यज्ञाधिकारः/एकत्रिंशोऽध्यायः

विकिस्रोतः तः
← त्रिंशोऽध्यायः यज्ञाधिकारः
एकत्रिंशोऽध्यायः
[[लेखकः :|]]
द्वात्रिंशोऽध्यायः →


यज्ञाधिकारः
अथैकत्रिंशोऽध्यायः
---------------------------
स्वपनादीनाम्पृथक् प्रतिष्ठा।

पृथक्प्रतिष्ठामार्ग ञ्च स्नापनोत्सवयोरपि
बलिबिम्बस्य वक्ष्‌यामि शृणुध्वं मुनिसत्तमाः 1
पूर्वोक्तेन विधानेन बिम्बं कृत्वा सलक्षणम्
कर्तुश्चाप्यनु कूलर्क्षे तद्दिनात्पूर्वमेव च 2
अङ्कुरानर्पयित्वैव सम्भारानपि सम्भरेत्
यागशालां तथा कृत्वा भूषयेद्विधि चोदितम् 3
त्रयणामपि बिम्भानां सह चेत् स्थापनं बुधाः
अक्षिमोचन होमौ द्वावे काग्नौ कारयेत्तथा 4
गवादिदर्शनद्रव्यं दर्शित्वा पृथक् पृथक्
यथोक्तमधिवास न्त ( बेर ।ख।) द्बिम्बशुद्ध्यर्थ माचरेत् 5
सहैककुम्भे देवानां त्रयाणा ञ्चापि पूर्ववत्
साधयित्वा ध्रुवार्चक्तिं दीपाद्दीपमिव क्रमात् 6
गुरूपदेशमार्गेण कुम्भेऽम्भसि तथा बुधः
समावाह्य समभ्यर्च्य प्रणाममपि कारयेत् 7
अब्जेन सार्धं पञ्चाग्नीन् कृत्वा पूर्वोक्तमार्गतः
तथा होमं तता चान्यान् कारयेत् पूर्ववत्सुधीः 8
सप्तभिः कलशैर्देवां त्संस्नाप्यैव पृथक् पृथक्
तथैव वेद्यां पूर्वोक्तं धान्योपरि पृथक् पृथक् 9
अण्डजादीनं स्तथाऽऽस्तीर्य देवां त्सं स्थापयेत्क्रमात्
कुम्भेन सार्धं दीपांश्च पूजयेदष्टविग्रहैः 10
तथा प्रतिसरं बद्ध्वा शाययित्वा यथा क्रमम्
होत्रं प्रशंस्य पूर्वोक्तमूर्तिमन्त्रान् विशेषतः 11
गङ्गाधरान्तमावाह्य जुष्टाकाराहुती तथा
होमवसाने पूर्वोक्तं रात्रिशेषं नयेत्क्रमात् 12
स्नात्वा प्रभाते धर्मात्मा देवमनुत्थाप्य पूर्ववत्
निर्माल्यं संव्यपोह्यैव पूजयेदष्टविग्रहैः 13
प्रविश्याभ्यन्तरं पीठे रत्नान्विन्यस्य पूर्ववत्
विसृज्याग्निं तथा धीमान् नित्याग्नौ स्थापयेत्क्रमात्। 14
यजमानो गुरुं पूज्य सोदकं दक्षिणां ददेत्
प्रणम्यैव गुरुं पश्चात्तं याचेत् स्थापनाय वै। 15
ततः कुम्भं समादाय शिरसैव वहन् गुरुः
ततोऽनु स्थापका देवानादायैव प्रदक्षिणम्। 16


मन्दिर ञ्च तथा कृत्वा गर्भ प्रविश्य च
ध्रुवाग्रे स्थण्डिले कुम्भं सन्न्यस्यैव तपोधनाः 17
न्यसेयुः पूर्ववद्देवां स्तत्तत् स्थाने विशेषतः
कुम्भाच्छक्तिं समादाय ध्रुवबेरे च पूर्ववत्। 18
समावाह्य ध्रुवाच्छक्तिं स्नापने चोत्तवे ततः
बलिबेरे समावाह्य क्रमेणैव तथाऽर्चयेत्। 19
अन्यत्सर्व ञ्च पूर्वोक्तं विशेषोऽयं क्रमाद्बुधः
स्नापने स्नपनं कुर्यादौत्सवे चोत्सवं चरेत्। 20
तत्काले बलिबेरे च नित्योत्सवमथाऽचरेत्
एवं यः कुरुते भ्त्या विष्णुलोकं स गच्छति 21
पञ्चप्रतिष्ठा विधिः
पञ्च्पप्रतिष्ठा काल ञ्च प्रवक्ष्यामि तपोधनाः
भूमिं सम्यक्परीक्ष्यैव कर्षणं कारयेद्यथा 22
प्रासादं कल्पयित्वाऽत्र द्वारस्थानस्य दक्षिणे
भूम्यामधस्ताद्विधिव द्विशेषेणोपवर्गतः ? 23
प्रथमेष्टकानां विन्यासकालं स्थानमिदं बुधाः
पश्चाद्यथोक्तं विधिना गर्भं संसाद्य मन्त्रवित् 24
तेवा कण्ठान्ते पट्टिकान्तरे
द्वारस्थापनकाले वा स्थापयेद्गर्भ भाजनम्। 25
ततो धीमानालयस्यावसानके
शिष्टमङ्गं च देवद्यं क्रमशस्ततः 26
समालोक्य सुसंस्थाप्य स्थूपिशूलं ततो बुधः
स्थापयित्वा यथान्यायं सुधावर्ण ञ्च लेपयेत्। 27
प्रथमं चेष्टकान्यासं गर्भन्यासमतः परम्
पुनश्शूलं सुसंस्थाप्य प्रतिष्ठां पुनराचरेत्। 28
अथो मूर्धेष्टकान्यासं कृत्वा चैवं द्विजोत्तमाः
क्रमं पञ्चप्रतिष्ठायां सामृते तु विशेषतः 29
हारकं चेद्विशेषेण प्रथमे चेष्टकां क्रमात्
स्थापयित्वा ततो गर्भं पश्चामन्मूर्धेष्टकां पुनः। 30
ततः शूलं सुसंस्थाप्य वर्णेनैवानुलिप्य च
ध्रुवं तत्कौतुकाद्यैश्च स्थापयेद्धारके बुधः 31
आदि ( वर्ग।ख।) मध्यावसाने तु स्थापयेचेद्ध्रुवार्चनम्
ध्रुवान्ते जातिवर्गन्ते स्थापयेत्सह कौतुके 32
निश्चित्य विधिना पूर्वं प्रासादं कर्तिरिच्छा
बालस्थान ञ्च तस्योक्ते स्थाने कृत्वा सलक्षणम् 3
बालबिम्ब ञ्च सङ्गृह्य प्रतिष्ठाप्य यथाविधि
पश्चात्प्रतिष्ठां कृत्वाऽन्ते प्रतिमां त्वरितो गुरुः 4
ततो बलगृहाद्देवं मूलधामनि पूर्ववत्


कृत्वा यत् स्थापित ञ्चैव सामृतं त्विति तद्विदुः 35
अशक्तः कौतुवाद्यैश्च मूलधामनि पूर्ववत्
प्रतिष्ठा यत्कृता तत्तु हारक ञ्चेति कथ्यते। 36
तयोस्तु सामृतं मुख्यं गोणं तद्धारकं विदुः
ततो ध्रुवार्चाभेदोऽपि समान्यं स्याद्विशेषतः 37
बलयुग्यजमानेच्छा सर्वशास्त्रेषु सर्वधा
कर्तु शास्त्रमात्र प्रगृह्य च 38
---------------------
द्वितलस्थापनामार्गं प्रवक्ष्यामि तपोधनाः
धाम वासाधिकारोक्त कृत्वाऽलङ्कार संयुतम् 39
आदौ भोगासनं स्थाप्य द्वितीये
द्वितीये स्थानकं स्थाप्य पूजयेत्कर्तु रिच्छया 40
योगभोगादिमार्गेषु चैकमार्गेण मन्त्रवित्
ध्रुवबेराणि पूर्वोक्तं कारयेत्तत्तलार्हकम् 41
बहुभूमिवि मानत्वात्सामृते तु विशेषतः
प्रस्तरस्यावसानं स्यात्तलस्य च तलस्य च 42
तस्मात्तत्तद्गृहे धीमान् काले तत्तद्ध्रुवं तथा
स्थापयित्वा तलं चान्यं कारयेच्छादिते सति 43
ध्रुवाणि तद्विमानेषु तलं प्रति तलं प्रति
स्थापयेल्लघबेराणि चोर्ध्वे चोर्ध्वे विशेषतः 44
विपरीतेऽप्यनर्थः स्यादादावेव शिलामयम्
दारु द्वितीये संस्थाप्य तृतीये शूलमेव वा 45
चतुर्थे मृण्मयं प्रोक्तं ध्रुवमन्येषु लोहजम्
अथवा सर्वतः शूलं स्थापयेद्विधिचोदितम् 46
पूर्वोक्तेन विधानेन वर्णेनैवानुलिप्य च
प्रतिष्टोक्त विधानेन प्रतिष्ठामारभेत्क्रमात् 47
यथोक्तदिवसे धीमां स्तलं प्रति तलं प्रति
अङकुरानर्पयित्वैव सम्भारानपि सम्भरेत् 48
तथाऽक्षिमोचनं कृत्वा अधिवास्य तथैव च
प्रमुखे यागशाला ञ्च आदिभूमेश्च पूर्ववत् 49
तस्य पश्चिमभागे तु द्वितलार्थं समाचरेत्
तस्य पश्चिमभागे तु तथैव त्रितलाय च 50
यागशालामलङ्कारं पूर्ववत्कारयेद्यथा
तेषां मध्येषु वेदि ञ्च पूर्ववत्कारयेत्तथा 51
तत्तद्वेद्याश्च परितश्चाग्निकुण्डानि पूर्ववत्
प्रत्येकमपि देवानामालोक्य वरयेद्यथा 52
ऋत्विजश्च तथा धीमानालयस्योत्तरे ततः
वास्तुहोमं तथै काग्नौ चलानामपि सर्वशः 53


हुत्वा तथैव संशोद्य सर्वाग्नौ होममाचरेत्
आचार्यश्च तथा कुम्भान् संसाद्य विधिना ततः 54
संस्नाप्य कलशैर्देवान् कौतुकं बन्धयेत्तथा
होत्रं प्रशंस्य पूर्वोक्तमादिभूमौ विशेषतः 55
आवाह्य पार्षदां त्सर्वान्निरुप्याज्याहुतिं तथा
वीशामिताभ्यां सार्धं वै मुखपाल्यन्तमन्ययोः 56
आवाहयेद्विसेषोऽयं शिष्टं पूर्ववदाचरेत्
प्रभाते देवानुत्थाप्य सुमुहूर्ते शुभोदये 57
आचार्यान् सम्प्रपूज्यैव वैष्णवांश्चैव पूजयेत्
तत्तद्गर्भगृहे देवां त्संस्धाप्यैव च पूर्ववत् 58
समावाह्यैव पूर्वोक्तं समभ्यर्च्यनिवेदयेत्
द्वितलादौ विशेषेण ब्रह्मदीन् वैष्णवान्तकम् 59
वीशामिताभ्यां सप्तदश पूजयेत्तां स्तले तले
सर्वानादौ तले विद्वान् परिवारन्त्स मर्चयेत् 60
स्वपनोत्सवादि सर्वाणि बल्युद्धरणमेव वा
नैमित्तिकानि स्रवाणि कुर्यादादितले तथा। 61
करायेन्नित्यकर्माणि तलेष्वन्येषु पूर्ववत्
विभवे सति तृतीयादौ तलं प्रति तलं प्रति। 62
नित्यस्नानं चरेद्विद्वान् नित्यमादौ तु वा चरेत्
बहुभूमिवमाने तु कर्तरि त्वरिते सति 63
स्थलानसानं वा तत्तत् स्थापयेत्कौतुकैःसह
तलमन्यं समुद्दिश्य बालस्थाने प्रपूजयेत् 64
अकृते बालस्थाने च हेतुवा येन केनचित्
मुखमण्डपवामांशे स्थापयेदिति केचन 65
स्थलेऽन्यस्मिन् स्थापितं चेद्बालान्मूलालये तथा
क्रियामा(म) द्यैव पूर्वोक्तं यजमाने त्वरायिते 66
कालापेक्षां विना धीमान् स्थलान्तं यावदत्र वै
एकैकं स्थापये( तेन।ख।) त्तेषां दोषो नास्ति न संशयः 67
सर्वशास्त्रेषु देवार्थं यजमानस्य यत्प्रियम्
तत्प्रियं वाऽच रेत्तेन गुरुः खलु न दोषदः 68
यावत्समास्ति शिरसस्तावन्मूर्धेष्ठकां तथा
स्थूपिशूलं तथा स्थाप्य सुदाकर्माणि कारयेत् 69
विमानस्थापनोक्तेन स्थापयेत्पूर्व वत्ततः
ध्रुवाणि पूर्वं संस्थाप्य पुनर्मूर्धेष्ट कां न्यसेत् 70
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे स्नपनादीनां पृथक्प्रतिष्ठा विधिर्नाम
एकत्रिंशोऽध्यायः