यज्ञाधिकारः/षष्ठोऽध्यायः

विकिस्रोतः तः
← पञ्चमोऽध्यायः यज्ञाधिकारः
षष्ठोऽध्यायः
[[लेखकः :|]]
सप्तमोऽध्यायः →


अथ षष्टोऽध्यायः
इष्टकान्यासः।
अत ऊर्थ्वं प्रवक्ष्यामि इष्टकाक्रम (मुच्यते।क।) मुत्तमम् ?
(पितृमासान् विवर्जैव शेषमासे।ग।)मासेषु चैत्रकं नैव शिष्लमाने शुभे दिने 1
स्थिरराशिं सुसङ्गृह्यन्नग्राह्यं चरराशिकम्
ग्रामस्य यजमानस्य चानुकूले समाचरेत्। 2
अम्भसा सह (सिद्ध्यर्थम्) सुस्निग्दवालुकाभिश्च पूरयेत्
तां भुन न्तु समीकृत्य (चतुस्तालायत।) यावत्प्रासादनिर्णयम्। 3
शिलां वा चेष्टाकां वाऽथ कारयेत्प्रथ मेष्टकाम्
इष्टकेष्टकया चेत्तच्छिला चेच्छिलया बुधः 4
मानाङ्गुलेन (धात्वादिकुम्भानु) धात्रादित्रयो विंशतिकावधि
वर्दयेद्विभवेनैव (नन्दधादीश्चमुच्यते।) सन्दध्या द्दीर्घमुच्यते। 5
तदर्धं विस्तृतं प्रोक्तं विस्तारार्धं घनं भवेत्
मुखं(पार्श्वम्।ख।) पादं विदित्वा तु संज्ञां(कृत्वा शुचिःक्रमात्।) कृत्वाऽकृतौ स्मृतम् 6
स्थापनाय यथोप्रक्ता मङ्गुरानर्पयेद्बुधः
अधिवास्य तथा पश्चाद्यागशालं प्रकल्पयेत्। 7
तन्मध्ये शयनस्थानं (चतुस्तालयत।) द्विहस्तयत विस्तृतम्
तालोत्सेधं न्तु तत्प्राच्यां कुण्डमौपसनं तथा। 8
(तौ च कृत्वा। अ। कृत्वाग्नौ विधिना धीमान्।ग।) अलङ्कृत्या मृदा धीमान् भूमियज्ञ ञ्च कारयेत्
अग्निं संसाद्य विधिवत्कलशैः सप्तभिः क्रमात्। 9
संस्धाप्य नववस्त्रेणअ प्रच्छाद्य शयनोपरि
संस्नाप्य कौतुकं बद्ध्वा नववस्त्रेण छादयेत्। 10
हुत्वा तु वैष्णवं मन्त्रं विष्णुसूक्तमतः परम्
चतुर्वेदादि मन्त्रांश्च श्रीभूसूक्त ञ्च पौरुषम्। 11
सह व्यहृतिकं हुत्वा पावकं सम्प्रणम्य च
सवेदाद्ययनाद्वाद्यान्नृत्तगेयान्न येन्निशाम्।।12
(प्रभामुहूर्ते धर्मातमा।ग।)प्रातस्स्नात्वा मुहूर्ते तु गर्भद्वारस्य दक्षिणे
उपानादधस्थात्भूमौ तु व्रीहिभिः स्थिण्डिलं चरेत्। 13
नवभागं विभज्यात्र भित्ति (व्यासम्।) न्यासं क्रमाद्गुरुः
बाह्ये त्रिभागं नीत्वा(तु भूतभागे विशेषतः।) न्तर्भूत भागावशेषिते। 14
प्रागन्तमुत्तरान्त ञ्च प्रागादि क्रमायेगतः
चतुर्वोदादिमन्त्रेण सच्छिद्रं स्थापयेद्गुरुः 15
हेमरत्नमृदाद्यैस्तन्मध्ये छिद्रं सुपूरयेत्
ततः स्थमितिमाहूय दृढं (चोपानम्।)कृत्वैव नार्पयेत्। 16
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
? षष्ठोऽध्यायः