लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६४

विकिस्रोतः तः
← अध्यायः १६३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६४
[[लेखकः :|]]
अध्यायः १६५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेस्ततः ।
बकस्रावाख्यनगरे व्याघ्रारण्याभिसंस्थिते ।। १ ।।
बहुवृक्षसमाकीर्णे यतिसाधुनिवासिते ।
चातुर्वर्ण्यजनव्याप्ते वृकशावीनदीतटे ।। २ ।।
नीलकर्णाख्यचात्वालो वसति स्म कुटुम्बयुक्।
ज्येष्ठेऽरण्ये चातिवृष्ट्या नदीपूरे तु पत्तनम् ।। ३ ।।
मग्नं समन्ततो जातं मानवाः पशवस्तथा ।
मृताश्चान्नानि नष्टानि भक्ष्यं क्वापि न लभ्यते ।।४ ।।
सप्ताहवृष्ट्या भूभागः समुद्र इव दृश्यते ।
मार्गा रुद्धा गमनस्य ग्रामान्तरं न गम्यते ।। ५ ।।
चात्वालः सकुटुम्बोऽसौ द्रुशाखास्ववलम्बते ।
बद्ध्वा काष्ठानि वल्ल्या च शाखादोलासु जीवति ।। ६ ।।
कुटुम्बं चापि शाखासु प्रेंखासु चाभिजीवति ।
क्षुधितं तदभूच्चापि मृतिनैकट्यमास च ।। ७ ।।
वृकायनो महर्षिश्च समाधिस्थितिमास्थितः ।
उह्यमानश्च कल्लोलैरायाद् वृक्षस्य सन्निधौ ।। ८ ।।
चात्वालेन तदा दीर्घरज्ज्वा चावृत्य शाखया ।
निरुद्धस्तत्र वृक्षाधो वृक्षस्तम्बनिरोधितः ।। ९ ।।
चात्वालेन शनैर्वृक्षादवतीर्य वृकायनः ।
जटया संगृहीतश्च शाखायामधिरोपितः ।। 2.164.१० ।।
अतिदुर्बलदेहोऽयं समाधौ मग्न एव तु ।
विवेद नैव वृष्ट्यादि वहनं द्रुमरोधनम् ।। ११ ।।
चात्वालेन मुहुः स्पृष्टः कम्पितो मस्तके च सः ।
बहुध्वानैर्बोधितश्च जाग्रतिं चाप वै ऋषिः ।। १२।।
तदा स ज्ञातवान् सर्वं चातिवृष्टिमयं जलम् ।
शीघ्रं स भजनं चक्रे कृष्णनारायण प्रभो ।। १३ ।।
अनादिश्रीकृष्णनारायण श्रीकृष्णवल्लभ ।
गोपालनन्दन लक्ष्मीपते श्रीकंभरात्मज ।। १४।।
कुंकुमवापिकाक्षेत्रकृतप्राकट्य केशव ।
ब्रह्मप्रियापते रमामाणिकीपद्मजापते ।। १५।।
सतां पते बिभो धामाक्षराधिप परेश्वर ।
रक्ष रक्ष जनान् कृष्ण चातिवृष्ट्याऽतिदुःखितान् ।। १६।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
इत्येवं भजनं चक्रे प्रार्थनां च वृकायनः ।। १७।।
तावत्तस्यातिभावेन बालकृष्णः परः प्रभुः ।
श्वेतगजसमारूढो व्योममार्गेण चाययौ ।। १८।।
शंखचक्रगदापद्मकरः मुकुटमस्तकः ।
वैजयन्तीकण्ठकश्च सुदर्शनाङ्गुलीयकः ।। १९।।
मन्दहासाननः प्रेमवर्षामुञ्चत्सुनेत्रकः ।
भोज्यसंभृतपेटायुक् और्णवस्त्रादिमञ्जुषः ।।2.164.२०।।
छत्रचामरसंशोभत्पार्षदद्वयसेवितः ।
आकाशमार्गतः कृष्णः समागत्य द्रुमान्तरे ।।२ १।।
शाखायां च स्वयं बालो निषद्य पेटिकाद्वयात् ।
भक्ष्यं प्रदत्तवान् तस्मै वृकायनाय तत्क्षणम् ।।२२।।
नीलकर्णकुटुम्बाय नीलकर्णाय वै ददौ ।
भक्ष्यं पूर्णं च वस्त्राणि ददौ श्रीभगवान् स्वयम् ।।२३।।
नीलकर्णो हरिं दृष्ट्वा तत्कुटुम्बं निराश्रयम् ।
दृष्ट्वा नारायणं साक्षात् साधुयोगेन वै तदा ।।२४।।
बभूव कृतकृत्यो वै बुभुजे च प्रसादजम् ।
अन्नं दधार वस्त्राणि शैत्यं दूरं गतं तदा ।।२५।।
प्रणनाम मुहुः कृष्णं बालकृष्णं परेश्वरम् ।
वृकायनो महर्षिश्च स्तोत्रं चकार वै हरेः ।।२६।।
पूजनं प्रचकाराऽसौ शालवृक्षदलैस्तदा ।
वृष्टिजलैर्मनोभावैः पुपूज परमेश्वरम् ।।२७।।
येन रक्षा कृताऽऽरम्भे ब्रह्मणः परमेष्ठिनः ।
तेन त्वयाऽत्र मे रक्षा कृता तुभ्यं नमोनमः ।।२८।।
येन रक्षा कृता पूर्वं सत्यव्रतस्य सागरे ।
तेन त्वयात्र मे रक्षा कृता तुभ्यं नमोनमः ।।२९।।
येनाऽब्धिमन्थने रक्षा बहूनां वै कृता पुरा ।
येन देवा रक्षिताश्च दैत्यास्तु विनिपातिताः ।।2.164.३०।।
येन दुग्धा मेदिनी च रक्षिताः प्राणिनः पुरा ।
येन सागरतलगा रक्षिता वै क्षितिः पुरा ।।३ १ ।।
येनाऽङ्गुष्ठजलेनैतद् ब्रह्माण्डं पावनं कृतम् ।
तेन त्वयाऽत्र मे रक्षा विहिता ते नमोऽस्तु च ।। ३२।।
येन ध्रुवश्च प्रह्लादो रक्षितौ बालकौ पुरा ।
येन साणासुरश्चात्र घातितः परमात्मना ।।३३।।
तलाजा रक्षिता येन मोक्षिता शरणागता ।
दैत्यो दमनको येन मोक्षितः परमात्मना ।।३४।।
कंकताला मोक्षिताश्च नारका मोक्षितास्तथा ।
सालमालो नाशितश्च येन तेनाऽवितोऽस्मि च ।।३५।।
बालाः प्रभोक्षिता येन राज्यमाता प्रमोक्षिता ।
वल्लीदीनो नाशितश्च वराटको विनाशितः ।।३६।।
वनस्पत्यादयो येन रक्षोभावाद् विमोचिताः ।
देवायनसमुद्धारश्चाण्डालयोनितः कृतः ।।३७।।
कंथाधरः कृतो येन चिरंजीवोऽपि वै ततः ।
रणंगमेन पुत्रेण तारितो येन शार्ङ्गिणा ।। ३८।।
माँजांम्बिका रक्षिता च म्लेच्छा विनाशितास्तथा ।
रक्तबीजो नाशितश्च येन तेनाऽवितोऽस्म्यहम् ।।३९।।
जलमग्नो नृपतिश्च रक्षितो ह्युदयाभिधः ।
वसुमेधो रक्षितश्च जले येन नमोऽस्तु ते ।।2.164.४०।।
ज्यामघस्तारितो येन चौरेभ्यः सुधनोऽवितः ।
त्र्यष्टकारुर्मोक्षितश्च येन तुभ्यं नमोऽस्तु मे ।।४१ ।।
हिरण्यकेशशिष्याश्च सजीवा येन वै कृताः ।
वृहद्वर्चास्तारितश्च बलेश्वरोऽपि मोक्षितः ।।४२।।
जयध्वजो मोक्षितश्च येन तुभ्यं नमोऽस्तु मे ।
ऐलविला तारिता चाऽधर्मजीवो विनाशितः ।।४३।।
महामारी नाशिता च मृता येन तु जीविताः ।
उष्णालयप्रजा वारिमृता येन प्रजीविताः ।।४४।।
चक्रवाक्यै जलं येन गिरिशृंगे समर्पितम् ।
मार्जारीबालका येन वह्निभ्राष्ट्र्यां प्ररक्षिताः ।।४५।।
किंपुरुषप्रदेशाश्च प्राग्ज्योतिर्भूप्रदेशकाः ।
यज्ञाद्यैः पाविता येन तस्मै तुभ्यं नमोनमः ।।४६।।
समीरणोऽवितो येन पवमानोऽपि रक्षितः ।
सन्तारणोऽवितो येन तस्मै तुभ्यं नमोनमः ।।४७।।
देवायतनको येन रक्षितः परमात्मना ।
प्रेतोद्धारः कृतो येन राशियानेषु शार्ङ्गिणा ।।४८।।
शूरजारो मोक्षितश्च पिशाच्यो मोक्षितास्तथा ।
धनमेदो मोक्षितश्च येन तुभ्यं नमोनमः ।।४९।।
वोढुर्विज्ञानवान् येन कृतो गा रक्षितास्तथा ।
बालकृष्णाय ते लक्षवारं मेऽस्तु नमोनमः ।।2.164.५०।।
मम योगेन भगवन् चात्वालोऽयं समुद्धृतः ।
तस्मै दयालुदेवाय कोटिवारं नमोनमः ।।५ १ ।।
निवारयाऽतिवृष्टिं च मेघान् प्रवारय प्रभो ।
समावेशय पूराऽपो रक्ष मग्नान् हि देहिनः ।।५२।।
इत्युक्त्वा सर्जपत्राणि न्यक्षिपन्मस्तके हरेः ।
हरिं शंखं तदा दध्मौ मेघाः शीघ्रं तु घोषतः ।।।५३।।
व्यदीर्यन्त जलानां च वर्षणं विलयं गतम् ।
जलानि जलपूराश्च व्यलीयन्त निनादतः ।।५४।।
प्राणिनः सुखिनो जाता वृकायनप्रसंगतः ।
वृकायनो महर्षिश्च ययौ कृतस्मरं गिरिम् ।।५५।।
बालकृष्णस्तिरोभूय ययावश्वसरोवरम् ।
नीलकर्णः सचात्वालस्तद्दिनात्परमेश्वरम् ।।५६।।
आराधयामास कृष्णनारायणं च तं हरिम् ।
तस्यैव भजनं चक्रे प्रत्यक्षस्य हरेः सदा ।।५७।।
वृक्षवासी फलाहारी मालाजापी विरागवान् ।
ज्ञानी श्रीबालकृष्णे स्वहृदयापीं सुभक्तिमान् ।।५८।।
भजते स्म हरिं नित्यं करतालादिभिर्गृणन् ।
बालकृष्णहरेकृष्णनारायणाऽव मां विभो ।।५९।।
बालकृष्ण हरेकृष्ण जयकृष्ण हरेहरे ।
हरेकृष्ण हरेकृष्णवल्लभ श्रीहरे जय ।।2.164.६०।।
एवं स भजनं चक्रे सह पल्या सुतादिभिः ।
यथालब्धान्नसन्तोषी स्वल्पवस्त्रादितृप्तिमान् ।।६१ ।।
भजते श्रीभगवन्तं कांभरेयं महाप्रभुम् ।
स्वज्ञातीनां तु भक्तानां मण्डलं कृतवान् हि सः ।।६२।।
नित्यं रात्रौ मिलित्वैव मण्डलस्था भजन्ति च ।
कीर्तयन्ति हरिकृष्णं स्तुवन्ति प्रणमन्ति च ।।६३।।
पूजयन्ति तुलस्याद्यैर्भोजयन्ति फलादिकम् ।
आरार्त्रिकं च कुर्वन्ति प्रसादं भक्षयन्ति च ।।६४।।
ततो यान्ति गृहं नैजं स्वपन्ति हरिमानसाः ।
उत्थाय च हरिं ध्यात्वा ततो व्यापारयन्ति च ।।६५।।
एवं वै वर्तमानास्ते चात्वाला भक्तिवेदिनः ।
निर्णयं त्वेकदा चक्रुर्यात्रार्थं कुंकुमस्थलीम् ।।६६।।
लोमशस्याश्रमं द्रष्टुं बालकृष्णं विलोकितुम् ।
अश्वपट्टसरो द्रष्टुं कर्तुं तीर्थानि तत्र च ।।६७।।
पाथेयानि गृहीत्वा ते सकुटुम्बाः शताऽधिकाः ।
मानवा वै नरा नार्यो बालवृद्धान्विता ययुः ।।६८।।
मार्गे गायन्ति वाद्याढ्यां गीतिं नारायणस्य ते ।
शनैः शनैः समायान्ति कुंकुमवापिकां ततः ।।६९।।
केचिन्नमन्ति वृक्षाँश्च केचिद्धूलीं वहन्ति च ।
केचिन्नारायणं स्मृत्वा विलुठन्ति भुवस्तले ।।2.164.७०।।
केचिच्चापि प्रकुर्वन्ति साष्टांगं दण्डवत् तदा ।
अन्ये नृत्यन्ति भावेन वाद्यमण्डलिकायुताः ।।७१।।
परे गायन्ति च गुणान् हरेः कृष्णस्य भावुकाः ।
अपरे प्रतिगायन्ति गुणान् पुनश्च तानपि ।।७२।।
स्मृत्वा श्रीबालकृष्णं ते पिबन्त्यदन्ति वै पथि ।
सतां सेवां प्रकुर्वन्ति मार्गे प्रगच्छतां तदा ।।७३ ।।
एवं सर्वे समायाता भक्ताः श्रीकृष्णमानसाः ।
लोमशस्याश्रमं वाद्यकीर्तनगर्जनादिभिः ।।७४।।
तान् द्रष्टुमृषयः सर्वे तथा ब्रह्मप्रियादयः ।
ययुर्बहिर्मार्गतीरे तदा भक्ता विलोक्य तान् ।।७५।।
चक्रुश्च दण्डवत् सर्वे रजो न्यधुश्च मस्तके ।
ऋषीणां च प्रियाणां च प्रक्षाल्य चरणान् जलैः ।।७६।।
पपुः प्रसादसलिलं न्यधुर्देहे च मस्तके ।
लोमशं वीक्ष्य विधितः पूजयित्वा हरिप्रियाः ।।७७।।
प्रज्वाल्य निजपापानि गृहीत्वा लोमशान्मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।७८।।
जपन्तस्तौलसीर्माला दधाना निजवक्षसि ।
रटन्तो बालकृष्णं च परब्रह्म सनातनम् ।।७९।।
सहस्रकलशं दिव्यं दृष्ट्वा च हरिमन्दिरम् ।
नेमुस्तत्कलशान् दिव्यान् ध्वजं चाम्रोपरिस्थितम् ।।2.164.८० ।।
अश्वपट्टसरस्तीरे ययुः स्नातुं द्रुतं पुरा ।
स्नात्वा पीत्वा तीर्थजलं विश्रम्य चाम्रद्रुतले ।।८ १ ।।
अनादिश्रीकृष्णनारायणस्य दर्शनाय तु ।
ययुस्ते सोपदाः सर्वे प्रदिव्यमन्दिरान्तरम् ।।८२ ।।
भगवान् श्रीहरिः शीघ्रं निजशिष्यं सुयोगिनम् ।
स्वयंप्रकाशं चाहूय ददौ स्वचरणामृतम् ।।८३ ।।
तेभ्यो ददौ च ते सर्वे पीतवन्तः क्षणात्ततः ।
प्रसादं प्रददौ कृष्णो भुक्तवन्तश्च ते ततः ।।८४।।
दृष्टिमात्रेण हरिणा वीक्षिताः सर्व एव ते ।
तावद्दिव्यस्वरूपास्ते भूतदेहविवर्जिताः ।।८५ ।।
सूर्यदेहसमा जाता देवा वै दिव्यविग्रहाः ।
कुण्ठभावविहीनाश्च व्योममार्गाभिगामिनः ।।८६ ।।
भित्त्यावरणहीनाश्च निरावरणदृष्टयः ।
दिव्यज्ञानभृताः सर्वे श्वेतवर्णाः सुमूर्तयः ।।८७।।
रूपानुरूपावयवा यथा मुक्ता इहाऽऽगताः ।
अक्षरब्रह्मलोकस्य वैकुण्ठस्याऽथवाऽऽगताः ।।८८।।
यद्वा गोलोकधाम्नश्च श्वेतधाम्नश्च वाऽऽगताः ।
तादृशाः श्वेतवर्णाश्च चन्द्रबिम्बाभकान्तयः ।।८९ ।।
हरेः प्रसादमापन्ना दिव्यतां भक्तितो ययुः ।
चाट्वालत्वं विलीनं च जडता विगता तथा ।। 2.164.९० ।।
अपावित्र्यं विनष्टं च मानुषत्वं लयं गतम् ।
देवत्वं च समुद्भूतं शास्त्रज्ञत्वं समर्जितम् ।। ९१ ।।
दिव्यदृष्टिजुषो जाता नीलकर्णादयोऽखिलाः ।
अथ श्रीबालकृष्णं ते पुपूजुः परमादरात् ।।।९२।।
तावत्तत्र विमानं वै दिव्यं व्योम्नः समागतम् ।
मुक्त्यर्थं हरिभक्तानां तदा ते चक्रुरर्थनाम् ।।९३ ।।
तवाऽऽज्ञां च वहामोऽत्र सैव मुक्तिर्हि वो मता ।
नेष्यतेऽत्र विमानं वा नेष्यते पारलौकिकम् ।। ९४।।
रक्षाऽत्रैव महाराज कुर्मो दास्यं तवाऽत्र ह ।
इत्येवं याचमानेभ्यो हरिश्चाज्ञां ददौ तदा ।।९५।।
यूयं भक्ता दिव्ययाने स्थित्वा यान्तूत्तरां दिशम् ।
केतुमालं महादेशं माल्यवतस्तु पश्चिमम् ।।९६।।
माल्योऽयमुरलाख्योऽस्ति केतुमालस्य पूर्वगः ।
तद्देशेषु प्रजाभ्यो मे मन्त्रदानं ददत्वपि ।।९७।।
इत्युक्ताः श्रीहरिं नत्वा विमानं चाऽध्यरोहयन् ।
तावत् कृष्णेन तु स्मृतो वृकायनर्षिसत्तमः ।।९८।।
व्योममार्गेण चायातस्तस्मै श्रीहरिरेव सः ।
आज्ञां ददौ केतुमालं गन्तुं भक्तिप्रवृत्तये ।।९९।।
सोऽपि विमानमारुह्य शताधिकैर्महर्षिभिः ।
श्रावणे देवरूपैश्च सह जगाम चाम्बरे ।। 2.164.१० ०।।
केतुमालं प्रति शीघ्रं विमानं प्रैरयद्धि सः ।
कच्छं सिन्धुमिन्दुकुशं कश्यपाब्धिं विलोक्य तत् ।। १०१ ।।
कुकेशासनमुल्लंघ्य केतुमालं ययौ द्रुतम् ।
यत्र शैत्येन शुभ्रांगाः प्रजा वसन्ति कश्यपाः ।। १० २।।
काश्यप्यः सर्वजनता धर्मकर्मसु वै समाः ।
नीपरायाः सरितश्च तीरे विमानकं निजम् ।। १ ०३।।
नीलकर्णो भक्तराजो वृकायनाज्ञया तदा ।
क्षणं विश्रान्तिमाप्तुं वै चाम्बरादवतारयत् ।। १ ०४।।
राधिके नीलकर्णाद्याश्चाश्वपट्टसरोवरे ।
यत्र स्नाताश्च तत् तीर्थं नीलकर्णाभिधं ह्यभूत् ।। १ ०५।।
दिव्यतापादकं तद्धि स्नानमात्रेण देहिनाम् ।
पठनाच्छ्रवणाच्चापि दिव्यता लभ्यते जनैः ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नीलकर्णचाट्वालकुटुम्बस्याऽतिवृष्टौ वृकायनर्षिद्वारा भगवता कृतं रक्षणं, कुंकुमवापीमागत्य नीलकर्णस्य
शतपरिजनस्य दिव्यता, केतुमालखण्डं प्रति तस्य भगवता कृतं प्रेषणं चेत्यादिनिरूपणनामा चतुष्षष्ट्यधिकशततमोऽध्यायः ।। १६४ ।।