यज्ञाधिकारः/नवचत्वारिंशोऽध्यायः

विकिस्रोतः तः
← अष्टचत्वारिंशोऽध्यायः यज्ञाधिकारः
नवचत्वारिंशोऽध्यायः
[[लेखकः :|]]
पञ्चाशोऽध्यायः →


यज्ञाधिकारः।
------------
अथैकोनपञ्चाशोऽध्यायः।
---------------------------
सामान्य प्रायश्चित्तविधिः।

आचार्यस्यार्चकस्यापि परिचारगणस्य च
परस्परविरोधे तु प्रायश्चित्तं वदाम्यहम् 1
आचार्ये कुपिते दीने सम्भ्राने येनकेनचित्
तयोर्विरोधे संवृत्ते आचार्ययजमानयोः 2
वैष्णवं मुनिदैवत्यं विष्वक्सेन ञ्च वासनम्
बार्हस्पत्यं यजेन्मन्त्रमष्टोत्तरशतं वशी 3
प्रासादयेद्गुरुं पश्चात्प्रसन्नो गुरुरत्वरः
जपेदष्टोत्तरशतं प्रणव न्तु समाहितः 4
यजेतष्टोत्तरशतं व्याहृतिं प्रणवान्वितम्
इत्येवमर्चकस्यापि प्रायश्चित्तं विनिर्दिशेत् 5
तेषामन्यतमस्यात्र प्रवृत्ते सहते गुणे
आत्मत्यागनिमित्ते वा मोचयेत्त्वरयान्वितः 6
प्रायश्चित्तयुते सोऽपि याचितः सहसा गुणात्
एकभक्तश्च नक्ताशी घृताशी प़्चगव्यभुक् 7
तोयाशी चोपवासी च दिनमेकं पृथक् पृथक्
सप्तमे दिवसे स्नातस्तथैव जपहोमकृत् 8
ब्राह्मणान् भोजयित्वा तु किल्पिषात्स्वात्प्रमुच्यते
यन्निमित्तं कृतमिदं तस्याप्येवं विनिर्दि शेत् 9
अन्यथा चेन्महोदोष इति पूर्वजशासनम्
प्रायश्चित्तमकृत्वा तु यदि पूजादिकर्मकृत् 10
प्रायश्चित्तावसाने तु देवदेवस्य भक्तितः
द्विगुण ञ्च समभ्यर्च्य द्वगुण ञ्च निवेदयेत् 11
मध्यरात्रे तु यो मोहान्मार्जन्या मार्जनं चरेत्
देवाऽलये निहन्त्याशु तदालयगतां श्रियम् 12
श्री सूक्तेन घृताक्ताब्जं पौण्डरीके यजेत्सकृत्
ग्रामे जनपदे वाऽपि क्षुभिते शत्रुपीडया 13
बिम्बापहारशङ्कायां भूमौ बिम्बानि गूहयेत्
कूर्चं वा हेमशकलं पीठे न्यस्य पृथक् पृथक् 14
प्रतिसन्ध्यं समावाह्य समभ्यर्च्य निवेदयेत्
असङ्कुले समुद्धृत्य बिम्बं शान्ते भवत्यतः 15
त्वरयाऽऽम्लादिभिः शोद्य पुण्याहादीनि घोषयेत्


कृत्वाऽङ्कुरार्पणं सद्यः कृत्वा यागार्थमण्डपम् 16
षट्कुण्डान्यथ वा प़ञ्च द्वे श्वभ्र ञ्च वेदिकाम्
कल्पयित्वा यथान्यायं रात्रिपूजावसानके 17
शक्तिं कूर्चाद्ध्रुवे बिम्बे समारोप्य विशेषतः
ततः कुम्बे समावाह्य ध्यात्वाऽभ्यर्च्य यथाविधि 18
प्रतिष्टोक्तविधानेन प्रतिष्टां पुनराचरेत्
ग्रामादीनां विनाशे च नाशे देवालयस्य च 19
त्वरया ध्रुवतः शक्तिं निवेश्यात्र यथा क्रमम्
यागशालां प्रविश्याग्निमात्मन्यारोप्य मन्त्रतः 20
अन्यत्सुरक्षितं देशं नीत्वाऽनुपहतं क्रमात्
सौम्यालये मठे वाऽपि गृहे वा गृहमेधिनाम् 21
आग्नेयमन्दिरे वाऽथ पुण्याहान्ते निवेश्य च
कुण्डमौपासनं कृत्वा तत्राऽधायाग्निमात्मनः 22
स्थापयित्वा यथाशक्ति शान्तिं हुत्वा विशेषतः
देवेशं पूर्ववत् स्थाप्य विस्तीर्णाभिमुखं तथा 23
पूर्वोक्तेनैव मार्गेण यथालिङ्गं समर्चयेत्
नित्ययात्राबलि ञ्चैव तथा कालोत्सवं विना 24
परिवारबलिं तत्र आश्रयोक्तवदाचरेत्
विमुक्ते सङ्कुले नेयात् बिम्बं पूर्वलयं पुनः 25
चण्डालसूति कोदक्या पतितादिप्रवेशने
आलयान्तर्मृतौ सत्यां गोभिस्तत्राधिवास्य च 26
अष्टोत्तरसहस्रं वा शतं पञ्चाशदेव वा
ब्राह्मणान् भेजयित्वा तु पुण्याहेनापि घोष्य च 27
पूर्वोक्तेन विधानेन प्रतिष्ठां पुनराचरेत्
एवं कर्तुमशक्तश्चेद्भूमौ बिम्बानि गोपयेत् 28
आत्मन्यारोप्य तच्छक्तिं नित्यहोमावसानके
ध्यात्वा भक्त्या यथालाभमात्मनाऽत्मनि पूजयेत् 29
पूजाहीनानि यावन्ति दिनानि द्विजसत्तमाः
जुहुयात्रौण्डरीकाग्नौ तावत्सङ्ख्येन वैष्णवैः 30
शान्तिमन्त्र ञ्च तत्रैव हुत्वा तथैवाब्दं प्रति प्रति
महाशान्ति ततो हुत्वा मासं प्रति प्रति 31
पूर्वोक्तेन विधानेन प्रतिष्ठां पुनराचरेत्
ध्रुवबिम्ब न्तु लोहश्चेत्तस्यापीच्छन्ति गोचरम् 32
शिलामयस्य बिम्बस्य क्षेमं केचिद्वदन्तिवै
पूर्वोक्तशान्तिं द्विगुणं हुत्वा स्थापनमाचरेत् 33
इति श्री वैखासने भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
सामान्य प्रायश्चित्तविधिर्नाम एकोनप़ञ्चाशोऽध्यायः