंचाग्निव्रतिनो ये वै तेऽग्निलोकेग्नितेजसः ।। 4.1.10.३० ।।
शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति ।।
कुर्यादग्निष्टिकां वाऽथ स वसेदग्निसन्निधौ ।। ३१ ।।
अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ।।
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ।।३२।।
जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम् ।।
मंदाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम् ।। ३३ ।।
यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा ।।
यथाशक्ति प्रदद्याद्यो ह्यर्चिष्मत्यांवसेत्स वै ।। ३४ ।।
अग्निरेको द्विजातीनां निःश्रेयसकरः परः ।।
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ।। ३५ ।।
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ।।
पावनानि भवंत्येव तस्माद्यः पावकः स्मृतः ।। ३६ ।।
अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम् ।।
अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित् ।।३७।।
अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ।।
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ।।३८।।
तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका ।।
कर्त्री हंत्री पालयित्री विनैनां किं विलोक्यते ।। ३९ ।।
चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ।।
अंधं तमोमये लोके विनैनं कः प्रकाशकः ।। 4.1.10.४० ।।
धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम् ।।
एतद्भुक्तं निषेवंते सर्वे दिवि दिवौकसः ।। ४१ ।।
शिवशर्मोवाच ।। ।।
कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम् ।।
आग्नेयं लब्धमेतेन ब्रूतमेतन्ममाग्रतः ।। ४२ ।।
।। गणावूचतुः ।। ।।
आकर्णय महाप्राज्ञ वर्णयावो यथातथम् ।।
योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी ।। ४३ ।।
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ।।
पुरारिभक्तः पुण्यात्माऽभवद्विश्वानरो मुनिः ।।४४।।
ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा ।।
शांडिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्वशी ।। ४५ ।।
विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः ।।
कदाचिच्चिंतयामास हृदि ध्यात्वा महेश्वरम् ।। ४६ ।।
चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम् ।।
यस्मिन्प्राप्नोति संक्षुण्णे परत्रेह च वा सुखम् ।।४७।।
इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत् ।।
इत्थं सर्वं समालोड्य गार्हस्थ्यं प्रशशंस ह ।। ४८ ।।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।।
एषामाधारभूतोसौ गृहस्थो नान्यथेति च ।। ४९ ।।
देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते ।।
गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठो गृहाश्रमी ।।4.1.10.५० ।।
अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही ।।
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ।। ५१ ।।
अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम् ।।
अहुताशी कृमीन्भुंक्तेप्यदत्त्वाविड्विभोजनः ।। ५२ ।।
ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम् ।।
स्वभावचपले चित्ते क्व तादृग्ब्रह्मचारिणि ।। ५३ ।।
हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक् ।।
संकल्पयति चित्ते चेत्कृतमप्यकृतं तदा ।। ५४ ।।
परदारपरित्यागात्स्वदारपरितुष्टितः ।।
ऋतुकालाभिगामित्वाद्ब्रह्मचारी गृहीरितः ।। ५५ ।।
विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः ।।
साग्निः सदारः स गृही वानप्रस्थाद्विशिष्यते ।। ५६ ।।
वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत् ।।
स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही ।। ५७ ।।
अयाचितोपस्थितया यो वृत्त्या वर्तते गृही ।।
येन केनापि संतुष्टो भिक्षुकात्स विशिष्यते ।। ५८ ।।
प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति ।।
अशनेषु न संतुष्टः स यतिः पतितो भवेत् ।। ५९ ।।
गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः ।।
उद्ववाह विधानेन स्वोचितां कुलकन्यकाम् ।। 4.1.10.६० ।।
अग्निशुश्रूषणरतः पंचयज्ञपरायणः ।।
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ।। ६१ ।।
धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः ।।
परस्परमसंकोचं दंपत्योरानुकूल्यतः ।। ६२ ।।
पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित् ।।
मध्यंदिने मनुष्याणां पितॄणामपराह्नके ।।६३।।
एवं बहुतिथे काले गते तस्याग्रजन्मनः ।।
भार्या शुचिष्मती नाम कामपत्नी वसुव्रता ।। ६४ ।।
अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम् ।।
विज्ञाय शंकंरं कांतं प्रणिपत्य व्यजिज्ञपत् ।। ६५ ।।
शुचिष्मत्युवाच।।
आर्यपुत्रार्यधिषण प्राणनाथ प्रियव्रत ।।
न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात् ।। ६६ ।।
ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः ।।
अलंकृत्य मया भुक्ताः प्रसंगाद्वच्मि तान्यपि ।।६७।।
सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी।।
स्रक्तांबूलान्नपानाश्च अष्टौ भोगाः स्वधर्मिणाम् ।। ६८ ।।
एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम् ।।
गृहस्थानां समुचितं तत्त्वं दातुमिहार्हसि ।। ६९ ।।
विश्वानर उवाच ।।
किमदेयं हि सुश्रोणि तव प्रियहितैषिणि ।।
तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम् ।।4.1.10.७०।।
महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम् ।।
इहामुत्र च कल्याणि सर्वकल्याणकारिणः ।। ७१ ।।
इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता ।।
उवाच हृष्टवदना यदि देयो वरो मम ।।७२।।
वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे ।।
महेशसदृशं पुत्रं देहि माहेश्वरानव ।। ७३ ।।
इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः ।।
क्षणं समाधिमाधाय हृ(?)द्येतत्समचिंतयत् ।।७४।।
अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ।।
मनोरथपथाद्दूरमस्तुवा स हि सर्वकृत् ।।७५।।
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शंभुना ।।
व्याहृतं कोऽन्यथाकर्तुमुत्सहेत भवेदिदम् ।।७६।।
ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः ।।
विश्वानरमुनिः श्रीमानिति कांते भविष्यति ।। ७७ ।।
इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ।।
यत्र विश्वेश्वरः साक्षात्काशीनाथोधितिष्ठति ।। ७८ ।।
प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम् ।।
तत्याज तापत्रितयमपिजन्मशतार्जितम् ।। ७९ ।।
दृष्ट्वा सर्वाणि लिंगानि विश्वेश प्रमुखानि च ।।
स्नात्वा सर्वेषु कुंडेषु वापीकूटसरःसु च ।। 4.1.10.८० ।।
नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ।।
संपूज्य कालराजं च भैरवं पापभक्षणम् ।। ८१ ।।
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।।
आदिकेशवमुख्यांश्च केशवान्परितोष्य च ।। ८२ ।।
लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः ।।
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतंद्रितः ।। ८३ ।।
सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च ।।
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ।। ८४ ।।
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ।।
यत्र निश्चलतामेति तपस्तनयकाम्यया ।। ८५ ।।
श्रीमदोंकारनाथं वा कृत्तिवासेश्वरं किमु ।।
कालेशं वृद्धकालेशं कलशेश्वरमेव च ।। ८६ ।।
केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ।।
ज्येष्ठेशं जंबुकेशं वा जैगीषव्येश्वरं तु वा ।। ८७ ।।
दशाश्वमेधमीशानं द्रुमि चंडेशमेव च ।।
दृक्केशं गरुडेशं च गोकर्णेशं गणेश्वरम् ।। ८८ ।।
ढुंढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम् ।।
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम् ।। ८९ ।।
पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् ।।
बृहस्पतीश्वरं वाथ विभांडेश्वरमेव च ।। 4.1.10.९० ।।
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ।।
मरुत्तेशं तु मोक्षेशं गंगेशं नर्मदेश्वरम् ।। ९१ ।।
मार्कंडं मणिकर्णीश रत्नेश्वरमथापि वा ।।
अथवा योगिनीपीठं साधकस्यैव सिद्धिदम् ।। ९२ ।।
यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ।।
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव च ।। ९३ ।।
व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम् ।।
वरुणेशं विधीशं वा वसिष्ठेशं शनीश्वरम् ।। ९४ ।।
सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम् ।।
हरिश्चंद्रेश्वरं किं वा हरिकेशेश्वरं तु वा।।९५।।
त्रिसंध्येशं महादेवमुपशांति शिवं तथा।।
भवानीशं कपर्दीशं कंदुकेशं मखेश्वरम् ।। ९६ ।।
मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम् ।।
क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः ।। ९७ ।।
आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः ।।
सिद्धैः संसेवितं लिंगं सर्वसिद्धिकरं परम् ।। ९८ ।।
दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत् ।।
उद्घाटितं सदैवास्ते स्वर्गद्वारं हि यत्र वै ।। ९९ ।।
दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् ।।
पञ्चमुद्रे महापीठे सिद्धिदे सर्वजंतुषु ।। 4.1.10.१०० ।।
यत्र सा विकटा देवी प्रकटा सिद्धिरूपिणी ।।
यत्र स्थितानां भक्तानां साक्षात्सिद्धिविनायकः ।। १ ।।
निर्धूय विघ्नजालानि सर्वाः सिद्धीः प्रयच्छति ।।
अविमुक्ते महाक्षेत्रे सिद्धिक्षेत्रं हि तत्परम् ।। २ ।।
यत्र वीरेश्वरं लिंगं महागुह्यतमं मतम् ।।
तिलांतरापि नो काश्यां भूमिर्लिंगं विना क्वचित् ।। ३ ।।
परं वीरेश सदृशं न लिंगं त्वाशुसिद्धिदम् ।।
धर्मदं चार्थदं सम्यक्कामदं मोक्षदं तथा ।।४।।
यथा वीरेश्वरं लिंगं काश्यां नान्यत्तथा धुवम् ।।
पंचस्वरोत्र गंधर्वः परां सिद्धिमगात्पुरा।।५।।
विद्याधरः स्वच्छविद्यो वसुपूर्णश्च यक्षराट् ।।
नृत्यंती निजभावेन पुराह्यत्राप्सरोवरा ।। ६ ।।
सदेहा कोकिलालापा लिंगमध्ये लयं गता ।।
ऋषिर्वेदशिरा नाम जपन्वै शतरुद्रियम् ।। ७ ।।
मन्त्रज्योतिर्मये लिंगे सशरीरो विशत्पुरा ।।
चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ ।। ८ ।।
वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ ।।
शंखचूडो हि नागेंद्रः स्वफणामणिभिर्निशि ।। ९ ।।
षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह ।।
किन्नरी हंसपद्यत्र भर्त्रा वेणुप्रियेण वै ।। 4.1.10.११० ।।
गायंती सुस्वरं याता परां निर्वाणभूमिकाम् ।।
असंख्याताः सहस्राणि सिद्धाः सिद्धिमिहागताः ।। ११ ।।
सिद्धलिंगमिहाख्यातं तस्माद्वीरेश्वरं परम् ।। १२ ।।
वीरेश्वरं समाराध्य भ्रष्टराज्यो जयद्रथः ।।
हत्वा रिपूनस्खलितं राज्यं प्राप विदेहजः ।। १३ ।।
विदूरथोऽथ नृपतिरपुत्रः पुत्रवानभूत् ।।
वीरेश्वरप्रसादेन मगधाधिपतिर्वशी ।। १४ ।।
वसुदत्तोत्र च वणिक्सुतां वसुसुतोपमाम् ।।
अब्दमभ्यर्च्य वीरेशं रत्नदत्तोप्यवाप्तवान् ।। १५ ।।
अहमप्यत्र वीरेशं समाराध्यत्रिकालतः ।।
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ।। १६ ।।
इति कृत्वा मतिं धीरो विप्रो विश्वानरः कृती ।।
चन्द्र्कूपजलैः स्नात्वा जग्राह नियमं व्रती ।। १७ ।।
एकाहारोभवन्मासं मासं नक्ताशनोभवत ।।
अयाचिताशनो मासं मासं त्यक्ताशनः पुनः ।। १८ ।।
पयोव्रतोभवन्मासं मासं शाकफलाशनः ।।
मासं मुष्टितिलाहारो मासं पानीयभोजनः ।। १९ ।।
पंचगव्याशनो मासं मासं चांद्रायणव्रती ।।
मासं कुशाग्रजलभुङ्मासं श्वसनभक्षणः ।। 4.1.10.१२० ।।
अथ त्रयोदशे मासि स्नात्वा त्रिपथगांभसि ।।
प्रत्यूष एव वीरेशं यावदायाति स द्विजः ।। २१ ।।
तावद्विलोकयांचक्रे मध्ये लिंगं तपोधनः ।।
विभूतिभूषितं बालमष्टवर्षाकृतिं शुभम् ।।२२।।
आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ।।
चारुपिंगजटामौलिं नग्नं प्रहसिताननम् ।। २३ ।।
शैशवोचितनेपथ्यधारिणं चित्तहारिणम् ।।
पठंतं श्रुतिसूक्तानि हसंतं च स्वलीलया ।। २४ ।।
तमालोक्य स्तुतिं चक्रे रोमकंचुकितो मुदा ।।
प्रोच्चरद्गद्गदालापो नमोस्त्विति पुनः पुनः ।। २५ ।।
विश्वानर उवाच ।। ।।
एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेहनानास्ति किंचित् ।।
एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ।। २६ ।।
एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोस्य रूपः ।।
यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ।।२७।।
रज्जौ सर्पः शुक्तिकायां च रूप्यंनैरःपूरस्तन्मृगाख्ये मरीचौ ।।
यद्वत्तद्वद्विष्वगेष प्रपंचो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ।। २८ ।।
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौप्रसादः ।।
पुष्पे गंधो दुग्धमध्येपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ।। २९ ।।
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ।।
व्यक्षः पश्येस्त्वं रसज्ञोप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये ।। 4.1.10.१३० ।।
नोवेदस्त्वामीश साक्षाद्धिवेदनो वा विष्णुर्नोविधाताऽखिलस्य ।।
नो योगींद्रानेंद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ।। ३१ ।।
नो ते गोत्रं नेशजन्मापिनाख्यानो वा रूपं नैव शीलं न देशः ।।
इत्थंभूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ।। ३२ ।।
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशांतः ।।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किंनास्यतस्त्वां नतोस्मि ।। ३३ ।।
स्तुत्वेति भूमौ निपपात विप्रः स दंडवद्यावदतीव हृष्टः ।।
तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ।। ३४ ।।
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ।। ३५ ।।
सर्वांतरात्मा भगवान्सर्वः सर्वप्रदो भवान् ।।
याच्ञां प्रतिनियुंक्ते मां किमीशो दैन्यकारिणीम् ।। ३६ ।।
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।।
शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः ।। ३७ ।।
बाल उवाच ।।
त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ।।
अचिरेणैवकालेन स भविष्यत्यसंशयः ।। ३८ ।।
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ।। ३९ ।।
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।।
अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ ।। 4.1.10.१४० ।।
एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ।।
सर्वशांतिकरं चापि सर्वापत्परिनाशनम् ।। ४१ ।।
स्वर्गापवर्ग संपत्तिकारकं नात्र संशयः ।।
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांभवम् ।। ४२ ।।
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ।। ४३ ।।
यः पठेत्स्नानसमये स लभेत्सकलं फलम् ।।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ।। ४४ ।।
तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ।।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ।। ४५ ।।
गोपनीयं प्रयत्नेन महावंध्याप्रसूतिकृत् ।।
स्त्रिया वा पुरुषेणापि नियमाल्लिंग संनिधौ ।। ४६ ।।
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।।
इत्युक्त्वांतर्दधे बालः सोपि विप्रो गृहं गतः ।। १४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इंद्राग्निलोकवर्णनंनाम दशमोऽध्यायः ।। १० ।।