यज्ञाधिकारः/चतुश्चत्वारिंशोऽध्यायः

विकिस्रोतः तः
← त्रिचत्वारिंशोऽध्यायः यज्ञाधिकारः
चतुश्चत्वारिंशोऽध्यायः
[[लेखकः :|]]
पञ्चचत्वारिंशोऽध्यायः →


यज्ञाधिकारः।
-------------
अथ चतुश्चत्वारिंशोऽध्यायः।
--------------------------
भूपरीक्षाधि प्रायश्चित्तम्।
---------------------------
अत ऊर्ध्वं प्रवक्ष्यामि भूपरीक्षादिकर्णणाम्
प्रायश्चितविधान ञ्च शृणुध्वं मुनिसत्तमाः 1
शान्त्या शान्तो भवेद्दोषो व्याधश्चौषधैर्यथा
त्समात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् 2
न कुर्याच्चेद्विनाशाय भवन्तीति न संशयः
न्यानातिरिक्तव्याघातः प्रायश्चित्तेन शाम्यति 3
द्रव्यहीनं यदि भवेद्द्रव्य हानिर्भवत्यथ
क्रियाहीने क्रियाहानिर्मन्त्रहीने तुशून्यता 4
आचार्यशिल्पि( ष्य) कर्तारो नाशं यान्तिक्रमाद्ध्रुवम्
सद्यो मन्त्रक्रियाहीने द्रव्यहीने न संशयः 5
भूपरीक्षादिकालेषु विघ्नश्चजेल्लौकिके बुधः
वैष्णवं शान्तिमन्त्र ञ्च हुत्वा वैश्वानरं जपेत्। 6
दुर्निमित्ते च दुर्वाक्ये कलहादि समुद्भवे
तत्काले लौकिकाग्नौ तु शान्तिं हुत्वा सवैष्णवम् 7
भूपरीक्षणकाले तु तत्पांसूनां क्षये सति
पूर्णाहुति ञ्च हुत्वा तु महीसूक्तं जपेत्क्रमात् 8
हलादिलक्षणे(सष्टे) हीने रज्जुच्छेदे तथैव च
शान्तिं हुत्वा ततो धीमां स्ततः कर्षणमारभेत्। 9
कपालास्थितुषादीनां तत्काले दर्शने सति
तत्तद्व्यपोह्य शुद्ध्यर्थं गव्येनाब्युक्षये त्तथा 10
वैष्णवं भूमिदैवत्यं हुत्वा तत्र विधानतः
अमिताद्यर्चने हीने तत्तन्मत्रान् यजेत्क्रमात् 11
ततोऽभ्यर्च्य निवेद्यैव ततः कर्म समाभरेत्
वैष्णवान् सम्प्रपूज्यैव गुरोरर्चन पूर्वकम् 12
बीजावासनहीने तु गवां चैवानिवेदने
वैष्णवं शान्तमन्त्र ञ्च हुत्वा कर्म समारभेत् 13
पलालभारानास्तीर्य गोगणेभ्यो निवेद्य च
गुरुं प्रपूज्य धर्मात्मा शेषकर्माणिचारभेत् 14
पदेशानां हलौ हीने विपरिते तु वैष्णवम्
तत् न्नामच हुत्वाऽन्ते क्रमेणैव बलिं ददेत् 15
संस्धापन ञ्च (मोहेन) होमेन ब्रह्मेपद्मावटक्रियाम्
विनैव तस्माच्छान्ति ञ्च महीसूक्तं हुनेत्क्रमात् 16


शङ्कुस्थापनकाले तु भिन्ने नष्टे विपर्यये़
दिग्दैवत्य ञ्च हुत्वाऽन्ते दिक्परिच्छेदनं चरेत् 17
शल्यादेः खनने काले विमानार्थं विशेषतः
दर्शने वैष्णवं हुत्वा ततः कर्म समारभेत्। 18
आद्येष्टकाक्रियाहीने अधिके च विपर्यये
अधोमुखे च सम्भ्रान्ते महाशान्तिं हुनेत्क्रमात् 19
समादाय तदा न्यस्य मध्ये रत्नानि सन्न्यसेत्
तद्रत्नहीने हेम्नश्च हीने न्यस्य हुने त्तथा। 20
गर्भन्यासविहीने च स्थानाना ञ्च विपर्यये
शान्तिं हुत्वा समादाय स्थापयेद्विधिचोदितम् 21
तद्वर्गस्य मुखं (विद्धि) पट्टि तस्माद्विप्राय वैबुधः ?
गर्भं सम्यक् न्य सेदूरध्वपट्टिकायां विशेषतः 22
तस्मादधश्च जात्युक्तं गर्भं संस्थापयेद्ध्वयोः
विपरीतेऽप्यनर्थः स्यात्कर्ता भर्ता विनश्यति 23
मुखबाहुरुपादेषु क्रमाज्जाता द्विजादयः
श्रुतिरित्यस्ति तस्मात्तं वर्गे वर्गे सुसन्न्यसेत् 24
विपरीतं न्यसेच्चेत्तं शीघ्रमादाय मन्त्रवित्
महाशान्ति ञ्च सप्ताहं हुत्वाऽन्ते सन्न्यसेत्क्रमात् 25
मूर्देष्टकाशिलाया वा लक्षणेऽन्ये विपर्यये
आद्येष्टकावद्धुत्वाऽग्नौ क्रमेणैव सुसन्न्यसेत् 26
शान्तिं हुत्वा तथा धीमान् स्थूपिकीलविपर्यये
यथोक्तवृक्षालाभे तु याज्ञिकैर्वा समारभेत् 27
वैष्णवं शान्तमन्त्र ञ्च श्री भूसूक्त समन्वितम्
हुत्वा तत्र यथामार्गं स्थापयेद्विधिचेदितम् 28
समापिते विमाने तु कलशादिक्रिया यदि
नो चेच्छान्ति ञ्च हुत्वऽन्ते नान्यथा कारये त्तथा 29
प्राकारगोपुरादौ च हीने तद्दोषदं भवेत्
प्रयत्नेन सुशोभ न्त तस्मात्तेभ्यः समाचरेत् 30
(विधि।अ।क।) वीशहीने चकर्तुश्च रिपुवृद्धिर्भविष्यति
कर्तुः कुलोत्सादनं स्याच्छान्तहीनेन संशयः 31
भूतपीठादि हीने तु सर्वहानिर्भवत्यथ
तस्मात्सहैव सर्वेषां कारयेद्विधि चोदितम् 32
विमाने समाप्तेनो हेम नः स्थापनं यदि ?
शान्तिं हुत्वा यथामार्गं स्थापयेद्विधिचोदितम् 33
न स्थापितं चेत्तत्रैव प्रविशेयुश्च राक्षसाः
आद्येष्टकायाः प्रोक् तस्मात्प्रतिष्ठां सम्यगाचरेत्। 34
असमाप्तं हरिर्धम चास्ति दोषश्च सर्वधा
तद्ध्वंसनाय क्रूराणामसुराणां निवेशनम् 35


बहुभूमिविमाने तु तलम्प्रति तलम्प्रति
संस्थाप्यैव ध्रुवं पश्चा त्तारयेदुपरि क्रियम् 36
प्रस्तरान्तं तलान्तं स्यात्तलम्प्रति तलम्प्रति
अनेकभूमौ चान्यस्मिं स्तस्मात्सं स्थापयेत्क्रमात् 37
तथा चरेत्प्रतिष्ठायां कौतुकैः सह मे मतिः
सर्वभूमिं समाप्यैव स्थापयेदिति केचन 38
आदाय तत्तलाङ्गं ञ्च कौतुकं स्थापये त्तथा
नैवान्यान् पूजये त्तत्र यावत्कालं स्वतः स्थलम् 39
आदिभूमिः प्रधानं स्यात्सर्वभूमिषु बुद्धिमान्
उत्सवाद्यं चरेत्तत्र बालान्मूलगते सति 40
नैमित्तिकानि विश्वानि शिष्टं बालालयं विना
तदादौ मूलधाम्नास्तु कारयेन्नित्यमत्र च 41
यथापि गार्हपत्याग्निः प्रधानं स्यात्क्वचिद्गृहे
सर्वाग्निषु तथा धीमा नादिभूमिर्बहुस्थले 42
आदौ शिलामयं प्रोक्तं शूलं दारु तथाऽन्ययोः
श्रिष्टं स्यात्सर्वतः शूलं तथा दारुजमृण्मये 43
नैवाऽदौ स्थापयेच्छैलं विपरीतेऽप्यनर्थदम्
त्रितलादन्ययोः कुर्याल्लोहेनैव ध्रुवं क्वचित् 44
एकभूमेर्विशेषेण पूर्वस्मिन् प्रथमेष्टकाम्
गर्भं द्वितीये संस्थाप्य तृतीये तु ध्रुवं तथा 45
मूर्धेष्टकां तदूर्ध्वे तु प्रतिष्ठां पञ्चमे क्रमात्
मूर्धेष्टकायः प्राक् कुर्यात्प्रतिष्ठामिति केचन 46
त्वरितो यजमानस्त त्प्रस्तरान्ते विशेषतः
स्थापन ञ्च प्रतिष्टा ञ्च कारयेदिति शासनम् 47
मूर्धेष्टकां तथा स्थूपिं प्रतिष्ठाप्य विधानतः
क?Rळभक्त्यादि कृत्वाऽन्ते विमानं स्थापये त्तथा 48
अर्थलोभाच्च मोहाद्वा यथोक्तं नाचरेद्यदि
महाशान्ति ञ्च सप्ताहमब्जाग्नौ जुहुयात्क्रमात् 49
आचार्यदक्षिणां दत्वा अनुज्ञाप्याभिपूज्य च
यथोक्तं कारयेत्पश्चात् 'क्षम' स्वेति प्रणम्य च 50
शिलासथापनकाले तु चाङ्गहीनं भवेद्यदि
शिलाबेरेऽथ लोहे वा शान्तिं हुत्वा पुनः सुधीः 51
सन्धानस्य तु योग्यं चेत्सन्धानं कारये त्तथा
अन्यथा चेद्यसृज्यैव बेरमन्यत्स माहरेत् 52
स्थापिते च महाबेरे त्वङ्गहीनं भवेद्यदि
आदाय विसृजेद्बेरं क्षिप्रं शान्ति ञ्च कारयेत् 53
यद्बेरं दोषसस्पष्टं तद्बेरं विसृजेद्बुधः
तदन्यं बेरमाहृत्य शिष्टैः सार्धं समर्चयेत् 54


देव्यौ नैव ध्रुवे बेरे यदि दोषो भवे त्तथा
अन्यबेरं समाहृत्य देवीभ्यांसार्धमर्चयेत् 55
तेनैव नास्तिस शक्तिस्स्यात्सर्वतः समा
तस्माद्विचार्य निर्दोषप्रतिमां न विसर्जयेत् 56
निर्दोषप्रतिमां मोहा त्सन्त्यजेच्चेत्प्रमादतः
ब्रह्महत्यादिपापानि परचक्रभं भवेत् 57
स्थापिते च महाबेरे मासातीते च मोहतः
संस्कारहीने वाऽब्जाग्नौ वैष्णवं शान्तिमाचरेत् 58
द्विमासे द्विगुणं प्रोक्तं त्रिमासे त्रिगुणं चरेत्
एवं संवत्सरान्त ञ्च व्रदयेन्मन्त्रवित्तमः 59
एवं संवत्सराद्यादि द्वादशाब्दावसानकम्
कर्षणादि पुनः कृत्या प्रतिष्ठां तां समाचरेत् 60
इति श्री वैखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे कर्षणादिप्रायश्चित्त विधिर्नाम
चतुश्चत्वारिंशोऽध्यायः