लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१७

विकिस्रोतः तः
← अध्यायः ४१६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१७
[[लेखकः :|]]
अध्यायः ४१८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि मम पत्न्यश्च पुत्रिकाः ।
मुख्या गोलोकधामस्थाः पञ्च सत्यः पतिव्रताः ।। १ ।।
लक्ष्मीः सरस्वती सावित्री शिवा राधिकेति ताः ।
कार्ष्णी राधा शिवमाता लक्ष्मीर्नारायणी तु या ।। २ ।।
सुखोद्योगजननी वै पूर्णब्रह्मस्वरूपिणी ।
यशोमंगलधर्मश्रीसत्यपुण्यप्रदायिनी ।। ३ ।।
मोक्षहर्षप्रदात्री च शोकदुःखार्तिनाशिनी ।
शरणागतदीनार्तपरित्राणपरायणा ।। ४ ।।
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी ।
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।। ।५ ।।
जातिः क्षान्तिश्च शान्तिश्च कान्तिर्भ्रान्तिश्च चेतना ।
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माताकृतिः प्रधीः ।। ६ ।।
एता लक्ष्मीस्वरूपिण्यस्तिष्ठन्त्वेताः पतिव्रताः ।
सर्वसस्याऽऽत्मिका लक्ष्मीर्जीवनोपायरूपिणी ।। ७ ।।
महालक्ष्मीश्च वैकुण्ठे पतिसेवापरायणा ।
स्वर्गे तु स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।। ८ ।।
गृहे च गृहलक्ष्मीश्च शोभालक्ष्मीश्च देहिषु ।
प्रीतिलक्ष्मीः पुण्यवत्सु प्रभालक्ष्मीर्नृपेषु सा ।। ९ ।।
वाणिज्यात्मा वणिक्ष्वस्ति पापिषु कलहंकरी ।
दयालक्ष्मीश्च भक्तेषु सम्पदो भाग्यवत्सु च ।। 1.417.१० ।।
द्रव्यरूपा स्वर्णरत्नमाणिक्यमौक्तिकात्मिका ।
यया विना जगत् सर्वं जीवन्मृतं भवेत् प्रिये! ।। ११ ।।
सरस्वती च ब्रह्माणी सर्वविद्यास्वरूपिणी ।
वाग्बुद्धिविद्याज्ञानाधिदेवता शारदा सती ।। १२।।
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिरित्यपि ।
कल्पना बोधिनी शक्तिर्वक्तृता ग्रन्थिका तथा ।। १३।।
संगीतस्तालिका सन्धिर्वाणी व्याख्येतिरूपिणी ।
यया विना जगत्सर्वं मूकं मृतसमं भवेत् ।। १४।।
सावित्री वेदमाता च ब्राह्मी सन्ध्यादिरूपिणी ।
मन्त्ररूपा तन्त्ररूपा जपरूपा तपस्विनी ।। १५।।
ब्राह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ।
पावनी तीर्थरूपा च गायत्री ब्रह्मणः प्रिया ।। १६ ।।
सर्वतेजःप्रसवित्री ब्रह्मतेजोतिरूपिणी ।
यया विना जगत्सर्वंं मौढ्यान्धं मृतवद् भवेत् ।। १७।।
शिवा शैवी च रौद्री च दुर्गा काली च चण्डिका ।
सर्वशक्तिस्वरूपा च सर्वाऽसुरविनाशिनी ।। १८।।
ब्रह्मचर्यपरा ब्रह्मरूपिणी सत्त्वशालिनी ।
सर्वसिद्धिमयी जया विजया च प्रहारिणी ।। १ ९।।
संहारिणी प्रलया च रक्षाकर्त्री पतिव्रता ।
यया विना जगत्सर्वमशक्तं मृतवद् भवेत् ।।1.417.२०।।
राधा कार्ष्णी महामाया महाभागवती सती ।
प्रेमदेवी प्राणसमा प्राणप्रियाऽऽद्यसुन्दरी ।।२१ ।।
सौभाग्यदा परा शक्तिर्मानिनी गौरवान्विता ।
गुणैस्तेजोभिरैश्वर्यैः समा कृष्णस्य सर्वथा ।।२२।।
परावरा सर्वमाता धन्या मान्या च पूजिता ।
रासक्रीडाधिदेवी च कृष्णस्य परमात्मनः ।।२३।।
रासमण्डलसंभूता रसिकाऽऽनन्दरूपिणी ।
गोलोकवासिनी गोपी सन्तोषाऽमर्षरूपिणी ।।२४।।
सर्वसेवाप्रदा कृष्णे निर्लिप्ताऽऽत्मस्वरूपिणी ।
श्रीकृष्णभक्तदास्यैकदायिनी सर्वसम्पदाम् ।। २५।।
कोटिचन्द्रप्रभाजुष्टश्रीयुक्ता भक्तविग्रहा ।
यत्पादपद्मसंस्पर्शपवित्रा च वसुन्धरा ।।२६।।
स्त्रीरत्नसारसभूता कृष्णवक्षःस्थलस्थिता ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ।।२७।।
यत्पादपद्मनरवरदृष्टये चात्मशुद्धये ।
स्वन्त्रेऽपि नैव दृष्टाऽभूत् प्रत्यक्षेऽग्रे तु का कथा ।।२८।।
तथैव तपसा दृष्टा पुनर्वृन्दावने वने ।
सा राधा कृष्णकामाढ्या कृष्णतन्मयरूपिणी ।।२९।।
एवं पञ्च प्रकृतयो ब्रह्मणः परमात्मनः ।
परिपूर्णतमाः पञ्चविधा देव्यो हि ता मताः ।।1.417.३ ०।।
अन्या अंशकलांशांशस्वरूपाः सर्वयोषितः ।
प्रधानाश्च वर्णयामि निशामय समुद्रजे! ।।३ १ ।।
विष्णुपादाब्जसंभूता गंगा द्रवस्वरूपिणी ।
दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी ।।३२।।
धवला मोक्षसोपाननिःश्रेणीरूपिणी प्रिया ।
अथाऽपरा कृता साध्वी तुलसी मोक्षदायिनी ।।३३।।
विष्णुभूषणरूपा सा सती नारायणप्रिया ।
यत्पादपद्मसंस्पर्शात् सद्यः पूता वसुन्धरा ।।३४।।
यया विना च विश्वेषु सर्वं कर्माऽस्ति निष्फलम् ।
कल्पवृक्षस्वरूपा सा मोक्षदा वृक्षरूपिणी ।।३५।।
शंकरप्रियशिष्या च मनसा कश्यपात्मजा ।
अथाऽपरा नागपुत्री भगिन्यनन्तभोगिनः ।।३६।।
नागेश्वरी नागमाता जरत्कार्वी सती मता ।
विष्णुभक्ताऽऽस्तीकमाता जरत्कारुमुनेः प्रिया ।।३७।।
दिव्य त्रिलक्षवर्षे च तपस्तप्तं यया हरेः ।
ब्रह्मस्वरूपा योगस्था कृष्णशंभुपतिव्रता ।।३८।।
अथाऽन्या देवसेना वै षष्ठी देवी पतिव्रता ।
मातृका सा कार्तिकेयगृहिणी युवती सदा ।।३ ९।।
शिशूनां प्रतिविश्वं तु प्रतिपालनकारिणी ।
पुत्रपौत्रप्रदात्री च धात्री च जगतां हि सा ।।1.417.४०।।
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्याः षष्ट्या भवेत् खलु ।।४१ ।।
पूजा च सूर्तिकागारे परषष्ठदिने शिशो' ।
एकविंशतिमे चापि पूजा कल्याणकारिणी ।।०८२।।
मातृरूपा दयारूपा शश्वद् रक्षणकारिणी ।
जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा ।।४३।।
अथाऽपरा महादेवी सती मङ्गलचण्डिका ।
प्रकृतेर्मुखसंभूता सृष्टौ मंगलदा सदा ।।४४।।
संहारे कोपरूपा च मंगलाह्नि प्रपूजिता ।
पञ्चोपचारैर्विश्वेषु योषिद्भिः परिपूजिता ।।४५।।
पुत्रपौत्रधनैश्वर्ययशोमंगलदायिनी ।।
शोकसन्-तापपापातिदुःखदारिद्व्यनाशिनी ।।४६।।
परितुष्टा सर्ववाञ्च्छापूरिणी सर्वयोषिताम् ।
रुष्टा क्षणेन संहर्तुं समर्था विश्वमण्डलम् ।।४७।।
अथाऽन्या च महाकाली शंभोः पतिव्रता सती ।
दुर्गाललाटजा युद्धे शुभनिशुभनाशिनी ।।४८।।
प्रधाना सर्वशक्तीनां वरा बलवती सती ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ।।४९।।
कृष्णभावनया शश्वत् कृष्णवर्णा सनातनी ।
ब्रह्माण्डं सकले हर्तुं शक्ता निःश्वासमात्रतः ।।1.417.५०।।
अथ प्रधानरूपा च सती चान्या वसुन्धरा ।
आधारभूता सर्वेषां सर्वसस्यप्रसूतिका ।।५१ ।।
रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ।।५२।।
यया विना जगत् सर्व निराधारं चराचरम् ।
वाराहपत्नी सा देवी पतिव्रता वसुन्धरा ।।५३।।
स्वाहादेवी वह्निपत्नी पतिव्रता सुपूजिता ।
यया विना हविर्दत्तं न ग्रहीतुं सुराः क्षमाः ।।५४।।
दक्षिणा यज्ञपत्नी च दीक्षा च पूजिता मखे ।
यया विना च विश्वेषु सर्वे कर्म तु निष्फलम् ।।५५।।
स्वधा पितणां पत्नी च पतिव्रता सुपूजिता ।
श्राद्धादौ पैतृकं दानं निष्फलं तु यया विना ।।५६।।
स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता ।
आदानं च प्रदानं च निष्फले तु यया विना ।।५७।।
पुष्टिर्गणपतेः पत्नी पूजिता च पतिव्रता ।
यया विना परिक्षीणाः पुमांसो योषितस्तथा ।।५८।।
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता सदा ।
यया विना न सन्तुष्टाः सर्वे लोकाः समन्ततः ।।५९।।
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ।
सर्वे लोका दरिद्राश्च विश्वानि च यया विना ।।1.417.६ ०।।
धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ।
सर्वे लोका अधीराः स्युर्जगत्सु च यया विना ।।६ १ ।।
यमपत्नी क्षमा साध्वी सुशीला सर्वपूजिता ।
समुन्मत्ता भयदाश्च सर्वे लोका यया विना ।।६२।।
क्रीडाधिष्ठातृदेवी सा कामपत्नी रतिः सती ।
केलिकौतुकहीनाश्च सर्वैे लोका यया विना ।।६३।।
सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया ।
यया विना भवेल्लोकः सुहृद्भावविवर्जितः ।।६४।।
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ।
सर्वे च देहिनो लोका निष्ठुराः स्युर्यया विना ।।६५।।
पुण्यपत्नी प्रतिष्ठा सा पावनी सर्वपूजिता ।
यया विना जगत्सर्वं जीवन्मृतं विलोक्यते ।।६६।।
सुकर्मपत्नी कीर्तिश्च धन्या मान्या च पूजिता ।
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।।६७।।
क्रिया ह्युद्योगपत्नी च पूजिता सर्वसंगता ।
यया विना जगत्सर्वमुच्छिन्नमिव पद्मजे ।।६८।।
अधर्मपत्नी मिथ्या सा सर्वभूतैः प्रपूजिता ।
यया विना धूर्तवृत्तिरुच्छिन्ना विधिनिर्मिता ।।६९।।
सत्ये न दर्शन याति त्रेतायां तु क्वचित् क्वचित् ।
द्वापरे ह्रीविहीनेषु कलौ धौर्त्यं गृहे गृहे ।।1.417.७०।।
कपटेन सह भ्रात्रा भ्रमत्येव जने जने ।
शान्तिर्लज्जा च पत्न्यौ द्वे सुशीलस्य सुपूजिते ।।७१ ।।
याम्यां विना जगत्सर्वमुन्मत्तमिव जायते ।
ज्ञानस्य तिस्रो भार्याश्च सर्वा एव पतिव्रताः ।।७२।।
बुद्धिर्मेधा स्मृतिर्याभिर्विना मूढं जगन्मृतम् ।
मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ।।७३ ।।
परमात्मप्रसूर्विश्वं निराधारं यया विना ।
सर्वशोभास्वरूपा च लक्ष्मीर्मूर्तिमती सती ।।७४।।
श्रीरूपा मूर्तिरूपा च मान्या धन्या च पूजिता ।
कालाग्निरुद्रपत्नी च निद्रा या सिद्धयोगिनाम् ।।७५।।
सर्वलोका निष्क्रियाश्च यया भवन्ति रात्रिषु ।
जनानां तामसी निद्रा घोरा निरोधकारिणी ।।७६ ।।
कालस्य तिस्रो भार्याश्च सन्ध्या रात्रिर्दिवा शुभाः ।
याभिर्विना विधात्रा च संख्यां कर्तुं न शक्यते ।।७७।।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये सुपूजिते ।
याभ्यां व्याप्तं जगत्सर्वं तृप्त्यर्थं यतते सदा ।।७८।।
प्रभा च दाहिका चेति भार्ये द्वे तेजसो मते ।
याभ्यां विना जगत्सर्वं परिपाकं लभेत न ।।७९।।
कालपुत्र्यौ मृत्यूजरे प्रज्वरस्य प्रिये प्रिये ।
याभ्यां जगन्निधनं वै क्रमाद् यात्युत्तरोत्तरम् ।।1.417.८० ।।
निद्रापुत्री च तन्द्राख्या प्रीतिश्चेति सुखप्रिये ।
याभ्यां व्याप्तं जगत् सर्वं विश्रान्तं भवति क्षणम् ।।८१ ।।
वैराग्यस्य तु द्वे पत्न्यौ श्रद्धा सेवा च पूजिते ।
याभ्यां शश्वज्जगत्सर्वं जीवन्मुक्तं विलोक्यते ।।८२।।
लादितिर्देवमाता च सुरभिश्च गवां प्रसूः ।
दितिश्च दैत्यजननी कद्रूश्च नागमातृका ।।८३ ।।
विनता गरुडप्रसूर्दनुर्दानवमातृका ।
उपयुक्ताः सृष्टिविधौ कलाः सर्वाः पतिव्रताः ।।८४।।
रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ।
महालक्ष्मीः कम्भराख्या गोपालकृष्णभामिनी ।।८५।।
शतरूपा मनोः पत्नी शचीन्द्रस्य तु गेहिनी ।
तारा बृहस्पतेः पत्नी वशिष्ठस्याऽप्यरुन्धती ।।८६।।
अहल्या गौतमप्रियाऽनसूयाऽत्रिमुनिप्रिया ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षगेहिनी ।।८७।।
असिक्नी च पलिक्नी च दक्षस्य ते प्रिये तथा ।
पितृणां मानसी पुत्री मेना या पार्वतीप्रसूः ।।८८।।
लोपामुद्रा तथा हूतिः कुबेरस्य पतिव्रते ।
वरुणानी यमस्य स्त्री बलेर्विन्ध्यावली तथा ।।८९।।
पाण्डोः पत्नी तथा कुन्तिर्दमयन्ती नलप्रिया ।
यशोदा नन्दपत्नी च द्रौपदी पाण्डवप्रिया ।।1.417.९०।।
देवकी वसुदेवस्य पत्नी सती हरप्रिया ।
गान्धारी धृतराष्ट्रस्य सावित्री सत्यवत्प्रिया ।।९१ ।।
वृषभानुप्रिया साध्वी राधामाता कलावती ।
माणिकी पार्वती लक्ष्मीः प्रभा जया ललीतिका ।।९२।।
कृष्णनारायणपत्न्यो मंगलाऽमृतदायिकाः ।
मन्दोदरी रावणस्य कौशल्या राममातृका ।।९३।।
सुभद्रा सत्यभामा च कालिन्दी लक्ष्मणा तथा ।
मित्रविन्दा नाग्नजिती तथा जाम्बवती सती ।।९४।।
लक्ष्मणा रुक्मिणी कृष्णनारायणस्य वै प्रियाः ।
सीता लक्ष्मीः रमा पद्मा पद्मावती च पद्मिनी ।।९५।।
वृन्दा श्रीश्च महासाध्व्यः श्रीमन्नारायणप्रियाः ।
सती योजनगन्धा च व्यासमाता पतिव्रता ।।९६।।
बाणपुत्री तथोषा च भृगोः ख्यातिः पतिव्रता ।
रेणुका जमदग्नेश्च भार्या पतिव्रता सती ।।९७।।
रोहिणी बलदेवस्य माता दुर्गा हरप्रिया ।
एकानंशा प्रिया दुर्वाससः कृष्णस्वसा हि सा ।।९८।।
या याश्च ग्रामदेव्यश्च सर्वास्ताः प्रकृतेः कलाः ।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ।।९९।।
ताश्च पतिव्रताः साध्व्यः सत्यः संसारतारिकाः ।
पूजिता येन भक्तेन पूजितः पुरुषोत्तमः ।। 1.417.१ ००।।
सत्त्वांशाश्चोत्तमाः सर्वाः सुशीलाश्च पतिव्रताः ।
राजसांशा मध्यमाश्च भोगसौख्यादिलालसाः ।। १०१ ।।
तामसांशा निकृष्टास्तु दानव्याद्याः पतिप्रियाः ।
अथ लक्ष्मीः पूजिता प्राग् रामादित्येन वस्तुभिः ।। १ ०२।।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ।
सावित्री प्रथमं भक्त्या पूजिता च ततः सुरैः ।। १ ०३।।
शिवा दुर्गार्चिता पूर्वं सुरथेन तु भूभृता ।
राधा कृष्णेन रासस्य मण्डपे पूजिता पुरा ।।१ ०४।।
गोलोके गोपगोपीभिः सहितेन हि शार्ङ्गिणा ।
ततो लोकैः पूज्यते श्रीकृष्णवामांगशक्तयः ।। १ ०५।।
कृष्णनारायणरूपा अवतारिण्य एव ताः ।
दर्शनात्स्पर्शनात्सेवाकरणाद्वन्दनात्तथा ।।१ ०६।।
नमनात्पूजनात्साध्व्यः कृष्णात्मिक्यो हि मुक्तिदाः ।
नैताः क्षुद्रशरीरिण्यः किन्तु दिव्यस्वरूपिकाः ।। १ ०७।।
लोककल्याणकारिण्यः साध्वीधर्मस्य पालिकाः ।
साध्वीवृषस्थापिकाश्च तपस्विन्यः पतिव्रताः ।। १ ०८।।
आचार्याण्यो ब्रह्मपत्न्यो ब्रह्मरूपिण्य एव ताः ।
मन्त्रदा ज्ञानदा धर्ममानदाः सर्वरक्षिकाः ।। १ ०९।।
स्वावतारप्रसेवार्थं कृष्णेन प्रकटीकृताः ।
कृष्णेन च धृताः सर्वाः कृष्णो चान्तर्हिता सदा ।। 1.417.११ ०।।
कृष्णश्च दक्षिणश्चार्धं कृष्णास्ता वामशक्तयः ।
ऐश्वर्याणि सिद्धयश्च भगान्येव च ता मताः ।। १११ ।।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ।
सर्वास्ताः पूजितास्तेन वस्त्रालंकारचन्दनैः ।। १ १२।।
कुमारी चाष्टवर्षीया पूजिता येन सात्त्विकी ।
सर्वास्ताः पूजितास्तेन वस्त्रालंकारचन्दनैः ।। ११३ ।।
साध्वी सती योगिनी च ब्रह्मचर्यवती सती ।
दीक्षिता तापसी येन पूजिता जननी तथा ।। १ १४।।
सुरभिः पूजिता येन पूजितास्तेन ताः खलु ।
पृथिव्यां प्रथमे राधा सुयज्ञेन हि पूजिता ।। १ १५।।
शंकरेणोपदिष्टेन ततो देवादिभिः प्रिये ।
ऐश्वर्यवाचकः शक् च तिः पराक्रमवाचकः ।। १ १६।।
तत्स्वरूपा तपोर्दात्री या सा शक्तिर्मता ऋता ।
समृद्धिबुद्धिसम्पत्तियशसां वाचको भगः ।। १ १७।।
तेन शक्तिर्भगवती तद्युक्तो भगवान् हरिः ।
कृष्णनारायणः स्वामी स्वामिनीनां नियामकः ।। १ १८।।
लक्ष्मीर्मंगलभूपेन प्रथमे परिपूजिता ।
सा त्वमेव महालक्ष्मि वर्तसे मम सन्निधौ ।। १ १९।।
कृष्णनारायणश्चाहं लक्ष्मीनारायणोऽस्मि च ।
श्रीमन्नारायणश्चाऽस्मि नरनारायणोऽस्म्यहम् ।। 1.417.१२० ।।
प्रभानारायणोऽहं पार्वतीनारायणोऽस्म्यहम् ।
जयानारायणोऽहं माणिकीनारायणोऽस्म्यहम् ।। १२१ ।।
रमानारायणोऽहं ललितानारायणोऽस्म्यहम् ।
पद्मानारायणोऽहं पद्मिनीनारायणोऽस्म्यहम् ।। १ २२।।
विराण्नारायणोऽहं च पद्मावतीनरायणः ।
राधाकृष्णस्तथा सीतारामोऽस्म्यहं सदा प्रिये ।। १२३।।
बलनारायणश्चाऽहं ब्रह्मनारायणोऽस्म्यहम् ।
रुक्मिणीनारायणोऽहं वासुदेवनरायणः ।। १ २४।।
हंसानारायणोऽहं मञ्जुलानारायणोऽस्म्यहम् ।
मुक्तानारायणश्चाऽहं साक्षिनारायणोऽस्म्यहम् ।। १२५।।
पातिव्रत्यपरं ब्रह्मकुलं चेदं स्मरिष्यति ।
श्रोष्यति मुक्तिगो भावी यो वा चैतत्पठिष्यति ।। १ २६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीकृष्णनारायणात् लक्ष्म्यादिनैकसतीनां प्राविर्भावप्रदर्शननामा सप्तदशाधिकचतुश्शत-
तमोऽध्यायः ।।४१७।।