लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६३

विकिस्रोतः तः
← अध्यायः १६२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६३
[[लेखकः :|]]
अध्यायः १६४ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेः शुभम् ।
अनादिश्रीकृष्णनारायणस्य प्रवदामि ते ।। १ ।।
कुंकुमवापिकाक्षेत्रे पावने काम्यके पुरे ।
कर्षुको भगवद्भक्तो द्युविश्रामाऽभिधोऽभवत् ।। २ ।।
धर्मं कर्म न जानाति नैव जानाति पूजनम् ।
नैव जानाति शास्त्रोक्तं विधानं दैवकर्म च ।। ३ ।।
गवां संरक्षणं चैव गोवृषाणां प्रपालनम् ।
जानात्येव परं कर्म कृषिं जानाति चोत्तमाम् ।। ४ ।।
स्नानं गोपादरजसा सन्ध्या गोकवलार्पणम् ।
गायत्री गोनामजपः पूजनं गोप्ररक्षणम् ।। ५ ।।
वैश्वदेवो निजभुक्तिः स्वाध्यायः कृषिरेव तु ।
होमो रोटकनिर्माणं तर्पणं सस्यपोषणम् ।। ६ ।।
एवं तस्य कर्मकाण्डः कृषिकार्ये प्रवर्तते ।
नान्यत् किञ्चित् स जानाति तथापि शुद्धमानसः ।। ७ ।।
न चौर्यं नाऽनृतवृत्तिर्न द्रोहो जन्तुहिंसनम् ।
न प्रतारणकार्यं च विद्यतेऽस्य हृदि क्वचित् ।। ८ ।।
अकल्मषो वृद्धसेवी गोसेवापुण्यभाग् व्रती ।
क्षेत्रे वाट्यां समागच्छेदतिथिश्चेत् स पूज्यते ।। ९ ।।
दीयतेऽतिथये चेक्षुदण्डः शाकदलादिकम् ।
फलं मूलं दलं कन्दः वासोऽपि पूलकगृहे ।। 2.163.१ ०।।
साधुर्वा भगवद्भक्तः कश्चिदायात्तु वाटिकाम् ।
सस्त्रीपुत्रः सेवते तं पादसंवाहनादिभिः ।। ११ ।।
रात्रौ क्षेत्रे द्रुमाऽधो भूतले वह्निखले शुभे ।
वह्निं प्रज्वाल्य विश्रान्तिं तत्प्रकाशे प्रविन्दति ।। १२।।
मानस्यै तु प्रतिमायै समर्पयति भोजनम् ।
जलं फलं मूलकन्दं कणान् दलादिकं च यत् ।। १ ३।।
रात्रौ नारायणं देवं स्मृत्वा निद्रां प्रगच्छति ।
प्रातरुत्थाय शारीरं कृत्वा शुद्धिमयं ततः ।। १४।।
गृहीत्वा भोजनं क्षेत्रे कृषिकार्ये प्रवर्तते ।
एवं वै वर्तमानस्य निष्पापस्य गृहे क्वचित्। ।। १५।।
अश्वपट्टसरस्तीर्थं कर्तुं वै भक्तमण्डलम् ।
समायातं निशारंभे ज्ञात्वाऽऽश्रयपदं तु तम् ।। १६।।
सोऽप्याश्रयं ददौ काण्डशालायां भावभक्तिमान् ।
भक्तेभ्यः स ददौ वारि दुग्धं च रोटकादिकम् ।। १७।।
तार्णासनानि प्रददौ विश्रान्तिं चापुरेव ते ।
निशायां भजनं चक्रुः कीर्तनं चक्रुरुत्सुकाः ।। १८।।
कीर्तनेऽनादिकृष्णश्रीपतिनारायणो हरिः ।
कीर्तितः कंभरापुत्रः प्रभुर्गोपालनन्दनः ।। १९।।
स्वरूपाऽद्वैतरूपः स योऽक्षरे धाम्नि वै परे ।
वर्तते दिव्यरूपः श्रीपतिः श्रीकृष्णवल्लभः ।।2.163.२०।।
सर्वावतारधर्ता च सर्वान्तर्यामी माधवः ।
जडचेतनजातात्मा बालकृष्णः पुमुत्तमः ।।२१ ।।
ईश्वराणामीश्वरो यो देवानामपि दैवतम् ।
प्राणिनां प्राणरूपो यो बालकृष्णः स एव सः ।।२२।।
इन्द्रियाणां तु यश्चेन्द्रो वस्तूनां वास्तवं बलम् ।
कर्मणां फलदो यश्च बालकृष्णः स एव सः ।।२३।।
विप्राणां पावनो धर्मः क्षत्रियाणामधृष्यता ।
वैश्यानां सस्यसम्पत्तिर्बालकृष्णः स एव सः ।।२४।।
वृक्षाणां रससम्पत्तिर्वल्लीनां फलपुष्पिता ।
दासानां सेविकावृत्तिर्बालकृष्णः स एव सः ।।२५।।
वर्णिनां ब्रह्मचर्यं यद् गृहस्थानां सपुत्रता ।
यतीनां च सतां ब्रह्म बालकृष्णः स एव सः ।।२६।।
राज्ञां नीतिः प्रजानां च दास्यं परोपकारिता ।
अनुग्रहश्च देवानां वालकृष्णः स एव सः ।।२७।।।
ग्रहनक्षत्रताराणां वह्नेश्च विद्युतामपि ।
मणीनां चक्षुषा तेजो बालकृष्ण स एव सः ।।२८।।
या तृप्तिर्देहिनां भोज्ये भोग्ये तृप्तिश्च या मता ।
या शान्तिः प्राप्यलाभेऽस्ति बालकृष्णः स एव सः ।।२९।।
विश्वासे फलवत्ता या दाने श्रद्धा च या मता ।
कथायां चान्तरो बोधो बालकृष्णः स एव सः ।।2.163.३ ०।।
यज्ञे यद्धवनं प्रोक्तं विप्रेषु सत्त्वभावना ।
यजमाने ददद्वृत्तिर्बालकृष्णः स एव सः ।।३ १।।
गर्भतन्तुर्यस्य हस्ते दौर्हृदत्वं च यत्कृतम् ।
नालपुष्टेर्विधाता च बालकृष्णः स एव सः ।। ३२।।
चिदाकाशाजडाकाशं कृतवान् यो निरञ्जनः ।
रचयामास चाण्डानि बालकृष्णः स एव सः ।।३३।।
कुलालान् ब्रह्मसंज्ञाँश्च कर्षुकान् विष्णुसंज्ञितान् ।
लुनकान् रुद्रकाँश्चक्रे बालकृष्णः स एव यः ।। ३४।।
दुग्धयन्त्रात्मकपशून् रसयन्त्रात्मपादपान् ।
ज्ञानयन्त्रनराँश्चक्रे बालकृष्णः स एव यः ।। ३५।।
आर्तवं च जगच्चक्रं चालयन्नियमेन यः ।
विश्वकर्मत्वमापन्नो बालकृष्णः स एव सः ।।३६।।
एकस्माद् भूस्तरात् खाद्यं भक्षयित्वाऽपि पादपाः ।
बीजभेदाद् भिन्नभावाः बालकृष्णः स बीजकः ।। ३७।।
भोज्यं चैकविधं न्यस्तं जठरे भिन्नरूपि यत् ।
भिन्नगुणं येन देहे बालकृष्णः स जाठरः ।।३८।।
अदृश्याद् दृश्यभावास्तु सजातीयात् सजातिकाः ।
भवन्त्येव यदावेशाद् बालकृष्णः स एव सः ।। ३९।।
मन्त्राधीनास्तथा देवा वागधीनाऽर्थशेमुषी ।
आत्माधीनं जडं येन बालकृष्णः स एव सः ।।2.163.४० ।।
इष्टाधीनश्चेच्छुकश्च कर्माधीनं तथा जगत् ।
यदधीना परामुक्तिर्बालकृष्णः स एव सः ।।४१।।
अतिथीन् सेवते यश्च तस्मै सेवाफलप्रदः ।
बीजवच्छतधा दाता बालकृष्णः स एव सः ।।।४२।।
सर्वसौख्यप्रदाता यः सर्वरक्षाकरश्च यः ।
सर्वमानसपूरश्च बालकृष्णः स एव सः ।।४३।।।
रात्रिर्विश्रान्तिदा येन दिनं प्रवृत्तिदं कृतम् ।
निद्रा श्रमहरा क्लृप्ता बालकृष्णः स एव सः ।।४४।।
साधुरूपं धृतं येन वैराजं च तथा धृतम् ।
परमाणुः कृतो येन बालकृष्णः स एव सः ।।४५।।
मार्दवं दिव्यवस्त्रादौ काठिन्यं चोपलादिषु ।
देहे द्वयं कृतं येन बालकृष्णः स एव सः ।।४६।।
महाकालः कृतो येन महामाया यमाश्रिता ।
पुरुषो योजितो येन बालकृष्णः स एव सः ।।४७।।
प्रलयश्च कृतो येन सर्गो येन कृतो मुहुः ।
निर्लेपस्तत्र यश्चास्ते बालकृष्णः स एव सः ।।४८।।
कामं क्रोधं महालोभं मोहं मद्ं च मत्सरम् ।
आकुर्वन्नपि चाऽसक्तो बालकृष्णः स एव सः ।।४९।।
सदृशेष्वपि बीजेषु विभिन्नशक्तिधायकः ।
भिन्नपाकप्रदाता यो बालकृष्णः स एव सः ।।2.163.५० ।।
कृष्णो नारायणो विष्णुर्वासुदेवोऽक्षराधिपः ।
अन्तरात्मेश्वरो यश्च बालकृष्णः स एव सः ।। ५१।।
भगवान् परमात्मा च हरिः श्रीपुरुषोत्तमः ।
राधालक्ष्मीपतिर्यश्च बालकृष्णः स एव सः ।।५२।।
कुंकुमवापिकाक्षेत्रे सहस्रकलशालये ।
ब्रह्मप्रियाऽसंख्यसेव्यो बालकृष्णः स एव सः ।।५३।।
भजनीयः पूजनीयश्चिन्तनीयश्च यो हृदि ।
सेवया प्रापणीयश्च बालकृष्णः स एव सः ।।५४।।
एवं वै कीर्तनं चक्रुः सर्वे भक्ता निशोत्सवे ।
द्युविश्रामः कर्षुकश्च श्रुत्वाऽऽनन्दं ललाभ ह ।।५५।।
जिज्ञासां कृतवान् मन्त्रग्रहणेऽतिथिमण्डलात् ।
अतिथिस्तत्र विप्रश्च षड्गुणाख्य उवाच तम् ।।५६।।
गृहाण मन्त्रं देवस्य कृष्णनारायणस्य मत् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।५७।।
इतिमन्त्रं ददौ तस्मै कर्षुकाय तु षड्गुणः ।
सुकण्ठीं तौलसीं चापि ददौ नाम नरायणम् ।।५८।।
मालिकां प्रददौ तस्मै जपार्थं प्रतिमां तथा ।
ददौ दर्शनकार्यार्थं कृष्णनारायणस्य च ।।५९।।
मालायां जपनार्थं च कृष्णनारायणेति च ।
ददौ नाम तदा सर्वे प्रातस्तस्मात्प्रतस्थिरे ।।2.163.६०।।
आययुः कुंकुमवापीक्षेत्रं श्रीलोमशाश्रमम् ।
अश्वपट्टसरश्चापि सहस्रघटमन्दिरम् ।।६१।।
उद्यानं सर्वतीर्थानि व्यधुस्ततो नरायणम् ।
बालकृष्णं ययुः सर्वे राजमानं गृहान्तरे ।।६२।।
सम्पूज्य विधिवत्तीर्थं कृत्वा देशं निजं ययुः ।
द्युविश्रामः कृषीवलः सकुटुम्बो मुदान्वितः ।।६३।।
विचार्य तीर्थयात्रार्थं निर्ययौ काम्यकात्पुरात् ।
गोभिर्गोवृषभैः साकं चाश्वपट्टसरोवरम् ।।६४।।
आययौ श्रीकृष्णनारायणं गृणन् समुत्सुकः ।
चारयन् वै वने गाश्च वृषभान् सायमाप तत् ।।६५।।
सरस्तीरे पूर्वदक्षे विश्रान्तिं निशि चाकरोत् ।
पाययित्वा जलं गाश्च वृषभान् पादपाश्रये ।।६६ ।।
व्यसर्जयन्निषेदुस्ते पशवः सुखतोऽन्तिके ।
रात्रौ निद्रावशं याताः पशवो मानवाश्च ते ।।६७।।
परिश्रमं चाध्वजं ते व्यपानुदन् सुनिद्रया ।
अविशंकास्तीर्थभूमौ स्वपन्ति सरसस्तटे ।। ६८।।
अर्धरात्रौ व्यतीतायां शान्ते मानवसञ्चरे ।
ग्रामशब्दे प्रशान्ते च निद्राप्तपशुपक्षिषु ।।६९ ।।
सिंहानां मण्डलं चायात् सप्तानां व्याघ्रजंगलात् ।
अकस्माद् गोवृषान् तद्वै जग्राहाऽतिभयंकरम् ।।2.163.७०।।
गावश्च वृषभाश्चाप्याक्रोशाँश्चक्रुः प्ररंभणान् ।
आक्रन्दनानि विश्रुत्य जना बुबुधिरे द्रुतम् ।।७ १ ।।
भगवन्तं सस्मरुश्च रक्षार्थं परमेश्वरम् ।
भक्तोऽनादिकृष्णनारायणं सस्मार वै हृदा ।।७२।।
आयाहि भगवन् कृष्णनारायण परात्पर ।
सर्वजीवाऽधिवास त्वं रक्ष त्राहि च पाहि च ।।७३।।
गोधनं मे दुर्बलस्य बलं कृषीवलस्य यत् ।
सिंहैर्विनाश्यते चेत्ते दासो दुःखी भविष्यति ।।७४।।
शीघ्रं कुरु महाराज यावन्नैवाभिधर्षितम् ।
धर्षणे नैव जीवेयुर्गावो वा वृषभास्तव ।।७५।।
त्वच्छरणेऽर्पिताश्चेमे पशवो मे न सन्ति वै ।
त्वमेव रक्ष भगवन् दुग्धं पिब यथोचितम् ।।७६।।
गा दास्ये ते महाराज शीघ्रं पाहि च रक्षय ।
इत्युच्चार्य महाकाष्ठं वह्निदग्धं सवह्निकम् ।।७७।।
समुत्तोल्य स्थितो भक्तः सिंहानां सन्निधौ हठात् ।
सिंहास्तु गर्जनाश्चक्रुर्मुहुर्नादैर्भयंकरैः ।।७८।।
सरःक्षेत्रं समस्तं तन्नादितं गर्जनामयम् ।
त्रेसुश्च देहिनः सर्वे विनिद्रा गर्जनादिभिः ।।७९।।
विदुद्रुवुरितस्ततो बहिरन्तो भयार्दिताः ।
साग्निकं तन्महाकाष्ठं दृष्ट्वा सिंहा भयान्विताः ।।2.163.८० ।।
नोपाजग्मुः सन्निधौ वै किन्तु गावो भयान्विताः ।
सरःसेतुं परित्यज्य दुद्रुवुर्दूरमेव यत्। ।।८ १ ।।
तत्पृष्ठे दुद्रुवुः सिंहा दध्रुर्दूरं गताश्च ताः ।
रुरोद भक्तवर्यश्च पशवो ज्ञानवर्जिताः ।।८२।।
सिंहवज्रपराभूताः किं करोम्यत्र सोऽरुदत् ।
भक्तरक्षाकरस्तावद् बालकृष्णः कृपानिधिः ।।।८३ ।।
गोपालबालको देवश्चक्रधार्यभवत् क्षणात्। ।
हर्षनादं नदन् कृष्णो मुमोच चक्रमुल्बणम् ।।८४।।
वेगाद्गतं भ्रमच्चक्रं जघानसिंहमण्डलम् ।
यत्र यत्र पशूनां तु नखस्पर्शोऽभवत्तदा ।।८५।।
विदारणं त्वचां चाऽभूत् सिंहकृतं च भञ्जनम् ।
तत्र तत्र पशुदेहे पस्पर्श स्वकरेण सः ।।८६ ।।
दयालुर्भगवान् शीघ्रं रुजं न्यवारयत् क्षणात् ।
सन्धानं च त्वचां स्पर्शमात्रेण पूर्ववद्धरिः ।।८७।।
प्रचकार यथा स्पर्शो नखानां नैव विद्यते ।
नवा रक्तस्य संस्रावस्तत्र तत्राऽभवद्ध्यपि ।।८८।।
श्रीहरेः करसंस्पर्शाद् रक्तस्रावोऽपि नाऽभवत् ।
यथा देवशरीरं वै नीरुजं तादृशानि वै ।।८९।।
गवां च वृषभाणां च शरीराणि कृतानि वै ।
गोधनं रक्षितं चैवं ततो वंशीं व्यनादयत् ।।2.163.९०।।
भक्तस्य सन्निधौ गत्वा भक्तं च समभावयत् ।
गोधनं सहसा श्रुत्वा वंशीं बालहरेस्तदा ।।९ १ ।।
तूर्णं चायात् सरस्तीरे द्युविश्रामस्य सन्निधौ ।
भगवान् चक्रधार्येव निषसादाऽसनेऽर्पिते ।।९२।।
गोवृषाश्च समागत्य लिलिहुर्हरिपत्कजम् ।
दुग्धधाराः प्रमुञ्चन्त्यो गावश्चक्रुर्हि रंभणम् ।।९३ ।।
भक्तो दुग्धानि तत्कालं दोहयित्वा हरिं प्रभुम् ।
पाययामास रुचिरं मिष्टं श्रेष्ठं पयो मुहुः ।।९४।।
प्रशंसन् भगवान् दुग्धं पपौ भक्तसमर्पितम् ।
शंखचक्रगदापद्मधरं हस्तचतुष्टयम् ।।९५।।
दर्शयामास रूपं स्वं हर्यवताररूपिणम् ।
सिंहेभ्यश्च ददौ मुक्तिं वैकुण्ठं प्राहिणोद्धि तान् ।।९६।।
द्युविश्रामं च तत्पत्नीं पुत्रान् पुत्रीः कुटुम्बकम् ।
दिव्यं रूपं दर्शयित्वा हरिस्तूर्णं तिरोऽभवत् ।।९७।।
फाल्गुने कृष्णपक्षस्यैकादश्यां रात्रिमध्यके ।
सिंहेभ्यस्तु गवां रक्षां चकार बालकृष्णकः ।।९८।।
द्वादश्यां च ददौ भक्तो दानानि विविधान्यपि ।
पूजयामास भावैश्च श्रीपतिं पुरुषोत्तमम् ।।९९।।
द्युविश्रामो ददौ बालकृष्णाय गोधनं तदा ।
हरिः प्रत्यर्पयामास भक्तोऽपि मुमुदे ह्यति ।। 2.163.१० ०।।
हर्याज्ञया च गाः प्राप्य ययौ स्वं काम्यकं पुरम् ।
तत्तीर्थं हरितीर्थाख्यं गोतीर्थं ख्यातमप्यभूत् ।। १०१ ।।
एवं तत्र कृषीवलैः कारितं हरिमन्दिरम् ।
हरिं च स्थापयामासुश्चतुर्भुजं परेश्वरम् ।। १ ०२।।
बालकृष्णं च गास्तत्र स्थापयामासुरुत्सुकाः ।
श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिस्तथा भवेत् ।। १ ०३।।
गोदानं तत्र दातव्यं कोणेऽग्नावाश्वसारसे ।
अनादिश्रीकृष्णनारायणः प्रसन्नतां व्रजेत् ।। १ ०४।।
राधिके यमदूतेभ्यो रक्षां कुर्याद्धि तीर्थिनः ।
गोदातुर्वृषदातुश्च बालकृष्णो दयानिधिः ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्युविश्रामाख्यकृषिकारस्य सिंहप्रधर्षितगोधनस्याऽवनं हरिरूपेण भगवता कृतं हरितीर्थं गोतीर्थं चेतिनिरूपणनामा
त्रिषष्ट्यधिकशततमोऽध्यायः ।। १६३ ।।