राजनिघण्टुः/मनुष्यादिवर्गः

विकिस्रोतः तः
← मांसादिवर्गः राजनिघण्टुः
मनुष्यादिवर्गः
[[लेखकः :|]]
सिंहादिवर्गः →

राजनिघण्टु, मनुष्यादिवर्गः
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।
द्विपादाश्चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ १८.१
पुरुषः पूरुषो ना च नरः पञ्चजनः पुमान् ।
अर्थाश्रयोऽधिकारी स्यात्कर्मार्हश्च जनोऽर्थवान् ॥ १८.२
स्त्री योषिद्वनिताबला सुनयना नारी च सीमन्तिनी रामा वामदृगङ्गना च ललना कान्ता पुरंध्री वधूः ।
सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ १८.३
योषिन्महेला महिला विलासिनी नितम्बिनी सापि च मत्तकाशिनी ।
जनी सुनेत्रा प्रमदा च सुन्दरी स्यादञ्चितभ्रूर्ललिता विलासिनी ॥ १८.४
मानिनी च वरारोहा नताङ्गी च नतोदरा ।
प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ १८.५
भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ॥ १८.६
भार्या पत्नी प्रिया जाया दाराश्च गृहिणी च सा ॥ १८.७
नपुंसकं भवेत्क्लीबं तृतीया प्रकृतिस्तथा ।
षण्ड्ःः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ॥ १८.८
अथ राज्ञी च पट्टार्हा महिषी राजवल्लभा ॥ १८.९
भोगिन्योऽन्या विलासिन्यः संभुङ्क्ते यास्तु पार्थिवः ॥ १८.१०
राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ॥ १८.११
वेश्या तु गणिका भोग्या वारस्त्री स्मरदीपिका ॥ १८.१२
ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः ॥ १८.१३
राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥ १८.१४
वैश्यस्तु व्यवहर्ता विड्वार्त्तिको वाणिजो वणिक् ॥ १८.१५
शूद्रः पज्जश्चतुर्थः स्यात्द्विजदास उपासकः ॥ १८.१६
विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः ।
एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ १८.१७
बालः पाकोऽर्भको गर्भः पोतकः पृथुकः शिशुः ।
शावोऽर्भो बालिशो डिम्भो वटुर्माणवको मतः ॥ १८.१८
जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः ।
षड्भिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वटुर्माणवकश्च सप्तभिः ॥ १८.१९
बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः ।
युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥ १८.२०
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरमा पञ्चदशाद्यौवनं तु ततः परम् ॥ १८.२१
युवा वयःस्थस्तरुणो वृद्धस्तु स्थविरो जरन् ।
प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥ १८.२२
बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ १८.२३
कन्या कुमारी गौरी तु नग्निकानागतार्तवा ॥ १८.२४
सा मध्यमा वयःस्था च युवती सुस्तनी च सा ।
चिरण्टी सुवयाः श्यामा प्रौढा दृष्टरजाश्च सा ॥ १८.२५
गुर्विण्यापन्नसत्त्वा स्यादन्तर्वत्नी च गर्भिणी ॥ १८.२६
निष्फला जरती वृद्धा स्थविरा च गतार्तवा ॥ १८.२७
पुष्पिता मलिना म्लाना पांशुला च रजस्वला ॥ १८.२८
वन्ध्यावकेशिनी शून्या मोघपुष्पा वृथार्तवा ॥ १८.२९
तनुस्तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि ।
गात्रं च मूर्तिर्घनकायदेहावष्टाङ्गपीडानि च विग्रहश्च ॥ १८.३०
अङ्गमंसः प्रतीकश्चापघनोऽवयवोऽपि च ॥ १८.३१
शिरः शीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् ।
वराङ्गमुत्तमाङ्गं च कपालं केशभृत्स्मृतम् ॥ १८.३२
केशाः शिरसिजा वालाः कुन्तला मूर्धजाः कचाः ।
चिकुराः करुहाश्चाथ तद्वेष्टाः कवरीमुखाः ॥ १८.३३
दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकम् ।
ईक्षणं ग्रहणं चाक्षि दर्शनं च विलोचनम् ॥ १८.३४
अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि ।
तयोर्मध्यगता तारा बिम्बिनी च कनीनिका ॥ १८.३५
भालं ललाटमलिकं कथयन्ति गोधिर्भ्रूश्चिल्लिका च नयनोर्ध्वगरोमराजिः ।
मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचोग्रहाश्च ॥ १८.३६
ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः ।
तयोरुभयतो देशौ यौ प्रान्तौ सृक्कणी च तौ ॥ १८.३७
घ्राणं गन्धवहो घोणा सिङ्घिणी नासिका च सा ॥ १८.३८
शङ्खः कर्णसमीपः स्यात्शिङ्घाणं नासिकामले ॥ १८.३९
तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ॥ १८.४०
ओष्ठाधरस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ १८.४१
हनूस्तदूर्ध्वं दशनाश्च दन्ता द्विजा रदास्ते रदनास्तथोक्ताः ॥ १८.४२
जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ १८.४३
तदूर्ध्वं सूक्ष्मजिह्वा या घण्टिका लम्बिका च सा ॥ १८.४४
अन्याधोमूलजिह्वा स्यात्प्रतिजिह्वोपजिह्विका ॥ १८.४५
अवटुस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका ॥ १८.४६
ग्रीवा च कंधरा कंधिः शिरोधिश्च शिरोधरा ॥ १८.४७
कण्ठो गलो निगालोऽथ घण्टिका गलशुण्ठिका ॥ १८.४८
धमनी तु शिरांसे तु स्कन्धोऽधःशिखरं तथा ॥ १८.४९
तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ॥ १८.५०
तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् ॥ १८.५१
दोर्दोषा च प्रवेष्टश्च बाहुर्बाहा भुजो भुजा ॥ १८.५२
पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥ १८.५३
करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च ॥ १८.५४
तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ १८.५५
अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी ।
परुः स्यादङ्गुलीसंधिः पर्वसंधिश्च कथ्यते ॥ १८.५६
अथाङ्गुष्ठप्रदेशिन्यौ मध्यमानामिका तथा ।
कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ १८.५७
कामाङ्कुशाः कररुहाः करजा नखरा नखाः ।
पाणिजाङ्गुलीसम्भूताः पुनर्भवपुनर्नवाः ॥ १८.५८
करस्याधः प्रपाणिः स्यादूर्ध्वं करतलं स्मृतम् ।
रेखाः सामुद्रिके ज्ञेयाः शुभाशुभनिवेदिकाः ॥ १८.५९
स्तनोरसिजवक्षोजपयोधरकुचास्तथा ॥ १८.६०
स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ १८.६१
वक्षो वत्समुरः क्रोडो हृदयं हृद्भुजान्तरम् ॥ १८.६२
कुक्षिः पिचिण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ १८.६३
जीवस्थानं तु मर्म स्यात्कटिप्रान्ते त्रिकं स्मृतम् ॥ १८.६४
नाभिः स्यादुदरावर्तस्ततोऽधो वस्तिरुच्यते ।
वस्तिश्च वातशीर्षं स्याद्गर्भस्थानं च तत्स्त्रियाः ॥ १८.६५
गर्भाशयो जरायुश्च गर्भाधारश्च च स्मृतः ॥ १८.६६
नाभिस्तनान्तरं जन्तोरामाशयः इति स्मृतः ॥ १८.६७
पक्वाशयो ह्यधो नाभेर्वस्तिर्मूत्राशयः स्मृतः ॥ १८.६८
कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् ।
आरोहं श्रोणिफलकं कलत्रं रसनापदम् ॥ १८.६९
नितम्बश्चरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ १८.७०
ककुन्दरौ तु सर्वेषां स्यातां जघनकूपकौ ।
कटिप्रोथौ स्फिचौ पायुर्गुदापानं तदासनम् ॥ १८.७१
गुदमुष्कद्वयोर्मध्ये यो भागः स भगः स्मृतः ॥ १८.७२
मुष्कोऽण्डमण्डकोषश्च वृषणो बीजपेशिका ॥ १८.७३
शिश्नं शेफश्च लिङ्गं च मेढ्रं साधनमेहने ॥ १८.७४
योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥ १८.७५
ऊरू तु सक्थिनी श्रोणिसक्थ्नोः संधिस्तु वङ्क्षणः ।
जङ्घोरूमध्यपर्व स्याज्जान्वष्ठीवच्च चक्रिका ॥ १८.७६
जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ॥ १८.७७
जङ्घाङ्घ्रिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ १८.७८
गुल्फस्याधस्तु पार्ष्णिः स्यात्पदाग्रं प्रपदं मतम् ॥ १८.७९
विक्रमश्चरणः पादः पादाङ्घ्रिश्च पदं क्रमः ॥ १८.८०
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ १८.८१
करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः ।
मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥ १८.८२
स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्ठयुता यदा तदा ।
प्रादेशतालाभिधगोस्रवस्तथा वितस्तिरत्यर्थमिह क्रमादियम् ॥ १८.८३
हस्तस्तु विस्तृते पाणावा मध्याङ्गुलिकूर्परम् ॥ १८.८४
बद्धमुष्टौ सरत्निः स्यादरत्निरकनिष्ठकः ॥ १८.८५
व्यामः सहस्तयोः स्यात्तु तिर्यग्बाह्वोर्यदन्तरम् ।
ऊर्ध्वं विस्तृतदोष्पाणिर्नृमानं पौरुषं विदुः ॥ १८.८६
जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते ॥ १८.८७
मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ १८.८८
भ्रूमध्यकण्डगलशङ्खकचांसपृष्ठग्रीवागुदाण्डपदपाणियुगास्थिसंधीन् ।
वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ १८.८९
लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा ॥ १८.९०
स्वेदो घर्मश्च घर्माम्भो दूषिका नेत्रयोर्मलम् ॥ १८.९१
मलं विष्ठा पुरीषं च विट्किट्टं पूतिकं च तत् ।
मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ १८.९२
वली चर्मतरंगः स्यात्त्वगूर्मिस्त्वक्तरंगकः ॥ १८.९३
पलितं च जरा लक्ष्म केशशौक्ल्यं च तद्भवेत् ॥ १८.९४
रसासृङ्मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः ।
शरीरस्थैर्यदाः सम्यक्विज्ञेयाः सप्त धातवः ॥ १८.९५
रसस्तु रसिका प्रोक्ता स्वेदमाता वपुःस्रवः ।
चर्माम्भश्चर्मसारश्च रक्तसूरस्रमातृका ॥ १८.९६
रक्तास्रं रुधिरं त्वग्जं कीलालक्षतजानि तु ।
शोणितं लोहितं चासृक्शोणं लोहं च चर्मजम् ॥ १८.९७
मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् ।
पललं जाङ्गलं कीरमामिषं च तदुच्यते ॥ १८.९८
मेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा ॥ १८.९९
मेदोजमस्थिधातुः स्यात्कुल्यं कीकसकं च तत् ॥ १८.१००
अस्थिसारस्तु मज्जा स्यात्तेजो बीजं तथास्थिजम् ।
जीवनं देहसारश्च तथास्थिस्नेहसंज्ञकम् ॥ १८.१०१
शुक्रं पुंस्त्वं रेतो बीजं वीर्यं च पौरुषं कथितम् ।
इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ १८.१०२
रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् ।
अस्थ्नो मज्जा ततः शुक्रमित्थमेषां जनिक्रमः ॥ १८.१०३
तिलकं क्लोम मस्तिष्कं स्नेहस्तु मस्तकोद्भवः ॥ १८.१०४
अन्त्रं पुरी तदाख्यातं प्लीहा गुल्म इति स्मृतः ॥ १८.१०५
वसा तु वस्नसा स्नायुर्वत्सोक्ता देहवल्कलम् ।
सा त्वक्[... १० Zएइछेन्] ॥ १८.१०६
शिरोधिजा मन्या धमनी धरणी धरा ।
तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ १८.१०७
कण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ १८.१०८
शरीरास्थि तु कङ्कालं स्यात्करङ्कोऽस्थिपञ्जरः ।
स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥ १८.१०९
शिरोऽस्थि तु करोटिः स्यात्शिरस्त्राणं तु शीर्षकम् ।
तत्खण्डं खर्परं प्राहुः कपालं च तदीरितम् ॥ १८.११०
पृष्ठास्थि तु कसेरुः स्यात्शाखास्थि नलकं स्मृतम् ॥ १८.१११
पार्श्वास्थि पर्शुका प्रोक्तमिति देहाङ्गनिर्णयः ॥ १८.११२
आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः ।
जीवो विभुः पुमानीशः सर्वज्ञः शम्भुरव्ययः ॥ १८.११३
प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि ॥ १८.११४
अहंकारोऽभिमानः स्यादहंताहंमतिस्तथा ॥ १८.११५
मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ॥ १८.११६
सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥ १८.११७
श्रोत्रं त्वग्रसना नेत्रं नासा चेत्यक्षपञ्चकम् ॥ १८.११८
अक्षं हृषीकं करणं वर्हणं विषयीन्द्रियम् ॥ १८.११९
शब्दः स्पर्शो रसो रूपं गन्धश्च विषया अमी ।
इन्द्रियार्था गोचरास्ते पञ्चभूतगुणाः खलु ॥ १८.१२०
आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि ।
क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः ॥ १८.१२१
इत्येष मानुषवयोत्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः ।
वर्गः कृतस्तु भिषजां बहुदेहदोषनामा निदानगणनिर्णयधीनिवेशः ॥ १८.१२२
इति पशुपतिपादाम्भोजसेवासमाधिप्रतिसमयसमुत्थानन्दसौख्यैकसीम्ना ।
नरहरिकृतिनायं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ १८.१२३