यज्ञाधिकारः/चतुर्विंशोऽध्यायः

विकिस्रोतः तः
← त्रयोविंशोऽध्यायः यज्ञाधिकारः
चतुर्विंशोऽध्यायः
[[लेखकः :|]]
पञ्चविंशोऽध्यायः →


श्री वैखानसे भगवच्छास्त्रे, भार्गवे
अथ चतुर्विंशोऽध्यायः
----------------------
अधिवासविधिः।
अथा तो द्रुवबेरस्य शुद्ध्यर्थ मधिवासनम्
प्रवक्ष्यामि विशेषेण ध्रुवार्चायाः सपार्षदम्। 1
द्वात्रिंशत् प्रस्थसम्पूर्णं खण्डस्पुटित वर्जितम्
प्रत्येकं कुम्बमादाय तन्तुना परिवेष्ट्य च 2
प्रक्षा?Rळ्याभि मुखे कुम्भं द्रोणदान्योपरि क्रमात्
सन्न्यस्यैवाद्भिरापूर्य हेमरत्नादिना सह 3
प्रक्षिप्य कुशकूर्चांश्च सूक्ष्मवन्त्रेण वेष्टयेत्
ब्राह्ममासनमास्थाय दक्षिणे चोत्तरामुखः। 4
ध्यात्वा तीर्थांन्त्समावाह्य कुम्भेऽम्भसि जले क्रमात्
(अधिवास्य।ग।) अधिदेवं समभ्यर्च्य प्रणम्यैवानूमान्य च 5
ध्रुवं पश्चात्समभ्यर्च्य पुण्याहमपि वाच्य च
'संयुक्तमेत ' दुच्चार्य कुम्भेन सह मन्त्रवित्। 6
सम्बन्धकूर्चं विन्यस्य तेनैवऽप्यम्भसा बुधः
प्रोक्ष्यैवाम्भः स्थितान् (एककुम्भे तथा।) देवान् बुद्ध्वा तस्मिन्नि वेशयेत्। 7
शीतोदधिमिति ध्यात्वा देवीभ्या ञ्च पृथक् पृथक्
देवदेवस्य देव्योश्च( एकुम्भे तथा।) एककुम्भे ऽथ वा चरेत्। 8
धात्रादिपरिषद्देवान् पृथकेव सहापि वा
त्रिदिनं द्विदिनं वाऽथ चैकाहं वा ऽधि वासयेत्। 9
गृहपिण्डाय ? ध्रुवार्चा चेत्कृत्वा नेत्रविमोचनम्
(तदन्यैः ग।) तदधो याज्ञिकैर्वृक्षैर्यष्टिं कृत्वा स लक्षणम्। 10
वृक्षक्रमेण तत्पादा न् कृत्वा बेरोदयं यथा
आग्नेयादिषु कोणेषु वेदानामादि मन्त्रतः। 11
स्थापयित्वा तदूर्ध्वे तु यष्ट्यां शेषं समर्च्य च
गायत्रीमुच्चरन् यष्टिमुदगन्तं न्यसेत्पुनः। 12
तत्रैव कुम्भां त्सङ्गृह्य ( पृष्ठभागे,) ब्रह्मपार्श्वे विशेषतः
सुसूक्ष्मसुषिरं कृत्वा तन्तु ना वेष्टयेत्क्रमात्। 13
शुद्धतोयैः समापूर्य रत्नादीं त्सन्न्यसेत्क्रमात्
तस्मिन् जेल समभ्यर्च्य यष्टिकोपरि सन्न्यसेत्। 14
वारुणं मन्त्रमुच्चार्य देवीभ्यां सह चेत्पृथक्
मौ?Rळौ सदेवं ? संस्राव्याविच्छिन्न मधिवासयेत् 15
(सम्बन्धाय च कुम्भेन कूर्चं मौलौन्यसेत्तथा, तथाधिवास्य गव्यादीन् नद्यादिषु मनोरमे।)जलादिवासनार्थाय
नन्दायदिषु मनोरमे
वितान्द्यैरलङ्कृत्य नववस्त्राणि चास्तरेत्। 16


समलङ्कृत्य देवेशं ग्रामे वा चालयेऽथ वा
कृत्वा प्रदक्षिणं पश्चात्तीरं तत्सं प्रविश्य च 17
संस्नाप्य नववन्त्रेण समाच्छाद्याभिपूज्य च
पुण्याहं वाचयित्वाऽन्ते गुरुं सम्यक्प्र पूजयेत्। 18
हस्ताभ्यां देवमादाय स्थानं सम्यक्प्र दक्षिणम्
गत्वा प्रवेश्य तन्मध्ये स्थापयेत्पश्चिमामुखम्। 19
पश्चा'द्धिरण्यशृं" गेति वरुणं सम्प्रणम्य च
तस्मिन् जलेशमर्घ्यान्तं समभ्यर्च्य समाधिना 20
'यद्वैष्णवं' समुच्छार्य देवीभ्या ञ्च समायुतम्
प्राक्छिरश्श्यायेद्देवं शयने च विचक्षणः। 21
शिरोपधानं दत्वाऽन्ते (नववस्त्रैःग।)वस्त्रेणैव पृथक् पृथक्
आच्छाद्य तद्गलाधस्ता(पूजयादायतान् जले ? ) त्पूजयेत्तान् क्रमात् स्थले 22
सेनाधिपं प्रपूज्यैव प्राच्यां शङ्खं समर्चयेत्
गदां याम्ये समभ्यर्च्य प्रतीच्यां शार्ङ्ग मर्चयेत् 23
खड्गं वामे समभ्यर्च्य ऊर्ध्वायां चत्रमर्चयेत्
अजस्रदीसं सन्दीप्य परितः प्रावरणं चरेत्। 24
त्रिदिनं द्विदिनं वाऽथ चैकाहमधिवास्य च
पश्चात्समर्च्य देवेसं प्रविशेदालयं तथा। 25
अरणीदर्भमाला ञ्च तोरणान् वस्त्रमेव च
स्रुवादियज्ञ पात्राणि करकादीन् यथाक्रमम्। 26
सूत्रे विखनसा प्रोक्तमग्निष्टोमादिषु क्रमात्
तथैव कारयेद्विद्वान् यज्ञैस्सर्वैर्विष्टितम् 27
वृक्षैस्तद्याज्ञिकैः कुर्याद्वितस्त्यङ्गुल मुन्नतम्
विपुलं नागाङ्गुलेनैव आश्रनेत्रघनं क्रमात्। 28
फलकां कृत्वैव तन्मध्ये धात्वङ्गुल समुन्नतम्
श्रीवत्सादींस्तथा तस्मिन्नर्धचित्र ञ्च कारयेत्। 29
श्रीवत्सं पूर्णकुम्ब ञ्च भेरीमादर्शनं क्रमात्
मत्स्ययुग्माङ्कुशं शङ्खमावर्तं चाष्टमङ्गलम् 30
शङ्खं चक्रं गदा ञ्चैव शार्ङ्गं खड्गं तथैव च
कारयेत्पलकामध्ये एतत्स्यादर्ध चित्रकम्। 31
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
( मनोपकरणं नाम त्रयोविंशोऽध्यायः।ग।) चतुर्विंशोऽध्यायः।