यज्ञाधिकारः/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः यज्ञाधिकारः
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →


अथ तृतीयोऽध्यायः
कर्षणम्।
अतः वरं प्रवक्ष्यामि कर्षणा विधिमुत्तमम्
मासेष्विष्टदिने कर्तुश्चाप्यनु कूलके। 1
यत्र देवालयं कुर्यात्सप्राकारं चतुर्दिशम्
सीमाविनिर्णयंः ः कृत्वा ? तृणादीन् शोधयेच्छुभम् 2
अर्कतालं युगं कुर्याद्धलं वै भूततालकम्
वेदतालमृषि ञ्चैव (गिरिपार्श्वे।क।) क्षिणिं द्वादशतालकम् 3
वंशदज्ञ्गुलनाहं स्यत् षट्प्रादेशं प्रतोदकम्
एवं लक्षण संयुक्तं युक्त्या शेषं प्रयोजयेत् 4
मौञ्ज्या च रज्जुमादाय वृषौ श्वेतौ सुबन्धयेत्
खुरौ शृ ङ्गौ सुवर्णेन तावाबद्ध्य तृणं ददेत् 5
सर्वावाद्य समायुक्तं यजमानो गुरुस्तधा
सार्थ न्तु वैष्णवैर्बूमिं दीपपूर्वं प्रवेशयेत् 6
तत्र पश्चिमाभागे तु प्रपां कृत्वा स लक्षणम्
परितः प्रावरणं कृत्वा वितानाद्यैर्वि भूषयेत् 7
व्रीहिभिः स्थण्डिलं कृत्वा वष्वस्तेनस्य मध्यमे
(तस्य दक्षिणभेगे)तत्र पश्चिमभागे तु चक्रस्यैवोत्तरे तथा 8
वीशस्य विधिना पीठं (चतुरश्रं भगमुन्नतम्) भागमुतार समुन्नतम्
कृत्वा प्रागास (न) नं कूर्चं विधायोर्ध्वे समर्चयेत्। 9
हविस्सम्यङ्नि वेद्यैव वीशामित सुदर्शनान्
पुण्याहं वाचयुत्वान्ते बन्धयेद्वृषभौ पुनः 10
आचार्यो यजमानेन (दत्वा।) दत्तो ? वै दिक्षिमां पुनः
मौञ्जीरज्जुं समादाय 'रुद्रम' न्येति बन्धयेत्। 11
युगलङ्गलौ तथाऽऽबद्ध्य 'त्र्यम्ब' केति वदन् बुधः
वैष्णवं मन्त्रमुचार्य प्रागन्तं कर्षयेद्भवम्। 12
पश्चात्कर्षक(आहूयाप्यलङ्कृत्य) माहूय स्वलं कृत्या मनः प्रियम्
विश्वतः करष येत्युक्त्या नियञ्जीयाद्गुरुर्भुधः। 13
सङ्गृह्य बीजान् कङ्ग्वादीन् यावदङ्कुर दरशनम्
तावज्जलेषु निक्षिप्य विष्णू सूक्तेन वापयेत्। 14
वारुणेन जलं दत्वा रक्षां कृत्वायथाविदि
समभ्यर्च्यैव तान् देवान् समुद्वास्य पुनर्गुरुः 15
अङ्कुरे परूपूर्णे तु गोगणेभ्यो निवेदयेत्
(अथ वा सद्यकामश्चे, अ...मनोरमम्।ग।)अथ सद्य ः कर्तुमिच्चे द्दूर्वा अस्तीर्य सन्ददेत् 16
गर्भालयप्रदेशे तु शुद्धिं कृत्वाःः मनोरमम्
व्रीहिभिःस्थण्डिलं कृत्वा द्विहस्तायत विस्तृतम्। 17
पूर्वाग्राश्चोत्तराग्राश्च वर्गरेखास्तथा कुरु
कर्णसूत्रद्वयोपेतं (चतुस्सर।) चतुश्शिर समन्वितम्। 18


वेदतोऽङ्गुल संयुक्तं नागैर्नश्चतुष्पथम्।
सूत्राष्टयोगे धातारं दिशिलाशूलयेस्तथा। 19
लोकपालान् समभ्यर्च्य बलिं दत्वाऽथ पायसैः
(गुरुणा स्थपतिं नैव स्वयङ्कृत्वात्र कारणात्।) कृत्वाचार्यःस्वयं स्वयं पूर्वं वै शिल्पिना विना। 20
पश्चादत्र च तद्देवान् शिल्पिना चा भिवन्दयेत्‍
संशोद्य (बिम्बम् ?) विश्वं सङ्गृह्य वायसेभ्यः (प्रदाय तान्। प्रदापयेत्।ग।विधिवद्भवेत्।) प्रदीयताम्। 21
अत्र शङ्कुं सुसंस्थाप्य गुरु स्तच्छिल्पिना सह
दिशो निश्चित्य धामार्थं वमानं ः विधिनारभेत्। 22
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
तृतीयऽध्यायः