याज्ञवल्क्यस्मृतिः/आचाराध्यायः/स्नातकधर्मप्रकरणम्

विकिस्रोतः तः
← गृहस्थधर्मप्रकरणम् याज्ञवल्क्यस्मृतिः
स्नातकधर्मप्रकरणम्
याज्ञवल्क्यः
भक्ष्याभक्ष्यप्रकरणम् →

न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा । । १.१२९ । ।

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डि बकवृत्तींश्च वर्जयेत् । । १.१३० । ।

शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः । । १.१३१ । ।

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी । । १.१३२ । ।

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देव मृद्गोविप्रवनस्पतीन् । । १.१३३ । ।

न तु मेहेन्नदीछाया वर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोम संध्याम्बुस्त्रीद्विजन्मनः । । १.१३४ । ।

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः । । १.१३५ । ।

अयं मे वज्र इत्येवं सर्वं मन्त्रं उदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च । । १.१३६ । ।

ष्ठीवनासृक्शकृन्मूत्र रेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनं अभिलङ्घयेत् । । १.१३७ । ।

जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् । । १.१३८ । ।

विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गार कपालेषु च संस्थितिम् । । १.१३९ । ।

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः । । १.१४० । ।

प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् । । १.१४१ । ।

अध्यायानां उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु । । १.१४२ । ।

पौषमासस्य रोहिण्यां अष्टकायां अथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः । । १.१४३ । ।

त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा । । १.१४४ । ।

संध्यागर्जितनिर्घात भूकंपोल्कानिपातने ।
समाप्य वेदं द्युनिशं आरण्यकं अधीत्य च । । १.१४५ । ।

पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च । । १.१४६ । ।

पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः ।
कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये । । १.१४७ । ।

श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्य श्मशानपतितान्तिके । । १.१४८ । ।

देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते । । १.१४९ । ।

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहं आगते । । १.१५० । ।

खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः । । १.१५१ । ।

देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्र ष्ठीवनोद्वर्तनादि च । । १.१५२ । ।

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियं आकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् । । १.१५३ । ।

दूरादुच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्नित्यं आचारं आचरेत् । । १.१५४ । ।

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् । । १.१५५ । ।

कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यं अप्याचरेन्न तु । । १.१५६ । ।

मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्य वैद्यसंश्रितबान्धवैः । । १.१५७ । ।

ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल्लोकाञ् जयेद्गृही । । १.१५८ । ।

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीदेवखात ह्रदप्रस्रवणेषु च । । १.१५९ । ।

परशय्यासनोद्यान गृहयानानि वर्जयेत् ।
अदत्तान्यग्निहीनस्य नान्नं अद्यादनापदि । । १.१६० । ।

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य गणिकागणदीक्षिणाम् । । १.१६१ । ।

चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्य दाम्भिकोच्छिष्टभोजिनाम् । । १.१६२ । ।

अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मार तन्तुवायश्ववृत्तिनाम् । । १.१६३ । ।

नृशंसराजरजक कृतघ्नवधजीविनाम् ।
चैलधावसुराजीव सहोपपतिवेश्मनाम् । । १.१६४ । ।

पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् ।
एषां अन्नं न भोक्तव्यं सोमविक्रयिणस्तथा । । १.१६५ । ।

शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।
भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् । । १.१६६ । ।