यज्ञाधिकारः/द्वात्रिंशोऽध्यायः

विकिस्रोतः तः
← एकत्रिंशोऽध्यायः यज्ञाधिकारः
द्वात्रिंशोऽध्यायः
[[लेखकः :|]]
त्रयस्त्रिंशोऽध्यायः →


अथ द्वात्रिंशोऽध्यायः
-------------------
(भगवदर्चनविधिः)
अथ ऊर्ध्वं प्रवक्ष्यामि देवेशस्यार्चनाक्रमम्
पूजकः प्रात रुत्थाय देवेशं मनसा स्मरन् 1
सूत्रोक्तेन विधानेन स्नात्वा सन्ध्यामुपास्य च
'प्रतद्विष्णुः स्त' वेत्युक्त्वा गत्वा देवालयं पुनः 2
प्रणामं कारयेत्पूर्वं विमानं पूर्वमन्त्रतः
विमानं प्रदक्षिणं कृत्वा प्रतमावरणे द्वयम् 3
अस्ति चेच्छा स्तभवनं तदन्तर्मण्डलेऽर्च कः
न कुर्यात्प्कदक्षिणं चात्र नास्ति चेदथवा चरेत् 4
सन्ध्या कालं विनाऽन्यत्र पूजकश्चान्यभक्तकः
न लङ्घयेद्विमानस्य ( छायायाम्।ख।) छायां चेद्यद्यनर्थकृत्। 5
सायं प्रतस्तु सन्ध्यायां हरेर्धाम प्रदक्षिणे
फलं वक्तुमशक्यं तन्मया च ब्रह्मणाऽपि च 6
प्रदक्षिणद्वयं कृत्वा विमलं सम्प्रणम्य च
यन्त्रिका ञ्च समादाय 'निरस्तं रक्ष ' इति ब्रुवन्। 7
'हिरण्यपाणि' मित्युक्त्वा कवाटे योजयेत्क्रमात्
'दिवं विवृणो' तु मन्त्रेण चोद्घाटनमथाऽच रेत्। 8
तेनैवान्तः प्रविश्यैव प्रणमेद्देव मव्ययम्
पाणिभ्यां सम्प्रहार्यैव 'श्याम्य' न्त्विति च मन्त्रतः 9
'भक्त्या 'भगवत' इत्युक्त्वा प्रार्थयेद्देवकीसुतम्
स्नात्वा तथैव शिष्यश्च देवदेवं प्रणम्य च 10
'दुहतं दिव 'मित्युक्त्वा कुम्भमादाय भक्तिमान्
तोय 'माद्यम' भूत्युक्त्वा नद्यैदौ सम्प्रगृह्य च 11
'सोमं राजान' मित्युक्त्वा प्रविशेदालयं पुनः
पानीय सञ्चयस्थाने सन्न्यस्योत्पूय मन्त्रतः। 12
वासयित्वा उशीराद्यै 'रिदमापश्शिवा' इति
मार्जयित्वा तु मार्जन्या 'अवधू' तेति मन्त्रतः 13
'आशासुसव्त' इत्युक्त्वा प्रोक्षयेद्गोमयाम्भसा
गर्भ्द्वारादि सर्वत्र द्वारे द्वारे विशेषतः 14
अर्दचन्द्रसमाकारं गोमयेनोपलेपयेत्
गोचर्ममात्रं परितो भूतपीठस्य चैव हि 15
प्रक्षा?Rळ्य सर्वपात्राणि 'चामा वाज' इति ब्रुवन्
हवींषि चोपदंशानि पाचयेद्विधिना ( तथा।आ।) बुधः 16
पादौ प्रक्षा?Rळ्य चाचम्य देवेशमनु मानयेत्
'पूतस्त' स्येति निर्माल्यं व्यपोह्य परिमृज्य च 17


विष्वक्सेनं सुसंपूज्य वर्षदोऽन्यान्त्सु पूजयेत्
पश्चात्तदर्चको धीमान् पवित्रं धारयेत्तथा 18
चन्दनेन मृदा वाऽथ चोर्ध्वपुण्ड्राणि धारयेत्
ऊर्ध्वपुण्ड्राधिपान् देवान् केशवादीन् प्रणम्य च 19
मतृकां पूर्ववन्न्यस्य चात्मानं भावयेद्धरिम् (द्यथा)
'ब्रह्म ब्रह्मन्त' रात्मेति हृदयं चाभिमृश्य च 20
'द्यौर्द्यौर'?R सीति चि शिरः '?Rशिखे'?R ति च शिखां ब्रुवन्
'?Rस वेदा' ?Rइति मन्त्रेण कारयेत्कवचं स्वयम्। 21
दक्षिणे तु भुजे वामे चक्रशङ्खौ स्मरेत्ततः
ततश्चात्मसुरक्षार्थं धनुः पूर्वे सुसंस्मरेत् 22
शक्ति ञ्च दक्षिणे पार्श्वे गदां चैवापरे तथा
खड्गं वामे सुसन्न्यस्य चक्रमूर्ध्वे स्मरेद्बुधः 23
वासुकिं विदिश्वास्वन्यास्वस्त्राण्यन्यानि पूर्ववत्
फडन्त ञ्च स्म रेद्देवं पाणिना दक्षिणेन च 24
'विष्णुस्त्वा' मिति रक्षां वा श्रुतिरस्ति तथा स्मरेत्
'सूर्यो ऽसी' ति च सव्ये वै 'चन्द्रो ऽसी' ति च वामतः25
सन्न्यस्य चक्षुषोर्धीमान् बीजमादिं हृदि न्यसेत्
'अभुरण्यं विधिं यज्ञं ब्रह्मणं ( देवेन्द्रम्।ग।) चेन्द्र' मित्यपि 26
अङ्गुष्ठादिकनिष्ठान्तं संस्पृश्वैवाधि देवताः
हस्तयोस्तलयोः स्मृत्वा मण्डले सूर्यसोमयोः 27
'अन्तरस्मिन्निम' इति प्रकोष्ठौ चाभिमर्शयेत्
'ब्रह्मैव भूत' मित्युक्त्वा तं देवं भावयेत्स्वयम्। 28
गुरुपदेशमार्गेण प्राणायामं चरेत्ततः
उत्थाय तस्माद्धर्मात्मा विष्णुगायत्रिया पुनः 29
ध्रुवस्य पादयोर्मध्ये मूर्तिमन्त्रैश्च प़ञ्चभिः
पादपुष्प ञ्च दत्वाऽन्ते कौतुकं सम्प्रणम्य च 30
'भूः प्रपद्ये" ति मन्त्रेण समानीय च कौतुकम्
मूलालयस्य छैशान्यां देवीभ्यां सह चाव्ययम्। 31
स्नानपीठे प्रतिष्ठाप्य च 'परि रंह' इति ब्रुवन्
संस्नाप्य विधिना तत्र प्लोतेनैव विमृज्य च 32
पूजापीठे प्रतिष्ठाप्य वस्त्राद्यैरपि भूषयेत्
पीठ ञ्चकायत्र्या प्रोक्ष्य 'संयुक्त' मिति चोच्चरन् 33
ध्रुवकौतुक सम्बन्धं कूर्चं निक्षिप्य बुद्धिमान्
प्राग्द्वारे पश्चिमद्वारे प्रागग्रं तं न्यसेद्बुधः 34
दक्षिणे चोत्तरे वाऽपि कूर्चं तमुदगाननम्
ध्रुवस्य पादयोर्मध्ये 'विष्णवे नम' इत्यपि 35
तद्यात्पुष्प ञ्च पूर्वादि दिशासु पुरुषादिकान्
कपिलादींस्तु कोणेषु प्रथमेऽष्टौ सुसन्न्यसेत् 36


वाराहादींश्चतुर्दिक्षु द्वितीये सन्न्यसेत्क्रमात्
विदिशासु सुभद्रादीन्विन्यसेत्पुष्पमेव च 37
तृतीये सन्न्यसेत्पुष्पं दिक्पालान् क्रमशेऽत्र वै
ध्रुवे स्थिते करोत्येवमासने तु विशेषतः। 38
प्रसारितस्य पादस्य परितः सन्न्यसेत्तथा
अनन्तोर्ध्वे शयानस्य पादयोर्मध्यमेऽथ वा 39
देव्योश्च मूर्तिमन्त्रेण ततो दद्यान्नमोन्तकम्
पीठान्ते कौतुकस्यऽपि प्रागादीशान्तमेव च 40
सुभद्राद्यष्टदेवांश्च (इन्द्रादीन्।?।)मित्रादीनर्चये त्तथा
मार्कण्डेयं भृगु ञ्चापि दक्षिणोत्तरयोरपि। 41
कौतुकस्य तथा क्रान्तं पूजयेद्ब्रह्मशङ्करौ
धात्रादीनर्चयेत्पश्चान्नवधोक्तंश्च पार्षदान् 42
अर्घ्यान्तं पूजयेश्छिष्यो मूर्तिमन्त्रैर्नमोन्तकैः
प्रधानद्वारतो धीमान् धात्रादीनर्चयेत्क्रमात् 43
नान्यत्र केवलं तत्त ? द्द्वार पालां त्समर्चयेत्
(धात्रादिद्वार देशाश्च ब्रह्मेशौ च मुनिस्तथा, एते पूजमपेक्षन्ते शिश्टाश्च बलिकांक्षिणः) वेदादिपर्ष दस्सर्वे द्विधा
स्युर्त्वै तपोधनाः 44
अर्चनाकांक्षिण केचित्कौचिद्वै बलिकांक्षिणः
प्रातरेवार्चयेत्सर्वान् पर्षदो द्विविधानपि 45
( कारयोरन्यतः शिष्टान् बलिदेवं वि निक्षिपेत्।? ) दद्याद्वै बलकांक्षाणां तस्मिन् काले बलिं बुधः
कारयोर्बलसिकांक्षाण मन्ययोर्बलिमेव च 46
विपरीतेऽप्यनर्थः स्यात्पूजापेक्षां तयोरपि
पूजयेत्पूजनाकाला द्देवदेवस्य पूर्वतः 47
निवेद्यान्तेऽथ देवस्य तत्प्रियाणां बलिं क्षिपेत्
नित्यं नैमित्तिक ञ्चेति द्विधा स्यात्तत्तु पूजनम् 48
हविर्निवेदिते(दने) तेषां नित्ये चैव बलिं ददेत्
अन्यस्मिन्न बलिं दद्यादुत्सवाग्रयणौ विना 49
अर्चापात्राणि सर्वाणि सङ्गृह्यैव खिलोक्तवत्
प्रच्छन्नपटमछ्चिद्रं गर्भद्वारे तु निक्षिपेत् 50
आदर्शनार्थं पूजायाः पूजकस्य तु मध्यमे
वेददूषकपाषण्डान् दीक्षितान् बधिरादिकान् 51
...... ...... ........ ....... .......
देवस्य दक्षिणे पार्श्वे आसीनः प्राङ्मुखोऽर्चकः
(एकजान्वासनासीनः ग।) एकजान्वा समासीनः प्राङ्मुखोदङ्मुखोऽथ वा 52
वस्त्रे वा फलकायां वा ( चर्मे वा चासनोदिते।) चारण्ये वाऽसनोचिते
असयित्वाऽऽत्मसूक्त ञ्च जप्त्वा देवमनुस्मरन् 53
'सुवर्भुवर्भू' रित्युक्त्वा मूर्ध्नि नाभौ च पादयोः
विन्यस्य हृदये बीजं 'य' कारं पादुकान्तरे 54



प्रणवैर्वेष्‌टयित्वा तौ बिन्दुनाद समायुतम्
अक्षराणि तथा ध्यात्वा देवदेवमनुस्मन् 55
नत्वा प्रणिधिमुद्धृत्य दीपाद्दीपमिव क्रमात्
भक्त्या प्रणिध्यावाह्य देवीभ्यां सह तजज्ले 56
ध्यात्वा तथैव धर्मात्मा तस्मात्कौतुकमूर्धनि
'विष्णुमावाहय' मीति स्रवयेन्मूर्तिभिः क्रमात् 57
श्रिय ञ्च दक्षिणे पार्श्वे महीं वामे तथा बुधः
समावाह्य तथाऽर्चायामौत्सवेऽपि च केचन 58
आवाहनविसर्गौ (च कुर्याद्वा श्रेष्टपूजने।ग।) द्वौ स्नापने चौत्सवे ( बुधः ख।)) पुनः
नित्यार्चनायामदौ तु तथैवान्ते तु वा चरेत् 59
स्थापिते ( तदधः क।ख।) तद्गृहे ? वेद्यामेकस्यां कौतुकेन वै
यदि चावाहनोत्पर्गौ कुर्याद्वला श्रेष्ठ पूजने 60
एवमावाह्य पीठान्ते पुष्पैर्दर्भैः कुशैस्तु वा
आसनं कल्‌पयित्वा तु 'चास्त्वासन' मति ब्रुवन् 61
'विश्वाधिका ' नामित्युक्त्वा आभिमुख्य न्तु स्वागतम्
'मनोऽभिम' व्तेत्युच्चार्य याचयेदनु मानकम् 62
'त्रीणिप' देति मन्त्रेण पाद्य दत्वाऽथ पादयोः
'शन्नो देवी' रिति तथा दद्याचाव मनीयकम् 63
'तद्विष्णोः परम' ञ्चेति तद्विप्रास इति ब्रुवन्
'वरोमा' त्रेति च तथा विष्णोः करमाणि मन्त्रतः 64
'त्रिर्दे' वेति च मन्त्रै स्तैः क्रमेणैव च बुद्धिमान्
पुष्पं गन्ध ञ्च धूप ञ्च दीप चार्घ्य ञ्च पूर्ववत् 65
दद्यात्तदुक्तम न्त्रैस्तै स्सार्धं द्रव्याधिपान्त्स्मरन्
उपचारेषु सर्वेषु प्रियमर्घ्यं हरेर्बुधाः। 65
तस्मान्निवेद्येद्धीमान् मधुपर्कोपमं शुभम्
तस्मादाचमन ञ्चाऽन्ते कारयेत्पूर्व मन्त्रतः। 65
द्रव्यालाभे तु तोयं वा प्रातारालाभे तु चाक्षतम्
( स्कान्ते चैव पाद्यान्ते अर्घ्यान्ते हविषोऽन्तरे, चथैवाचमनं चाह (0) भवत्यन्यत्र नाचरेत्।ग।)कूर्चेने तोयदानं
वा स्नानान्ते पाद्यकस्य च 66
अर्घ्यान्ते हविषश्चादावन्ते चैव विशेषतः
तथैवाचमनस्यार्थं भवत्यन्यत्र ना चरेत्। 67
स्नानं प्लोत ञ्च वस्त्र ञ्च उत्तरीय ञ्च भूषणम्
उपवीतं क्रमेणैव दद्यान्मन्त्रैः सलक्षणम्। 68
'आपो मित्रश्च (सोमः।) तेजश्च भूतो भू ' तेति मन्त्रतः
'अग्निं दूते' ति मन्त्रान्ते संस्मृत्यैवाधिपान्‌ पुनः 69
ततः पाद्यादि दीपान्तं ददेत्पूर्वोक्तमन्त्रतः
द्रव्यालाभे तु पुष्पैर्वा मूर्तिमन्त्रैः क्रमाद्बुधः 70


देवेन सार्धं देव्यौ च पूजयेत्स्वस्वमन्त्रतः
स्नापनं चौत्सवं पश्चाद्बलिबेरं समर्चयेत्। 73
उपलिप्य मण्डलं पश्चामत्प्रमुखे गोमयेन च
'अधावनी' ति मन्त्रेण गुरोः शिष्वस्त्वनुज्ञ या 74
हविः पात्र ( समभ्यर्च्य भास्करं पूज्यशोध्य च।) च सङ्गृह्य भास्करं पूजयेत्क्रमात्
'देवस्य' त्वेति मन्त्रेण घृतेनैवाभि घारयेत्। 75
स्थाल्यामन्न ञ्च तुर्भागं कृत्वैकांशं ततो बुधः
प्रक्षिप्य वैष्णवैर्मन्त्रैः पात्रे देवमनु स्वरन्। 76
व्यञ्जनाति तथा पात्रे प्रक्षिपेत्पूर्व मन्त्रतः
गायत्र्या च समाधाय आदायैव च मण्डले। 77
त्रिपादे हेमजादे तु वस्त्रे वा मण्डलोपरि
विन्यस्य घृतमास्राव्य पुष्प ञ्चोपरि विन्यसेत्। 78
'अहम' स्मित्यभिमृश्य 'सुभूः स्वय' मिति ब्रुवन्
हविर्नि वेदयेत्पश्चा न्मूर्तिमन्त्रैश्च पञ्चभिः 79
देव्यावपि तथा पश्चात् स्नपनादिभ्य एव वा
असीनो वा स्थितो वाऽपि तद्बिम्बस्यार्हकं चरेत्।80
होमार्थाय द्वितीयांशं समादाय पुनर्गरुः
हुत्वा खिलोक्तव ( होमान्।ख।) द्धीमान् बलिं द्द्यात्तथा पुनः। 81
स्वादु शीतलपानीय 'मिदं विष्णु' रिति ब्रुवन्
दद्यादाचमनं पश्चात् प्लोतं गन्धैर्वि मर्दितम्। 82
मूलमग्र ञ्च सम्भेद्य ताम्बूलं चाधिवास्य च
चतुरः पूगफलका विभज्य द्वौ तथैव च 83
'घृतात्प' रीति तद्दद्याच्चूर्ण युक्तमथापि वा
इदं कनीया गृह्णीयात् नवधोक्त प्रकारतः 84
विधिना बलिमाराध्य बलिबेरेण एव वा (चान्ययोः)
खिलोक्तविधिना पश्चात्प्र दक्षिण मथाऽ चरेत् 85
( कुर्यात्प्रणान् ग। पञ्च।) कुर्यात्प्रणामान्विधिना विष्णुसूक्तेन मन्त्रवित्
कुसुमाञ्जलि मुत्सृज्य 'क्षम' स्वेति च याचयेत् 86
द्वारेशान् सम्प्रणम्यैव 'सूर्य' स्त्वेति च मन्त्रतः
कवाटं बन्धयेत्पश्चा ( नान्तरे मोचेयेद्बुधः।) त्कालाच्पूर्वं मोचयेत् 87
(दिशे दनन्तरे मोहात् क्रुद्धोऽभूत्सहसा हरिः।ग।) अकाले यदि मोहाद्वै क्रुद्धोभूत्सवासा हरिः ?
तद्ग्रामे कलहा भूत्वा गच्छन्ति च यथा तथा 88
आत्मनश्च चतुर्थांशं वैश्व देवार्धमर्चकः
आदाय वैश्वदेवान्ते ( शिष्टान्नम्।) शिष्टांशं भोजयेत्पुनः 89
(बलिशेषं होमशेषं मादायैव ऋत्विजः, भोजयेयुस्तथा पश्चाद्वैश्वदेवा न शेषितम्।) बलिशेषं होमशेषं वैश्वदेवस्य शेषितम्
गृह्णीयाद्वैश्वदेवार्थं भोजनार्थ ञ्च पूजकः 90
निवेदितांशमादाय चतुर्धा परिकल्प्य च


एकभागं प्रदातव्यं सेनेशाय विचक्षणाः 91
विष्सक्सेनिवेद्यान्नं निर्माल्यं स्यात्ततो बुधः
तन्निवेद्यं समादाय गोभ्यः शूद्राय वा ददेत् 92
शिष्टं द्विभागमादाय दातव्य ञ्च द्विजन्मनाम्
( भोजयेद्यज्ञशिष्टं तद्विप्रः स्वगुरुशिष्टवत्।) भजयेयुर्द्विजाः सर्वे गुरोरुच्छिष्टवद्द्विजाः 93
सर्वेषा ञ्च पिता विष्णुः तस्माद्भोज्यं निवेदितम्
विप्राणामाश्रस्थाना मृत्विजा ञ्च तथाऽर्चकः 94
चण्डालपतितादीना मन्यपाषण्डिनामपि
न दद्यात्तु विशेषेण यजि चेद्दोषकृद्भवेत्। 95
प्रायश्चित्तं मया वक्तुमशक्यं ब्रह्मणाऽपि च
तस्मात्तन्त्यजा ये च तेषां विद्वान् न दापयेत्। 96
मया प्रोक्तं खिले पूर्वं तथैव विधिना चरेत्
(पूजनं सर्वमाचरेत्।ग। ) मद्याह्ने च तथा खिलोक्तविधिनाऽर्चयेत् 97
हविः पाकविधानानि नित्यान्यन्यानि सर्वशः
उपदंशविधानानि गोल्यादीनि तथैव च 98
नित्योत्सवविधानानि बलिदानविधा न्यपि
उपचाराणि सर्वाणि खिलोक्तविधिना चरेत्। 99
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे नित्यार्चन विधिर्नाम
द्वात्रिंशोऽध्यायः