राजनिघण्टुः/सिंहादिवर्गः

विकिस्रोतः तः
← मनुष्यादिवर्गः राजनिघण्टुः
सिंहादिवर्गः
[[लेखकः :|]]
रोगादिवर्गः →

राजनिघण्टु, सिंहादिवर्गः
सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः ।
विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ॥ १९.१
महाशृङ्गस्तु शरभो मेघस्कन्धो महामनाः ।
अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ॥ १९.२
व्याघ्रः पञ्चनखो व्यालः शार्दूलोऽथ गुहाशयः ।
तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥ १९.३
चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।
शूरश्च क्षुद्रशार्दूलश्चित्रव्याघ्रश्च स स्मृतः ॥ १९.४
ऋक्षो भल्लूकोऽथ भल्लः सशल्यो दुर्घोषः स्यात्भल्लकः पृष्ठदृष्टिः ।
द्राघिष्ठः स्यात्दीर्घकेशश्चिरायुर्ज्ञेयः सोऽयं दुश्चरो दीर्घदर्शी ॥ १९.५
मृगादस्तु स विज्ञेयस्तरक्षुर्घोरदर्शनः ॥ १९.६
शिवा तु भूरिमायः स्यात्गोमायुर्मृगधूर्तकः ।
शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ ।
शालावृकः शिवालुश्च फेरण्डो व्याघ्रसेवकः ॥ १९.७
ईहामृगस्तु कोकः स्याद्वृको वत्सादनोऽविभुक् ।
गोवत्सारिश्छागलारिश्छागलान्तो जलाश्रयः ॥ १९.८
कुक्कुरः सारमेयश्च भषकः श्वानकः शुनः ।
भूस्तरो वक्रलाङ्गूलो वृकारी रात्रिजागरः ॥ १९.९
कौलेयको ग्राममृगो मृगारिर्मृगदंशकः ।
शूरः शुनिः शयालुश्च भषः शरदिकामुकः ॥ १९.१०
बिडालो मूषकारातिः वृषदंशो बिडालकः ।
शालावृकश्च मार्जारो मायावी दीप्तलोचनः ॥ १९.११
अन्यो लोमशमार्जारः पूतिको मारजातकः ।
सुगन्धिमूत्रपतनो गन्धमार्जारकश्च सः ॥ १९.१२
द्विरदगजमतंगजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः ।
करिकरटिविषाणिकुञ्जरास्ते रदनिमदाबलसम्मदद्विपाश्च ॥ १९.१३
भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः ।
मातंगः पुष्करी दन्ताबलश्चानेकपस्त्विभः ॥ १९.१४
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ १९.१५
स बालः कलभो ज्ञेयो दुर्दान्तो व्याल उच्यते ।
प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ १९.१६
इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा ।
करेणुः पद्मिनी चैव मातंगी वासिता च सा ॥ १९.१७
खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली ।
गण्डको वज्रचर्मा च खड्गी वार्ध्रीणसश्च सः ॥ १९.१८
उष्ट्रो दीर्घगतिर्बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजङ्घौ च बीजाङ्घ्रिकः ।
दीर्घः शृङ्खलको महानथ महाग्रीवो महाङ्गो महानादः सोऽपि महाध्वगः स च महापृष्ठो बलिष्ठश्च सः ॥ १९.१९
महिषः कासरः क्रोधी कलुषश्चापि सैरिभः ।
लुलापमत्तरक्ताक्षा विषाणी कवली बली ॥ १९.२०
महिषी मन्दगमना महाक्षीरा पयस्विनी ।
लुलापकान्ता कलुषा तुरंगद्वेषिणी च सा ॥ १९.२१
गौस्तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली ।
उक्षानड्वान् ककुद्मान् स्यादृषभो वृषभो वृषः ॥ १९.२२
धुर्यो धुरीणो धौरेयः शांकरो हरवाहनः ।
रोहिणीरमणो वोढा गोनाथः सौरभेयकः ॥ १९.२३
वृषभस्तु वृषः प्रोक्तो महोक्षः पुंगवो बली ।
गोनाथ उक्षा ऋषभो गोप्रियो गोपतिश्च सः ॥ १९.२४
धवलः शबलस्ताम्रश्चित्रश्च धूसरस्तथा ।
इत्यादिवर्णभेदेन ज्ञेया गावोऽत्र भेदिताः ॥ १९.२५
विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः ॥ १९.२६
बालो वत्सतरः प्रोक्तो दुर्दान्तो गडिरुच्यते ॥ १९.२७
गौर्मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोहिणी धेनुरघ्न्या ।
दोग्ध्री भद्रा भूरिमत्यानडुह्यौ कल्याणी स्यात्पावनी चार्जुनी च ॥ १९.२८
वनगौर्गवयः प्रोक्तो बलभद्रो महागवः ॥ १९.२९
गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ १९.३०
चमरो व्यजनो वन्यो धेनुगो बालधिप्रियः ।
तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ॥ १९.३१
वराहः स्तब्धरोमा च रोमशः शूकरः किरिः ।
वक्रदंष्ट्रः किटिर्दंष्ट्री क्रोडो दन्तायुधो बली ॥ १९.३२
पृथुस्कन्धश्च भूदारः पोत्री घोणान्तभेदनः ।
कोलः पोत्रायुधः शूरो बह्वपत्यो रदायुधः ॥ १९.३३
अन्यस्तु विड्वराहः स्याद्ग्रामीणो ग्रामशूकरः ।
ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः ॥ १९.३४
अश्वो घोटस्तुरंगोऽर्वा तुरगश्च तुरंगमः ।
वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ १९.३५
हरिर्हयश्च धाराटो जवनो जीवनो जवी ।
गन्धर्वो वाहनश्रेष्ठः श्रीभ्रातामृतसोदरः ॥ १९.३६
आरट्टसिन्धुजवनायुजपारसीककाम्बोजबाह्लिकमुखा विविधास्तुरङ्गाः ।
साम्राणशेफकमुखा अपि देशतः स्युर्वर्णेन तेऽपि च पुनर्बहुधा भवन्ति ॥ १९.३७
श्वेतः कर्कः सोऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः ।
शुभ्रैर्नेत्रैर्मल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सोऽयमिन्द्रायुधाख्यः ॥ १९.३८
इत्थं नानावर्णभेदेन वाजी ज्ञातव्योऽयं लोकरूढैः सुधीभिः ।
अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयोऽप्यत्र वाजी कुलीनः ॥ १९.३९
सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः ॥ १९.४०
वाजिनी वडबा चापि प्रसूरश्वाश्विनी च सा ॥ १९.४१
गर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः ।
भारवाहो भूरिगमश्चक्रीवान् धूसराह्वयः ॥ १९.४२
वेसरस्त्वश्वखरजः सकृद्गर्भोऽध्वगः क्षमी ।
संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥ १९.४३
अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः ।
छागलो बर्करश्छागस्तुभो बस्तः पयस्वलः ॥ १९.४४
अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी ॥ १९.४५
मेषो भेडो हुडो मेण्ढ्रः ऊर्णायुरुरणस्तथा ।
एडकः शृङ्गिणोऽविः स्यादुरभ्रो रोमशो बली ॥ १९.४६
नानादेशविशेषेण मेषा नानाविधा अमी ॥ १९.४७
मृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः ।
हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥ १९.४८
ककुवागथ सारङ्गः शाखिशृङ्गश्च चित्तलः ।
अन्यश्च भारशृङ्गः स्यात्महाशृङ्गो वनप्रियः ॥ १९.४९
रुरुस्तु रौहिषो रोही स्यान्न्यङ्कुश्चैव शम्बरः ।
नीलकः पृषतश्चैव रङ्कुः शबलपृष्ठकः ॥ १९.५०
शिखर्युपकुरङ्गः स्यात्श्रीकारी च महाजवः ।
जवनी वेगिहरिणी जङ्घालो जाङ्घिकाह्वयः ॥ १९.५१
वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ।
प्लवंगमो वनौकाश्च प्लवंगः प्लवगः प्लवः ॥ १९.५२
गोलाङ्गूलस्तु गौराख्यः कपिः कृष्णमुखो हि सः ।
मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ १९.५३
शल्यकः स्यात्शल्यमृगो वज्रशुक्तिर्बिलेशयः ॥ १९.५४
शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः ॥ १९.५५
शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ १९.५६
कोकडो जवनः प्रोक्तः कोकोवाचो बिलेशयः ।
ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥ १९.५७
नकुलः सूचिरदनः सर्पारिर्लोहिताननः ॥ १९.५८
दर्वीकरो द्विरसनः पातालनिलयो बली ।
नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ १९.५९
चक्षुःश्रवा विषधरो गूढाङ्घ्रिः कुण्डली फणी ।
पन्नगो वायुभक्षश्च भोगी स्याज्जिह्मगश्च सः ॥ १९.६०
सर्पो दंष्ट्री भुजंगोऽहिर्भुजगश्च सरीसृपः ।
कञ्चुकी दीर्घपुच्छश्च द्विझ्वि उरगश्च सः ॥ १९.६१
फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः ।
अन्ये रक्तादिवर्णाढ्या बोध्याः सर्पादिनामभिः ॥ १९.६२
गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् ॥ १९.६३
कुलिको हरितो ज्ञेयो राजिलं डुण्डुभं विदुः ॥ १९.६४
अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः ।
कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ १९.६५
तद्बान्धवास्तु कुमुदकम्बलाश्वतरादयः ॥ १९.६६
आपहृत्द्विमुखी चैव धामिणीत्यादयः परे ॥ १९.६७
मूषिको मूषकः पिङ्गोऽप्याखुरुन्दुरुको नखी ।
खनको बिलकारी च धान्यारिश्च बहुप्रजः ॥ १९.६८
अन्यो महामूषकः स्यान्मूषी विघ्नेशवाहनः ।
महाङ्गः सस्यमारी च भूफलो भित्तिपातनः ॥ १९.६९
छुछुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका ।
सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूषिका ॥ १९.७०
गोधा तु गोधिका ज्ञेया दारुमत्स्याह्वया च सा ।
खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ १९.७१
गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ १९.७२
बर्बरी घोरिका घोरा दीर्घरूपा भयावहा ।
स्थूलचञ्चुर्दीर्घपादा सर्पभक्षी गुणारिका ॥ १९.७३
ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ॥ १९.७४
सरटः कृकलासः स्यात्प्रतिसूर्यः शयानकः ।
वृत्तिस्थः कण्टकागारो दुरारोहद्रुमाश्रयः ॥ १९.७५
जाहको गात्रसंकोची मण्डली बहुरूपकः ।
कामरूपी विरूपी च बिलवासः प्रकीर्तितः ॥ १९.७६
पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका ।
ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥ १९.७७
तन्तुवायस्तूर्णनाभो लूता मर्कटकः कृमिः ॥ १९.७८
हालाहला त्वञ्जलिका गिरिका बालमूषिका ॥ १९.७९
वृश्चिकः शूककीटः स्यादलिद्रोणश्च वृश्चिके ॥ १९.८०
अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ १९.८१
पिपीलकः पिपीलश्च स्त्रीसंज्ञा च पिपीलिका ॥ १९.८२
उदङ्घा कपिजङ्घिका ज्ञेया तैलपिपीलिका ॥ १९.८३
कृष्णान्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ १९.८४
मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ १९.८५
यादस्तु जलजन्तुः स्याज्जलप्राणी जलेशयः ।
तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ १९.८६
मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः ।
विसारः शकुली शल्की पाठीनोऽनिमिषस्तिमिः ॥ १९.८७
राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ ।
पाठीनः शकुलश्चैव नद्यावर्तश्च रोहितः ॥ १९.८८
मद्गुरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः ।
तद्भेदो मकराख्योऽन्यो मातंगमकरोऽपरः ॥ १९.८९
चिलिचिमस्तिमिश्चैव तथान्यश्च तिमिङ्गिलः ।
तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ १९.९०
शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः ॥ १९.९१
भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ १९.९२
कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः ।
कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ १९.९३
कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः ।
संदंशकः पङ्कवासस्तिर्यग्गामी स चोर्ध्वदृक् ॥ १९.९४
मण्डूको दर्दुरो मण्डो हरिर्भेकश्च लूलकः ।
शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ।
समीडन्यश्च मुण्डी च प्लवंगश्च प्लवंगमः ॥ १९.९५
पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ।
पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः ॥ १९.९६
जलूका तु जलौका स्याद्रक्तपा रक्तपायिनी ।
रक्तसंदोहिका तीक्ष्णा चर्मटी जलजीविनी ॥ १९.९७
जलकाकस्तु दात्यूहः स च स्यात्कालकण्ठकः ॥ १९.९८
जलपारावतः कोपी प्रोक्तो जलकपोतकः ॥ १९.९९
स्थले करितुरंगाद्या यावन्तः सन्ति जन्तवः ।
जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ १९.१००
खगविहगविहंगमा विहंगः पिपतिषुपत्त्रिपतत्रिपत्त्रवाहाः ।
शकुनिशकुनविष्किराण्डजा विः पतगपतन्नभसंगमा नगौकाः ॥ १९.१०१
वाजी पत्त्ररथः पक्षी द्विजो नीडोद्भवोऽनुगः ।
शकुन्तः पतगः पिच्छन् पतंगो विकिरश्च सः ॥ १९.१०२
गृध्रस्तार्क्ष्यो वैनतेयः खगेन्द्रो भुजगान्तकः ।
वक्रतुण्डश्च दाक्षाय्यो गरुत्मान् दूरदर्शनः ॥ १९.१०३
श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः ।
कामान्धस्तीव्रसम्पातस्तरस्वी तार्क्ष्यनायकः ॥ १९.१०४
काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः ॥ १९.१०५
करको नीलपिच्छः स्यात्लम्बकर्णो रणप्रियः ।
रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ १९.१०६
कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः ।
रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ १९.१०७
काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्प्रजः ।
बलिभुग्बलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ १९.१०८
कौशिकारिश्चिरायुश्च करटो मुखरः खरः ।
आत्मघोषो महालोलश्चिरजीवी चलाचलः ॥ १९.१०९
द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः ।
वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ १९.११०
उलूकस्तामसो घूको दिवान्धः कौशिकः कुविः ।
नक्तंचरो निशाटश्च काकारिः क्रूरघोषकः ॥ १९.१११
वल्गुली वक्त्रविष्ठा सा दिवान्धा च निशाचरी ।
स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ १९.११२
चर्मकी चर्मपक्षी च चर्माङ्गी चर्मगन्धिका ।
कृत्याशूकारिणी चर्मी चर्मपत्त्री च मेलिका ।
दिनान्धा नक्तभोजी च भ्रामणी कर्णिकाह्वया ॥ १९.११३
मयूरश्चन्द्रकी बर्ही नीलकण्ठः शिखी ध्वजी ।
मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥ १९.११४
बर्हिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः ।
केकी भुजंगभोजी च मेघनादानुलासकः ॥ १९.११५
बर्हभारः कलापः स्याद्बर्हनेत्राणि चन्द्रकाः ।
प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥ १९.११६
कुररः खरशब्दः क्रुङ्क्रौञ्चः पङ्क्तिचरः खरः ॥ १९.११७
नीलक्रौञ्चस्तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ॥ १९.११८
बकः कङ्को बकोटश्च तीर्थसेवी च तापसः ।
मीनघाती मृषाध्यानी निश्चलाङ्घ्रिश्च दाम्भिकः ॥ १९.११९
शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ॥ १९.१२०
दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ १९.१२१
बलाका विषकण्ठी स्यात्शुष्काङ्गी दीर्घकंधरा ॥ १९.१२२
घर्मान्तकामुकी श्वेता मेघनादा जलाश्रया ॥ १९.१२३
चक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः ।
कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ १९.१२४
सारसो रसिकः कामी नीलाङ्गो भणितारवः ।
नीलकण्ठो रक्तनेत्रः काकवाक्कामिवल्लभः ॥ १९.१२५
टिट्टिभी पीतपादश्च सदालूता नृजागरः ।
निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ १९.१२६
जलकुक्कुटकश्चान्यो जलशायी जलस्थितः ॥ १९.१२७
ठिकः पाशगडष्ठिक्को जलसार्यतिलाशयः ॥ १९.१२८
जलपक्षी महापक्षी जलसाघतिवासकः ॥ १९.१२९
जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी ।
सराजी राजिमन्तश्च जलसर्पः स दुन्दुभिः ॥ १९.१३०
द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः ॥ १९.१३१
अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः ।
श्वेताश्चित्राश्च धूम्राद्या नानावर्णानुगाह्वयाः ॥ १९.१३२
हंसो धवलपक्षी स्यात्चक्राङ्गो मानसालयः ॥ १९.१३३
कलहंसस्तु कादम्बः कलनादो मरालकः ॥ १९.१३४
एतेषु चञ्चुचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः ।
कालेषु तेषु धवलः किल धार्तराष्ट्रः सोऽप्येष धूसरतनुस्तु भवेदभव्यः ॥ १९.१३५
हंसी तु वरटा ज्ञेया वरला वारला च सा ।
मराली मञ्जुगमना चक्राङ्गी मृदुगामिनी ॥ १९.१३६
कुक्कुटस्ताम्रचूडः स्यात्कालज्ञश्चरणायुधः ।
नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥ १९.१३७
स्यात्कपोतः कोकदेवो धूसरो धूम्रलोचनः ।
दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥ १९.१३८
पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी ।
रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ॥ १९.१३९
पारावतोऽन्यदेशीयः कामुको घुल्लुसारवः ॥ १९.१४०
जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ १९.१४१
कोकिलः परपुष्टः स्यात्कालः परभृतः पिकः ।
वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः ॥ १९.१४२
वासन्तः कलकण्ठश्च कामान्धः काकलीरवः ।
कुहूरवोऽन्यपुष्टश्च मत्तो मदनपाठकः ॥ १९.१४३
कोकिला त्वन्यपुष्टा स्यान्मत्ता परभृता च सा ।
सुकण्ठी मधुरालापा कलकण्ठी मधूदया ॥ १९.१४४
वसन्तदूती ताम्राक्षी पिकी सा च कुहूरवा ।
वासन्ती कामगा चैव गन्धर्वा वनभूषणी ॥ १९.१४५
शुकः कीरो रक्ततुण्डो मेधावी मञ्जुपाठकः ॥ १९.१४६
अन्यो राजशुकः प्राज्ञः शतपत्त्रो नृपप्रियः ॥ १९.१४७
सारिका मधुरालापा दूती मेधाविनी च सा ।
कवरी कुत्सिताङ्गी च कष्कलाङ्गी च शारिका ॥ १९.१४८
पीतपादा ह्युज्ज्वलाक्षी रक्तचञ्चुश्च सारिका ।
पठन्ती पाठवार्ता च बुद्धिमती भूसारिका ॥ १९.१४९
गोराण्टिका गोकिराटी गोरिका कलहप्रिया ॥ १९.१५०
चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः ।
चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥ १९.१५१
हारीतकस्तु हारीतस्तेजलश्च कपिञ्जलः ॥ १९.१५२
धूसरी पिङ्गला सूची भैरवी योगिनी जया ।
कुमारी सुविचित्रा च माता कोटरवासिनी ॥ १९.१५३
तैलपा तु परोष्णी स्याज्जतुकाजिनपत्त्रिका ॥ १९.१५४
भृङ्गः कुलिङ्गो धूम्याटो दार्वाघातः शतच्छदः ॥ १९.१५५
व्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः ।
समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ १९.१५६
द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः ।
चाषः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ १९.१५७
वर्तको वर्तिको वर्तिर्गाञ्जिकायश्च कथ्यते ॥ १९.१५८
कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १९.१५९
चटका कलविङ्की स्यात्चाटकैरस्तु तत्सुतः ॥ १९.१६०
धूसरोऽरण्यचटकः कुजो भूमिशयश्च सः ।
भारीटः श्यामचटकः शैशिरः कणभक्षकः ॥ १९.१६१
धूसरोऽन्योऽतिसूक्ष्मः स्यात्चटको धान्यभक्षकः ।
गृहकृत्यक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ १९.१६२
लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः ॥ १९.१६३
तित्तिरिस्तित्तिरश्चैव तैत्तिरो याजुषो गिरिः ॥ १९.१६४
कृष्णोऽन्यस्तित्तिरिः शूरः सुभूतिः परिपालकः ॥ १९.१६५
गोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः ।
क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुण्डुलश्च सः ।
वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥ १९.१६६
श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका च कृष्णा ।
स्यात्पोतकी पाण्डविका च वामा सा कालिका स्यात्सितबिम्बिनी च ॥ १९.१६७
प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः ॥ १९.१६८
तैलिनी तैलकीटः स्यात्षड्बिम्बा दद्रुनाशिनी ॥ १९.१६९
शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपकौ ॥ १९.१७०
भ्रमरः षट्पदो भृङ्गः कलालापः शिलीमुखः ।
पुष्पंधयो द्विरेफोऽलिर्मधुकृन्मधुपो द्विभः ॥ १९.१७१
भसरश्चञ्चरीकोऽलिः झङ्कारी मधुलोलुपः ।
इन्दीन्दिरश्च मधुलिट्मत्तो घुमुघुमारवः ॥ १९.१७२
वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ १९.१७३
गन्धोली वरटा क्षुद्रा क्रूरा स्यात्क्षुद्रवर्वणा ।
रंरिकश्छत्रकारी च तीक्ष्णदंष्ट्रो महाविषः ।
पीतवर्णो दीर्घपादो मत्सर्यः क्रूरदंष्ट्रकः ॥ १९.१७४
दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका ॥ १९.१७५
मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ १९.१७६
मशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ।
रात्रिजागरदो धूम्रो नीलाभ्रस्त्वन्यजातयः ॥ १९.१७७
अष्टाङ्घ्रिरष्टपादश्च गृहवासी च कृष्णकः ॥ १९.१७८
कालिकः कोकिलः प्रोक्तः कालुञ्चः कृष्णदंष्ट्रकः ।
कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ १९.१७९
यूका तु केशकीटः स्यात्स्वेदजः षट्पदः स्मृतः ॥ १९.१८०
पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणापि सा ॥ १९.१८१
श्वेतयूकाङ्गवस्त्रोत्था लिक्षा यूकाङ्गवस्त्रके ॥ १९.१८२
कथितेष्वेषु यो जीवः क्षोदीयान् वृश्चिकादिकः ।
तत्र तत्र बुधैर्ज्ञेयः स सर्वः कीटसंज्ञकः ॥ १९.१८३
कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा ।
कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ १९.१८४
मङ्कोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः ।
षट्पादकस्तु मात्सर्यो माकोटस्तूर्ध्वगुह्यकः ॥ १९.१८५
षड्बिन्दुर्बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ १९.१८६
प्रसहनविलम्बितद्रुतशयप्रतुदाश्च विष्किरः ।
कीटा इति कथिताः नवधात्र तिर्यञ्चः ॥ १९.१८७
इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्णं वर्गमेनं विदित्वा ।
बुद्ध्या सम्यक्चाभिसंधाय धीमान् वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ १९.१८८
येनेभास्यपिता मृगाङ्कमुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुङ्गवगतिः पञ्चाननोऽभ्यर्च्यते ।
तस्य श्रीनृहरीशितुः खलु कृतावेकोनविंशोऽभिधाचूडापीठमणावगादवसितिं सिंहादिवर्गो महान् ॥ १९.१८९