यज्ञाधिकारः/त्रिचत्वारिंशोऽध्यायः

विकिस्रोतः तः
← द्विचत्वारिंशोऽध्यायः यज्ञाधिकारः
त्रिचत्वारिंशोऽध्यायः
[[लेखकः :|]]
चतुश्चत्वारिंशोऽध्यायः →



श्री वैखानसभगवच्छास्त्रे, भार्गवे
---------------------------------
अथ त्रिचत्वारिंशोऽध्यायाः
-----------------------------
द्वितीयादिदिनप्रयोगः
-----------------------
अत ऊर्ध्वं प्रवक्ष्यामि नवधाऽप्युत्सवक्रमम्
उत्तमं मध्यमं तद्वदधमं त्रिविधं स्मृतम् 1
एकैकं तत्र्तिधाकृत्य नवधा भेध उच्यते
पक्षं त्रयोदशाह ञ्च दशै कादश वा तथा 2
नवाह ञ्चाथ सप्ताहं पञ्चाहमथ वा तथा
त्रिदिनं द्विदिनं तद्वदेकाहमिति च क्रमात् 3
एव न्तु नवधा प्रोक्तमुत्सवाहं विधानतः
पञ्चहान्तश्च पक्षादिरुत्सवो विस्तृतो मया 4
खिले चाद्यापि सुव्यक्तं वक्ष्यामि त्रिदिनादिकम्
त्रिदिनोत्सवप्रकारः
दुर्बलाय च भक्ताय चोत्सवोऽयं द्विजोत्तमाः 5
तीर्थ (ऋ) मृक्ष ञ्च सङ्कल्प्य पूर्वमेव विचक्षणः
तस्मात्तु दिनसात्पूर्वनक्षत्रेऽङ्कुर मर्पयेत् 6
सम्भाराणि च सम्भृत्य पूर्ववत्रौ विशेषतः
रक्षादीं (र्धान्) त्स्नपनार्थाय कारयेत्पूर्ववत्सुधीः 7
प्रभाते देवमुत्थाप्य मध्याह्ने स्नपनं तथा
कुर्याद्गुरुस्तु पायाह्ने तथा मृद्ग्रहणं चरेत् 8
न ध्वजारोहणं कुर्यात्र्तियहादौ विशेषतः
औत्सवे द्विगुणं चार्च्य चक्राद्यैः सह बुद्धिमान् 9
दीक्षायै कैतुकं बद्ध्वा देव्यादीन् पूर्ववद्बुधः
होमं हुत्वा बलिं दत्वा ग्रामादौ च तथा सुधीः 10
समलङ्कृत्य देवेसं देवीभ्यां सहवा विना
प्रभामम्डल संयुक्तं याने चापोपये त्तथा 11
ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम्
सर्ववाद्यसमायुक्तं भक्तैः सर्वजनैः सह 12
बलिमार्गेण संयायात् दोषकृद्गमनेऽन्यतः
तस्मात्प्रदक्षिणं नीत्वा प्रविशेदालयं पुनः 13
आस्थानमण्डपे देवं संस्थाप्याभ्यर्च्य पूर्ववत्
नीराजन ञ्च रक्षा ञ्च तथा कृत्वा गरुर्बुधाः 14
विसृजेत्कौतुकं पश्चाद्देवं देव्यादिभिः सह
संस्नाप्य कलशोदैश्च सुद्धोदैर्वाऽथ केचन 15


संस्नाप्य त्समाद्देवेशमासने यौगिके तथा
हविरन्तं समभ्यर्च्य देवं देव्यादिभिः सह 16
विनोदं परमे कृत्वा जीवस्थाने ततो हरिम्
देवीभ्यां सह संस्थाप्य चार्चयेद्धवि रन्तकम् 17
दण्डाङ्ग ञ्च समस्कृत्य 'क्षम' स्वेति जनार्दनम्
तत्तत् स्थानेऽथ चक्रादीन् संस्थाप्यैवं निशां नयेत् 18
ततः प्रभाते धर्मात्मा प्रातरर्चावसानके
देवं प्रणम्य चादाय मण्डपे स्थापये त्तथा 19
चत्वारि चासनान्यत्र सङ्कल्यैव तथा बुधः
तस्मिंस्तस्मिन्त्समभ्यर्च्य चासनोक्तोपचारकान् 20
किर्यात्क्रमेण धर्मज्ञश्चासनो कैश्च मन्त्रकैः
चक्रवीशामितान् पूज्य पुनर्होमं समारभेत् 21
परिषिच्य पावकं पश्चात्सर्व दैवत्यमेव च
वैष्णवं पार्षदान्त्सर्वान् जुहुयात्स्वस्वमूर्तिभिः 22
ब्रह्मदिभूतपर्यन्तं क्रमेण जुहुया त्तथा
बलिबिम्बान्नबिम्बाभ्यां चाक्रवीशमितैः सह 23
ग्रामं गत्वा तथा मन्त्री सर्ववाद्य समायुतम्
देवाना ञ्च बलिं दत्वा पूर्ववत्समलङ्कृतम् 24
छत्रपिञ्चादिभिः सार्धं भक्तैन्यैस्समावृतम्
आलयं सम्प्रविश्यैव भूतपीठे समापयेत्। 25
चक्राद्यान् बलिबिम्ब ञ्च संस्नाप्याभ्यर्च्य पूर्ववत्
स्वेस्वेस्थाने प्रतिष्टाप्य हविः सम्यङ्निवेदयेत् 26
पुनर्देवं प्रणम्यैव यावन्नेत्रमनः प्रियम्
तावद्देवमलङ्कृत्य देवीभ्यांसह पूर्ववत्। 27
सायाह्ने देवमारोप्य तथा ग्रामप्रदक्षिणम्
कृत्वाऽलङ्कार संयुक्तं प्रविशेदालयं पुनः 28
समभ्यर्च्य तथाऽऽस्थाने निवेश्यैव हविर्ददेत्
बलि होमं तथा कृत्वा रात्रौ चोत्सवमाचरेत् 29
पुनरालयमाविश्य शुद्धोदैरभिषिच्य च
कौतुकं मण्डपे देवं संस्थाप्यैव निवेदयेत् 30
कौतुकाबन्धनं कृत्वा शयने शायये त्तथा
प्रभाते देवमुद्धृत्य( हविर्नैव जनार्धनम्।घ।) देवदेवं विना हविः 31
कुर्यात्तस्य च मध्याह्ने दिनस्योक्तमथोत्सवम्
प्रविश्य मन्दिरं पश्चादास्थाने स्थापये त्तथा 32
पूर्ववद्देवदेवस्य चूर्णं संस्कृत्य मन्त्रवित्
तथैव सन्ददेद्विष्णोः तैलं चूर्ण ञ्च पर्षदाम् 33
ततश्चूर्णोत्सवं कृत्वा तथैवा भृथं पुनः
कारयेत्पूर्ववन्मनन्त्री नद्यादौ विधिचोदितम् 34


स्नानान्ते देवमादाय तोयधारा पुरस्सरम्
सर्वालङ्कार संयुक्तमालयं सम्प्रवेशयेत् 35
संस्नाप्य कलशैः पश्चात्तथैवान्यधामनि
प्राणस्थाने प्रतिष्टाप्य समभ्यर्च्य निवेदयेत् 36
प्रार्थनामन्त्रमुच्चार्य प्राणायामं चरेत्पुनः
शान्तं हुत्वा तथा चाग्नौ गुरु ञ्चाथ प्रपूजयेत्। 37
पुष्पयागं ततः कुर्याद्विभवोपरि मन्त्रवित्
कनिष्टे चोत्तम ञ्चेदमन्यद्विश्व ञ्च पूर्ववत्। 38
द्विदिनोत्सप्रकारः।
द्विदिनं चेत्तथा विद्वान् पूर्वोक्तञ्चाङ्कुरार्पणम्
कृत्वा मृद्ग्रहणं नैव स्नपनादीं स्तथा चरेत् 39
ततश्चक्रादिभिः सार्धं कोतुकं बद्ध्य पूर्ववत्
होमं बलिं तथा कृत्वा रात्र्युत्सवमथाऽचरेत् 40
सम्पूज्य मण्डपे तद्वत्कौतुकं बन्धये त्तथा
प्रभाते देवमुद्धाप्य कारयेत्तस्य चोत्सवम् 41
चूर्णोत्सवं तथा कृत्वा तीर्थस्नानं समाचरेत्
स्वपन ञ्च तथा कृत्वा जीवस्थाने ततोऽर्चयेत् 42
द्व्यहोत्सवे विशेषोऽयमन्यत्सर्व ञ्च पूर्ववत्
एकदिनोत्सवप्रकारः
उत्सवोऽयं कनिष्टस्य मध्यमं स्यादतो बुधाः 43
एकाहिकोत्सवं कुर्यात्सर्वं तीर्थदिनोक्तवत्
कनिष्ठस्य कनिष्ठं स्यादिदं विश्वफलप्रदम् 44
ब्रह्म ञ्च सर्वदैवत्यं वैष्णव ञ्च दिनत्रये
उत्सवे द्विदिने ब्राह्मं वैष्णव ञ्च दिनाधिपम् 45
एकाहे हरिरीशस्तु कथ्यते चै दिन सूरिभिः
भक्त्यैव कारयेदेवं सर्वकामफलप्रदम् 46
श्रद्धोत्सवः
भक्त्युत्सवं तथा कुर्याद्देवं भक्त्या प्रणम्य च
चक्रादिभिर्विना देवं देवीभ्यां सहवा विना 47
जीवस्थानात्समादाय स्थापयेमन्मण्डपाऽसने
समभ्यर्च्य यथान्यायं पूर्वोक्तेष्वासनेऽषु च 48
समलङ्कृत्य देवेशं यानमारोप्य पूर्ववत्
ग्रामं प्रदक्षिणं कुर्या त्सर्वालङ्कार संयुतम् 49
पश्चादालयमावेश्य स्नापयित्वा निवेद्य च
जीवस्थाने तथा स्थाप्य प्रणम्यैवानु मानयेत् 50
तदालयोत्सवं कर्तुमिच्छेद्भक्त्युत्सवं बुधः
भक्तैः श्रद्धाकृतं यत्तदालयोत्स मुच्यते 51
नै वाङ्कुरार्पणादींश्च कार येदालयोत्सवे


आस्थाने तु यथामार्गं समभ्यर्च्य निवेद्य च 52
देवीभ्यां सहितं वाऽथ रहितं वाऽथ चाव्ययम्
अलङ्कृत्य यथामार्गं दर्शनीय ञ्च सुन्दरम् 53
'रथन्तरम' सीत्युक्त्वा रथे चेद्धरिमव्ययम्
'अश्वोऽ'सीति 'हयोऽ'सीति अश्वमारोपयेद्भुधः 54
गज ञ्च 'इन्द्रस्य' त्वेति गायत्र्या वा शुकं यदि
'प्रतद्विष्णुः स्तवत' इति शिबिकायां विशेषतः 55
यस्मिंश्च यजमानेच्छा तस्मिन्नारोपयेद्धरिम्
(नीतो) नित्यो त्सवविधानेन कारयेद्वा प्रदक्षिणम् 56
सर्ववाद्यसमायुक्तं धूपदीप समायुतम्
प्रदक्षिणं तदैकैकं कारयेत्प्रतिचू?Rळिकम् 57
प्रथमावरणे चैकं द्वितीये द्विः प्रदक्षिणम्
यद्यपि स्युरथान्यानि नाचरेदिति केचन 58
अनेकावरणे हीने आलये तु प्रदक्षिणम्
त्रिः कृत्वा पूर्ववत् स्थाने स्थापयेन्मूलधामनि 59
आस्थानमण्डपाद्बाह्ये विस्तृत ञ्च भवेद्यदि
प्रथमावरणे यत्तु कृत्वैकैकं तथाऽधिकम् 60
प्रदक्षिणं तथा कृत्वा सर्वालङ्कार संयुतम्
पश्चादन्तः प्रविश्यैव ह्यर्चावेद्यां विशेषतः 61
पाद्यदानं ततः कृत्वा मुखवासं निवेदयेत्
समभ्यर्च्य च मध्याह्ने साये चोत्सवमाचरेत् 62
प्रातरभ्यर्च्य मध्याह्ने केचिदिच्छन्ति चोत्सवम्
यस्मिन् कालेतु काम्यार्चा नित्यपूजावसानके 63
कारयेत्सन्ध्ययोर्मध्ये केचिदाहुर्मनीषिणः
इत्येवमालये श्रेष्टं कारयेत्कर्तुरिच्छया 64
नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा
द्वियहं तद्वदेकाहं कारयेद्विभवार्हकम् 65
कौतुकं शयनं तद्वदङ्कुरार्पण पूर्वकम्
तथैवं कारयेद्विद्विन्नैकाहे नैव चान्यके 66
पुराणस्तोत्रसूत्राद्यै र्विष्णोर्लीलादिभिः क्रमात्
कुर्यात्तेषु विशेषेण विनोदं ( तदहन्यपि।ख।) तदहस्स्वपि 67
पूर्वपक्षे धनुर्मासे चैकादश्यां विशेषतः
वेदानध्यापयेत्सम्य ग्गानैर्नृत्तादिभिः सह 68
अन्यत्र च विशेषेण कालापेक्षां विनैव च
यजमानानुकूलर्क्षे चारभेद्विधिचोदितम् 69
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे एकाहिकोत्पवविधिर्नाम
त्रिचत्वारिंशोऽध्यायः