मुद्राराक्षसम्/षष्ठोऽङ्कः

विकिस्रोतः तः
               




   

षष्ठोऽङ्कः ।

( ततः प्रविशत्यलंकृतः सह[१]र्षः सिद्धार्थकः ।)

सिद्धार्थकः---

[२]अदि जलदणीलो केसवो केसिघादी
 [३]अदि' अ जणदिट्टीचन्दमा चन्दउत्तो ।
[४]जअदि जअणकज्जं जाव काऊण सव्वं
 पडि[५]हदपरपक्खा अज्जचाणक्कणीदी ॥ १॥ (क)


( क )जयति जलनीलः केशवः केशिघाती
 जयति च जनदृष्टिचन्द्रमाश्चन्द्रगुप्तः।
जयति जयनकांर्य यावत्कृत्वा च सर्वं
 प्रतिहतपरपक्षा आर्यचणक्यनीतिः ॥ १ ॥


 इत्थं मलयकेतुनिग्रहरूपमवान्तरकार्यनिर्वहणं कृतम् । अतः परं राक्षससंग्रहणरूपप्रधानकार्यनिर्वाहर्थं चन्द्रगुप्तलक्ष्मीस्थैर्यरूपस्य महाफलस्य च सिद्धयर्थं षष्टसप्तमावङ्कावारभ्येते—-जअदीति । जयतीति । कृतकार्यतया चन्द्रगूप्तेन भूषणादिनालंकृतेन सिद्धार्थकेनेष्टदैवतराजचाणक्यनीतीनां जय आघोष्यते । जयत्यनेनेति जयनं सैन्ययुद्धादि । करणे ल्युट् । जयनेन जयकारणेन सेनादिनैव यत्कार्यं तद्यावत्सर्वं स्वयमेव कृत्वा चाणक्यनीतिर्जयतीत्यन्वयः। सेनासन्नाहयुद्धादिकमनपेक्ष्य नीत्यैव सर्वं राज-


 [६]दाव चिरस्स कालस्स पिअवअस्सं समिद्धत्थअं पेक्खामि । (परिकम्यावलोक्य च[७] ।) एसो मे पिअवअस्सओ समिद्धत्थओ इदो ए[८]व्व उपसप्पदि । जाव णं उपसप्पामि । (क)

(प्रवि[९]श्य समिद्धार्थकः ।)

समिद्धार्थकः----

संदावे तारे[१०]साणं गेहूसवे सुहाअत्ताणं ।
हि[११]अअट्टिदाणं विहवा विरहे मित्ताणं दूणन्दि ॥ २ ॥ (ख)


 ( क ) तावच्चिरस्य कालस्य प्रियवयस्यं समिद्धार्थकं पश्यामि । एष मे प्रियवयस्यः समिद्धार्थक इत एवोपसर्पति । यावदेनमुपसर्पामि ।

 ( ख ) संतापे तारेशानां गेहोत्सवे सुखायमानानाम् । हृदयस्थितानां विभवा विरहे मित्राणां दुनयन्ति ॥ २ ॥


कार्यं चणक्यः साधितवानित्यर्थः ॥ १ ॥ बहोः कालात्तस्य दर्शनमावश्यकमित्यर्थः ।

 संदावे इति । संतापे नारेशानां चन्द्राणां संतापहारिणामित्यर्थः । गिहोत्सवे इति । मित्रौर्विना गेहोत्सवा व्यर्था इत्यर्थः । हृदयस्थितानां सर्वदा चिन्त्यमानानां मित्राणां विरहे विभवा ऐश्वर्याणि दुःखायैव भवन्ति इति सिद्धार्थकविरहेण क्लिश्यते ॥ २ ॥


 सुदं [१२]च मए मलअकेदुकडदो पिअवअस्सओ सिद्धत्थ

[१३]आअदोत्ति । णं अण्णेसामि । (इति परिक्रामति । विलोक्य [१४] ऎसो सिद्धत्थओ। (क)

 सिद्धार्थकः-([१५]उपसृत्य ।) कहं समिद्धत्थओ । अवि सुहं पिट वअस्सस्स । (ख)।

( [१६]इत्यन्योन्यमालिङ्गतः ।)

 समिद्धार्थकः--कु[१७]दो सुहं जेण तुम चिरप्पवासपञ्चागदो। अज्ज ण में गेहं आअच्छसि (ग)


 ( क ) श्रुतं च मया मलयकेतुकटकात्प्रियवयस्यः सिद्धार्थक आगत इति एनमन्वेषयामि । एष सिद्धार्थकः ।

 ( ख ) कथं समिद्धार्थकः । अपि सुखं प्रियवयस्यस्य ।

 ( ग ) कुतः सुखं येन त्वं चिरप्रवासप्रत्यागतोऽप्यद्य न मे गेहमागच्छसि


 सिद्धार्थकः--पसीददु [१८]वअस्सो । दिट्ठमेत्तो एव्व अजचाणक्केण आणत्तोह्नि जह-'सिद्धत्थअ, गच्छ । एदं पिओद[१९] न्तं देवस्स

चन्दसिरिणो णिवेदेहि'त्ति । तदो [२०]एदस्स णिवेदिअ एव्वं अणुभूदपत्थिवप्पसादो अहं पिअवअस्सं पे [२१]क्खिदुं तुह एव्य गेहं चलिदोह्मि । (क)

 समिद्धार्थकः[२२]वअस्स, जदि से सुणिदव्वं तदो कहेहि किं तं पिअं जं पिअदंसणस्स चन्दसिरिणो णिवेदि[२३]दं । (ख)

 सिद्धार्थकः:-- वअस्स, किं तुहवि अकहिदव्वं अस्थि ता


 ( क ) प्रसीदतु वयस्यः । दृष्टमात्र एव आर्यचाणक्येनाज्ञप्तोऽसि यथा--- सिद्धार्थक, गच्छ । इमं प्रियोदन्तं देवस्य चन्द्रश्रियः निवेद्य' इति । तत एतस्य निवेद्यैवमनुभूतपार्थिवप्रसादोऽहं प्रियव्यस्यं प्रेक्षितुं तवैव गेहूं चलितोऽस्मि ।

 ( ख ) व[२४]यस्य, यदि मे श्रोतव्यं ततः कथय किं तत्प्रियं प्रियदर्शनस्य चन्द्रश्रियो निवेदितम् ।

 (ग) वयस्य, किं तवाप्यकथितव्यमस्ति तन्निशामय । अस्ति तावञ्चाणक्य-


णिसामेहि[२५] । अत्थि दाव चाणक्कणीदिमोहिदमणा मलअकेदुहद[२६]एण णिक्कासिअ रक्खसं हदा चित्तवम्मप्पमुहा प्पहाणा पश्च पत्थिवा । तदो असमिक्खकारी एसो दुराआरोति उज्झिअ[२७] मलअकेदुहदअभूमिं [२८]कुसलदाए भअविलोलसेससैणिकपरिवारेसुम् स[२९]भअं प्पत्थिदेसु पास्थिवेसु सकं विसअं णिव्विण्णहिअएसु सअलसामन्तेसु भद्दभटषुण्णिदत्तडिङ्गरादबलउत्तराअसेण[३०]भागुराअणरोहिदक्खविजअवभ्मष्पसुहेहिं संजमिअ गि[३१]हीदो मलअकेदु । (ग)


नीतिमोहतमतिना मलयकेतुहतकेन निष्कास्य राक्षसं हताश्चित्रवर्मप्रमुखा प्रधानाः पञ्च पार्थिवाः । ततोऽसमीक्ष्यकार्येष दुराचार इत्युज्झित्वा मलयकेतुहतकभूमिं कुशलतया भयधिलोलशेषसैनिकपरिवारेषु सभयं प्रस्थितेषु पार्थिवेषु स्वकं विषयं निर्विण्णहृद्येषु सकलसामन्तेषु भद्रभटपुरुदत्तडिङ्गरातबलगुप्तराजसेनभागुरायणरोहिताक्षविजयचर्मप्रमुखम् संयम्य गृहीतो मलयकेतुः।


 समिद्धार्थकः-चअस्स, भद्यभटप्पमुहा किल देवस्स [३२]चन्दउत्तस्स अवरत्ता मलअकेदुं समस्सि[३३]देत्ति लोए मन्तीअदि । ता किं णिमित्तं कु[३४]कविकिदणाडअस्स विअ अण्णं म्रुहे अण्णं णिव्वहणे । ( क )

 सिद्धार्थकः-वअस्स, देवगदीए[३५] विअ असुणिदगदीए णमो चाणक्कणीदीए । ( ख )

 समिद्धार्थकः-तदो त[३६]दो। (ग)

 सिद्धार्थकः-तदो[३७] पहुदि सारसाहणसमेदेण इदो णिक्कमिअ अज्जचाणक्केण पडि[३८]वण्णं सअलराअलोअसहिअं असेसं मेच्छबलं । (घ)


 ( क ) वयस्य, मद्रभटप्रमुखाः किल देवस्य चन्द्रगुप्तस्य अपरक्ता मलयकेतुं समाश्रिता इति लोके मत्र्न्यते । तत्किम् निमित्तं कुकविकृतनाटस्येवान्यन्मुखेऽन्यन्निर्वहणे ।

 ( ख) वयस्य, देवगत्या इव अश्रुतगत्यै नमश्चाणक्यनीत्यै ।

 ( ग ) ततस्ततः ।

 (घ) ततःप्रभृति सारसाधनसमेतेनेतो निष्क्रम्यार्यचाणक्येन प्रतिपन्नं सकलराजलोकसहितमशेषं म्लेच्छबठम् ।


 चन्दउत्तस्सेति । चन्द्रगुप्ते अपरक्ता इत्यर्थः । शेषे षष्ठी ।


 समिद्धार्थकः-[३९]वअस्स, तहा णाम अमच्चरक्खसो णन्दरज्जपञ्चाण[४०]अणे किदव्ववसाओ णिक्कमिअ संपदं अकिदत्थो पुणोवि इ[४१]मं पाडलीउत्तं आअदो एव्व । (क)

 सिद्धार्थकः -वअस्स, तक्केमि च[४२]न्दणदाससिणेहेणेत्ति । (ख)

 सभिद्धार्थकः--व[४३]अस्स चन्दणदासस्स मोक्खं विअ पेक्खामि । (ग)

 सिद्धार्थकः कु[४४]दो से अधण्णस्स मोक्खो । सो क्खु संपदं अज्ज[४५]चाणक्कस्स आणतीए दुवेहिं अह्निहिं बज्झट्टाणं पवेसिअ वावाद[४६]इदव्यो । (घ)

 समिद्धार्थकः-( सक्रोधम् ।) किं अ[४७]ज्जचाणकस्स घादअजणो


 ( क ) वयस्य, तथा नाममात्यराक्षसो नन्दराज्यप्रत्यानयने कृतव्यवसायो निष्क्रम्य सांप्रतमकृतार्थः पुनरपीदं पाटलिपुत्रमागत एव ।

 ( ख ) वयस्य, तर्कयामि चन्दनदसस्नेहेनेति ।

 ( ग ) वयस्य, चन्दनदासस्य मोक्षमिव प्रेक्षे ।

 ( घ ) कुतोऽस्वाधन्यस्य मोक्षः । स खलु सांप्रतमार्यचाणक्यस्याज्ञप्त्या द्वाभ्यामावाभ्यां बध्यस्थानं प्रवेश्य व्यापादयितव्यः।

 ( ङ ) किमार्यचाणक्यस्य घातकजनोऽन्यो नास्ति येन वयमीदृशेषु नियोजिता


अण्णो णत्थि जे[४८]ण अह्नो ईरिसेसु णिओजिआ अदिणिसंसेसु णिओएसु । (ङ)

 सिद्धार्थकः-वअस्स, [४९]को जीवलोए जीविदुकामो अज्जचाणक्कस्स आणत्तिं पडि[५०]ऊलेदि । ता एहि । चंडालवेसधारिणा भविअ चन्दणदासं च[५१]ज्झट्टाणं णएम । (क)

( इ[५२]त्युभौ निष्क्रान्तौ । )

प्रवेशकः ।

( ततः प्रविशति रज्जुहस्तः पुरुषः । )

पुरुषः
[५३]छग्गुणसंजोअदिढा उवाअपरिवाडिघडिअपासमुही ।
[५४]चाणक्कणीतिरज्जू रिपुसंजमणुज्जआ जअदि ॥ ४ ॥ (ख)


 अतिनृशंसेषु नियोगेषु ।

 ( क ) वयस्य, को जीवलोके जीवितुकाम आर्यचाणक्यस्याज्ञप्तिं प्रतिकूलयति । तदेहि । चण्डालवेशधारिणौ भूत्वा चन्दनदासं वध्यस्थानं नयावः ।

 ( ख ) षड्गुणसंयोगढा उपायपरिपाटीघटितपाशसुखी ।

 चणक्यनीतिरज्जू रिपुसंयमनोद्यता जयति ॥ ४ ॥


 आअदो एव्वेति । तस्यागमनमश्लोध्यमित्यर्थः ।

 अथ कथंचिदगतिकतया चन्दनदासमोचनरभसेन समायातो राक्षसः साहसी महावीरः शस्त्रपाणिर्वशयितुमशक्य इति तद्धस्ताच्छस्त्रं त्याजयितुं


 (परिऋम्याचलोक्य च[५५]।) एसो सो पदेसो अज्जचाणक्कस्स पुरदो उदुम्बरएण कहिदो ज[५६]हिं मए अज्जचाणकाणत्तीए अमच्चरक्खसो पेक्खिदव्यो । (विलोक्य ।) क[५७]हं एसो क्खु अमच्चरक्खसो किदसी सावगुण्ठणो इ[५८]दो एव्व आअच्छइ । ता जाव इमेहिं उज्जाणपादचेहिं अन्तरिद[५९]सरीरो पेक्खामि कहिं आसनपरिग्गहं करेदि त्ति।( परि[६०]क्रम्य स्थितः । ) (क)


 ( क ) एष स प्रदेश आर्यचाणक्यस्य पुरत उदुम्बरकेन कथितो यत्र मया आर्यचाणक्याज्ञया अमात्यराक्षसः प्रेक्षितव्यः । कथमेष खल्वमात्यराक्षसः कृतशीपवगुण्ठन इत एवागच्छति । तद्यावदेभिरुद्यानपादपैरन्तरितशरीरः प्रेक्षे कुन्नासनपरिग्रहं करोतीति ।


पुनरपि चाणक्य उपायमारचयति । छग्गुण इति । समागतं राक्षसमतिसंधातुं चाणक्यादिष्टोपायचिकीर्षया करे गृहीतामुद्वन्धनरज्जुं चाणक्यनीतित्वेन निरूपितवान् ।


( ततः प्रविशति यथानिर्दिष्टः स[६१]शद्धो राक्षसः । )

राक्षसः-( [६२]सास्त्रम् ।) कष्टं भोः, कष्टम् ।
उच्छि[६३]न्नाश्रयकातरेव कुलटा गोत्रान्तरे श्रीर्गता
 तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
आप्तैरप्यनवाप्तपौरुष[६४]फलैः कार्यस्य धूरुज्झिता
 किं कुर्व[६५]न्त्वथवोत्तमाङ्गरहितैरङ्गैरिव स्थीयते ॥ ५ ॥
अपि च ।
पतिं त्यक्त्वा देवं[६६] भुवनपतिगुच्चैरभिजनं
 गता छिद्रेण[६७] श्रीर्वुषलमविनीतेव वृषली ।
स्थिरीभूता चासिन्किमिह [६८] करवाम स्थिरमपि
 प्र[६९]यत्नं न येषां विफलयति दैवं द्विषदिव ॥ ६ ॥
मया हि
देवे गते दिवमतद्विध[७०]मृत्युयोग्ये
 शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः ।


 उच्छिन्नाश्रय इति । आप्तैरप्यस्माभिर्दैवोपःहतपौरुषफलैरुद्योगः परित्यक्त: अथ अतः परं कर्तव्यप्रयत्नाभावात्किं वा कुर्मः । वाशब्दो भिन्नक्रमः उत्तमाङ्गरहितैरङ्गै शवैरिवेति यावत्स्थीयते स्थातव्यं प्रसक्तमित्यर्थः ॥ ५ ॥

 पतिमिति । उच्चैरभिजन: वंशो यस्य । छिद्रेण कपटेन स्थिरं दृढमपि येषां नः प्रयत्नं द्विषदिव शत्रुवदैवमेव द्विषद्रुत्वा विफलयति चेत्कि कुमैः ॥ ६ ॥

 देवे गत इति । अतद्विधः तस्वरूपानर्हः मृत्युयोगो यस्य तस्मिन्देवे नन्दे दिवं गते सति शैलेश्वरं पर्वतकमधिकृत्यावलम्ब्य सर्वा-


तस्मिन्हते तनयमस्य तथाप्यसिद्धि-
 दैवं[७१] हि नन्दकुलशत्रुरसौ न विप्रः ॥ ७ ॥

अहो विवेकशून्यता म्लेच्छ[७२]स्य । कुतः ।
यो नष्टानपि बीज[७३]नाशमधुना शुश्रूषते स्वामिन
 स्ते[७४]षां वैरिभिरक्षतः कथमसौ संधास्यते राक्षसः ।
[७५]तावद्धि विवेकशून्यमनसा म्लेच्छेन नालोचितं
 दवेनोपहतस्य बुद्धिरथ वा स[७६]र्वा विपर्यस्यति ॥ ८ ॥

 तदिदानीमपि तावदरातिह[७७]स्तगतो विनश्येन्नतु राक्षसश्चन्द्रगुप्तेन सह सं[७८]दधीत । अथवा मम काममसत्यसंध इति वरमयशो न तु


र्थसिद्धिप्रतिष्ठापनार्थं कृतः प्रयत्नः । अनन्तरं चाणक्येन राज्यार्धपरिपणनप्रलोभनेन मत्तो विभेद्य स्वायत्तीकृते छझन विषकन्यया तस्मिन्पर्वतके हतेऽस्य तनयं मलयकेतुमधिकृत्य कृतः प्रयत्न इत्यनुषङ्गः। दैवमेव प्रबलम् किमनेन ब्राह्मणमात्रेण कर्तुं शक्यमित्यनादरेण विप्र इत्युक्तम् ॥७॥

 यो नष्टानिति । बीजनाशमिति णमुलन्तं समूलं नष्टानित्यर्थः। अक्षतः दृढगात्रः। स्पष्टमन्यत् ॥ ८ ॥

 संदधीतेति । पूवोंक्तार्थपरित्यागेनासत्यसंधो जात इति अयशः मम कामं वरं प्रशस्तं इत्यर्धाङ्गीकारे । अथवाशब्दः कदाचिद्दैवगत्या चन्द्र-


शत्रुचश्चनपराभूत इति । (समन्ताद्वलोक्य सास्रम् ।) एतास्ता देव[७९]पादक्रमणपरिचयपवित्रीकृततलाः कुसुमपुरोपकण्ठभूमयः । इ[८०]ह हि

शार्ङ्गाकर्षाव[८१]मुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे
 देवेनाकारि चित्रं[८२] प्रजविततुरगं बाणमोक्षश्चलेषु ।
अस्या[८३]मुद्यानराजौ स्थितमिह कथितं राजभिस्तैर्विनेत्थं
 संप्रत्यालोक्यमानाः कुसुमपुरखुवो भूयसा दुःखयन्ति ॥ ९ ॥

 [८४]तत्क्क नु गच्छामि मन्दभाग्यः। (विलोक्य ) भवतु । दृष्टमेतीज्जीर्णोद्यानम् । अ[८५]त्र प्रविश्य । कुतश्चिच्चन्दनदासप्रवृत्तिमुपलप्स्ये


गुप्तसंधानप्रसक्तिर्वरम्, न तु शत्रुणा चाणक्येन वञ्चनपराभूत इत्ययशो वरम् । वञ्चनेनैवंभूतेन पराभूततया सुहृत्तमचन्दनदासविपदुःखानुभवो न वरमिति भावः ।

 शाङ्गकर्मीबमुक्त इति । शार्ङाकषावमुक्तः अत एव प्रशिथिलः कविकाप्रग्रहः खलिनवल्गा यस्य अत एव प्रज विततुरगं यथातथा चलेपु लक्ष्येषु स्वयमपि तुरंगवेगवशाद तिचलेन देवेन पूर्वं नन्देन बाणमोक्षः कृतश्चित्रमाश्चर्यमिति चललक्ष्यवेधनकौशलमुक्तम् । स्थितं कथितमिति भावे क्तः । तैस्तदादिभिः राजभिर्नन्दैर्विना संप्रतीत्थं शून्या जीर्णाश्च विलोक्यमाना भूयसा बाहुल्येन दुःखयन्ति दुःखवन्तं । कुर्वन्ति । णाविट्षुवद्भावेन मतुपो लोपः ॥ ९ ॥


[८६] अलक्षितनिपाताः पुरुषाणां समविषमदशापरिणतयो भवन्ति कुतः ।

पौरैरङ्गलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनै-
 र्यो राजेव पुरा पुरान्निरगमं राज्ञां सहस्रिर्व्रुतः
भूयः संप्रति सोऽह[८७]मेव नगरे तत्रैव चन्ध्यश्रमो
 जी[८८]र्णोद्यानकमेष तस्कर इच त्रासाद्विशामि द्रुतम् ॥ १० ॥

 अथवा येषां प्रसादादिदमासीत्त एव न स[८९]न्ति । ( नाट्येन प्रविश्यावलो[९०]क्य च ।) अहो जीर्णोद्यानस्यारमणीयता । [९१] अत्र हि

विपर्यस्तं सौधं कुलमिव महारम्भरच[९२]नं
 सरः [९३]शुष्कं साधोर्हयभिचर्ह्रुदयमिव नाशेन सुहृदाम् ।
फलैर्हींना वृक्षा विगुणनृ[९४]पयोगादिव नैया
 स्तृणैश्छन्ना[९५] भूमिर्मतिरिव कुनीतैरविदुषः ॥ ११ ॥


 अलक्षितनिपाता इति । अतर्कितागमाः ।

 विपर्यस्तमिति । महरम्भा रचना शिल्पं यस्य सौधस्य महारम्भारचना धर्मादिपुरुपार्थऋया यस्य कुलस्य । अविदुषो मूर्खस्य मतिः कुनीतैः कूटनयैः कपटोपदेशैरिव । अत्र जीर्णोद्यानवर्णनव्याजेन सौधकुलादीनामुपमया नन्दकुलविनाशस्तेन स्वहृदयपरिशोषः मलयकेतुयोगात्स्वनयवैफल्यं मलयकेतुसति विमोहकभागुरायणकुनीतिश्चेत्येते अर्थाश्च ध्वनिताः ॥ ११ ॥


 अपि च[९६]
  क्षताङ्गा[९७]नां तीक्ष्णैः परशुभिरुदग्रैः क्षितिरुहां
   रुजा कूजन्तीनामविरतकपोतोपरुदितैः।
  स्वनिर्मोकच्छेदैः परिचितपरिक्लेशकृपया
   श्वसन्तः शाखानां त्रणमिव निबध्नन्ति फणिनः ॥१२॥

 एते च तपस्वि[९८]नः
  अन्तःशरीरपरिशोषमुदग्र[९९]यन्तः
   कीटैतिसुतिबिरस्त्रमिवोद्दमन्तः[१००]
  छायावियोगमलिना[१०१] व्यसने निमग्ना
   वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥ १३ ॥


 क्षताङ्गानामिति । उद्ग्रग्रक्लमभ्रुतां अत्यन्तशुष्कानां रुजा कूजन्तीनामिवेति गम्योत्प्रेक्षा । परिचितपरिक्लेशनिमित्तकृपयेवेति फणिनां स्वाभाविकं श्वसनं कृपाहेतुत्वेनोत्प्रेक्ष्यते । यथा केचित्कृपालवः परिचितजनानां रुजा क्लिश्यमानानां तीक्ष्णशत्रव्रणान्क्रुपया दुःखेन निश्वसन्तः पटच्छेदैर्निवनन्ति तद्वदित्युत्प्रेक्षा ॥ १२ ॥

 अन्तःशरीरेति । तपस्विनो दीना जलसेकाभावात् अन्तःशोपमुपदर्शयन्तः कीटक्षतिधृतिभिः कीटक्षतिरन्ध्रनिर्यासैरवसश्च उद्वमन्त इव छायाचियोगेन निष्पर्णतया छायाभावेन मलिनाः शुष्का इत्यर्थः । वृक्षाश्छायावियोगमालिना आतपछिष्टा व्यसने निमग्नाः नन्दबन्धवः इव नन्दन श्मशानं तत्रैव विद्यमानमुपगन्तुं प्रवृत्ता इवेत्युत्प्रेक्षा ॥ १३ ॥


 या[१०२]वदस्मिन्विषमदशापरिणामसुलभे भिन्नशिलातले मुहूर्तमुपविशामि ।( उपविश्याकर्ण्य च ।) अये, किमिदमसिन्काले पटुपटहशङ्खमिश्रो नान्दीनाद:[१०३] । य एष

प्र[१०४]मृद्गञ्छ्रोतॄणां श्रुतिपथमसारं गुरुतया
 बहुत्वात्प्रासादैः सपदि परिपीतोज्झित इव ॥
[१०५]असौ नान्दीनादः पटुपटहशङ्खध्वनियुतो
 दिशां द्रष्टुं दै[१०६]र्घ्यं प्रसरति सकौतूहल इव ॥ १४ ॥

 ( विचिन्त्य । ) [१०७]आ:।, ज्ञातम् । एष हि मलयकेतुसंयमनसंजातो राजकुलस्य-( इत्य[१०८]र्द्धोक्ते सासूयम् ।) मौर्यकुलस्याधिकपरितोषं पिशुनयति । ( सबाष्पम् । ) [१०९] कष्टं भोः, कष्टम् ॥


 यावदिति । विषमदुशपरिणामवत्सुलभे विषमदशा संप्रति सुलभा अतकिंतोपनता तथेदं शिलातलं दैवाल्लब्धमित्यर्थः॥

 प्रमृद्गन्निति । नान्दीनादो मङ्गलतूर्यध्वनिः । अविद्यमानः सारः प्रसारो विस्तारो यस्य तमसारं संकुचितमित्यर्थः । श्रुतिपथं गुरुतया प्रभूततया प्रमृद्गन्पीड्यन्। यथा संकुचिते रन्ध्रे गुरुर्मुद्रादिः प्रविशंस्तदुपमृद्गाति तद्वदित्यर्थः । बहुपीतं जलादि यथा उद्गिरन्ति तथा अन्तरमान्त नान्दीनादं प्रतिध्वनिव्याजेन सौधा उद्गिरन्तीवेत्युत्प्रेक्षा । दिशो दैर्ध्यं द्रष्टुमिति सकलदिग्व्यापित्वमुक्तम् ॥ १४ ॥ सासूयमितिः। एष नान्दीनादः । मौर्ये राजशब्दं वक्तुमसूया ।


श्रावितोस्[११०]मिं श्रियं शत्रोरभिनीय च दर्शितः ।
अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः[१११] ॥ १५ ॥

 पुरुषः--- आसीणो अ[११२]अं ! जाव अजचाणकादेसं संपादेमि । (क)

( [११३]राक्षसमपश्यन्निव तस्याग्रतो रज्जुपाशेन कण्ठमुद्वध्नति ।)

 राक्षसः-( विलो[११४]क्य ।) अये, कथमात्मानमुद्बध्नात्ययमहमिव दुःखितस्तपस्वी । भवतु । पृच्छाम्येनम् । भद्र[११५], किमिदमनुष्ठीयते ।

 पुरुषः--( सबाष्पम् । ) अज्[११६]ज, जं पिअवअस्सविणासदुःखिदो अह्मारिसो मन्दभग्गो अणुचिट्ठदि । (ख)

 राक्षसः-- ( [११७]आत्मगतम् । ) प्रथममेव मया ज्ञातं नूनमहमिवा-


 ( क ) आसीनोऽयम् । याबदार्यचाणक्यादेशं संपादयामि ।

 ( ख ) आर्य, यत्प्रियवयस्यविनाशदुःखितोऽस्मादृशो मन्दभाग्योऽनुतिष्ठति ।


 अनुभावयितुमिति । चन्दनदासविपद्विमोक्षानुरोधेनेदमिव विधिबलादागत्य गले पतितमिति भावः ।


 र्त[११८]स्तपस्वीति । (प्रकाशम्।) हे व्यसनसब्रह्मचारिन्, यदि न गुह्यं नातिभारिकं वा ततः श्रोतुमिच्छा[११९]मि ।

 पुरुषः-अज्ज[१२०], ण रहस्सं णादिगुरुर्थे। किं ण सकृणोमि पिअव[१२१]अस्सविणासदुक्खिदहिअओ एत्तिअमेत्तं वि वै मरणस्स कालहरणं कादुं । (क)

 राक्षसः-निक्ष्व[१२२]स्यात्मगतम्। ) कष्टमेते सुहृद्भयसनेषु परमुदासीनाः प्रत्यादिश्यामहे वयमनेन । (प्रका[१२३]शम् ।) भद्र, यदि न रहस्यं नातिगुरु[१२४] तच्छोतुमिच्छामि ।


 ( क ) आर्य, न रहस्यं नातिगुरुकम् । किं तु न शक्नोमि प्रियवयस्यविनाशदु:खितहृद्य एतावन्मात्रमपि मरणस्य कालहरणं कर्तुम् ।

 हे व्यसन इति । व्यसनसब्रह्मचारिन् समानव्यसन । भारिकं भार वत् । मत्वर्थीयgन् । यदि नातिभारिकं नातिमहत्तर्हि कथयेत्यर्थः ।

 प्रत्यादिश्यामह इति । प्रत्यादेशः प्रतिषेधः । उपालभ्यामह इति यावत्।


 पुरुषः- अहो षिब्ब[१२५]न्धो अजस्स । का गई । णिवेदेमि । अस्थि दा[१२६]व एत्थ णअरे मणिआरसेही विष्णुदसो णाम । (क)

 रक्षसः--( [१२७]आत्मगतम् । ) अस्ति विष्णुदासश्चन्दनदासस्य सुहृत् । ( प्रकाशम्) किं तस्य ।

 पुरुषः-सो[१२८] मम पिअवअस्सो । (ख)

 राक्षसः-( सहर्षमात्मगतम् ।) अ[१२९]ये प्रियवयस्य इत्याह । अत्यन्त[१३०]संनिकृष्टः संबन्धः । हन्त, ज्ञास्यति चन्दनदासस्य वृत्तान्तम् । ( प्रकाश[१३१]म्।) भद्र, किं तस्य ।

 पुरुषः-[१३२]सो संपदं दिण्णाभरणादि विहवो जलणं पवेसिदुकामो


 ( क ) अहो निर्बन्ध आर्यस्य । का गतिः । निवेदयामि । अति तावदत्र नगरे मणिकारश्रेष्ठ विष्णुदासो नाम ।

 ( ख ) स मम प्रियवयस्यः ।

 ( ग ) स संप्रति दत्ताभरणादिविभवो ज्वलनं प्रवेष्टकामो नगरान्निष्क्रान्तः ।


णअरादो [१३३]णिक्कंन्तो । अहं वि जाव तस्स असुणिदव्वं ण सुणेमि

ताव अत्ताणं उब्बन्धिअ वावादइदुं [१३४]इमं जिण्णुजाणं आअदो। (ग)

 राक्षसः--भद्र, [१३५]अँग्निप्रवेशे सुहृदस्ते को हेतुः ।

  किमौष[१३६]धपथातिगैरुपहतो महाव्याधिभिः ।

 पुरुषः[१३७]णेहि णहि । (क)

 राक्षस :‌--

  किमन्निविषकल्पया[१३८] नरपतेर्निरस्तः क्रुधा ।

 पुरुषः---अज्ज़, सन्तं [१३९]पावं सन्तं पावं । चन्दउत्तस्स जणवदे ण णिसंसा पडिवत्ति । (ख)


अहमपि यावत्तस्थाश्रोतव्यं न शृणोमि तावदात्मानमुद्व्ध्य व्यापादयितुमिदं जीर्णोद्यानमागतः ।

 ( क ) नहि नहि ।

 (ख) आर्य , शान्तं पापं शान्तं पापम् । चन्द्रगुप्तस्य जनपदे न नृशंसा । प्रतिपत्तिः ।


 किमौषधपथातिगैरति । अचिकित्स्यमहाव्याधी राजक्रोधोऽभ्यगुरुदारादिप्रधर्पणमप्रतीकार्यसुहृद्विनाशश्चैतान्यारमघातनिमित्तानीति भावः । रोगाक्रान्ततया तस्य न मरणव्यवसाय इत्यर्थः ।


 राक्षसः--

  अलभ्यमनुरक्तवान्कथय किंनु[१४०] नारीजनं ।

 पुरुष--:(कर्णौ पिधाय ।) सन्तं [१४१]पावं । अभूमि क्खु एसो अविणअस्स ।

 राक्षसः----

  किमस्य भवतो यथा सुहृद एव नाशोऽवशः[१४२] ॥ १६ ॥

 पुरुषः-- अज्ज, अह इं[१४३]

 राक्षसः-( सावेगमात्मगतम् ।) चन्दनदासस्य°सोस्य सुहृदः प्रि° B. N.; सोस्यप्नि G. E.; प्रियसुहृत्तमन्तस्य प्रियसुहृद्विनाश एवाग्निप्रवेशहेतुरिति यत्समाकुलित इवास्मि B. N.; प्रियसुहृत्तस्य विनासो ( sic ) स्य हुतभुक्प्रवेशहेतुरिति यत्सत्यमाकुलित इवास्सि E. [१४४] प्रियसुहृदिति तद्विनाशो हुतभुजि प्रवेशहेतुरिति यत्सत्यं चलितमेवास्ते युक्तस्नेहपक्षपाताद्धृदयम्[१४५] । (प्रकाशम् ।) तद्विनाशं च प्रियसुहृद्वत्सलतया मर्तव्ये व्यवसितस्य[१४६] सुचरितं च विस्तरेण श्रोतुमिच्छामि।


 ( क ) शान्तं पापम् । अभूमिः खल्वेषोऽविनयस्य ।

 ( ख ) आर्य, अथ किम् ।


 अवशोऽप्रतीकार्यः ॥ १६ ॥

 चलितमवास्त इति । चलितमास्त इति यत्तद्युक्तमेवेति व्यवहितेनान्वयः।

 तद्विनाशमिति । मृत्युं च सुचरितं च विस्तरेण श्रोतुमिच्छामि ।


 पुरुषः[१४७]दो अचरं ण सक्कोमि मन्दभग्गो मरणस्स विग्घमुप्यादेदु:। (क)

 राक्षसः-भद्र[१४८], श्रवणीयां कथां कथय ।

 पुरुषः--का[१४९] गई । किं काद्व्यम् । एसो बखु णिवेदेमि । सुणोदु अज्जो । (ख)

 राक्षसः-भद्र[१५०] अवहितोऽस्मि ।

 पुरुषः-अस्थि ए[१५१]त्थं णअरे मणिआरसेवीचन्दनदासो णाम। (ग)

 राक्षसः-( सविषात्मग[१५२]तम् ।) एतत्तदपावृतमसच्छोकदी


 ( क ) अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विघ्नमुत्पादयितुम् ।

 ( ख ) का गतिः । किं कर्तव्यम् । एष खलु निवेदयामि । गुणोत्वार्यः।

 ( ग ) अस्ति इह नगरे मणिकारश्रेष्ठी चन्दनदासो नाम ।


प्रकाशम् B. N. read भद्र तस्यापि तव सुहृद; IED. agrees reading प्रियसुहृदः सुहृद्वत्सलतया श्रोतव्यचरितस्य R. G. read as in the text, G. reading however श्रोतव्य for मर्तव्ये and R. reading तस्य before सुचरितम् and सन्तव्ये (?)for मर्तव्ये ; भद्रं तस्यापि तव सुहृदः सुहृद्वत्सलतया श्रोतव्यं सुचरितं etc H


क्षाद्वारं दैवेन[१५३] । हृदय,स्थिरीभव । किमपि ते कष्टतरमाकर्णनीयमस्ति[१५४]। (प्रकाशम् ) भद्र श्रूयते मित्रवत्सलः साधुः । किं तस्य ।

 पुरुषः-- सो एदस्स वि[१५५]ह्रदसस्स पिअवअस्स होदि । (क)

 राक्षसः-( स्व[१५६]गतम्) सोऽयमभ्यर्णः शोकवनुपातो हृदयस्य ।

 पुरुषः--[१५७]दो विहुदासेण वअस्ससिणेहसारिसं अज्ज विष्ण वि[१५८]दो चन्दउत्तो । (ख)

 राक्षसः -कथय[१५९] किमिति ।

 पुरुषः—देव, महFor म ... हे R. has सगेहे,B. E. . . अस्थि मे गेहेFor कुटुम्ब B. [१६०] गेहे कुटुम्बभरणषज्ञता अथवत्ता अस्थि। ता एदिणा विणिम[१६१]एण मुश्चित्रदु पिअवअस्सो चन्दणदसो त्ति । (ग)

 राक्षसः-( स्वगतम् ।) साधु[१६२] भो विष्णुदाससाधु । अहो, दर्शितो मित्रस्नेहः। कुतः।


 ( क ) स एतस्य विष्णुदासस्य प्रियवयस्यो भवति ।

 ( ख ) ततो विष्णुदा।सेन बयस्यनेहसदृशमद्य विज्ञप्तश्चन्द्रगुप्तः ।

 ( ग ) देव, मम गेहे कुटुम्बभरणपर्याप्तर्थवत्तास्ति । तदेतेन विनिमयेन मुच्यतां प्रियवयस्यश्चन्दनदास इति ।


 शोकदीक्षाद्वारमिति । शोकदीम शोकानुभवनियमस्तद्वारमागमनमार्ग:।


पितॄन्पुत्राः[१६३] पुत्रान्परवदभिहिंसन्ति पितरो
 यदर्थं सौहार्दं सुहृदि च विमुञ्चन्ति[१६४] सुहृदः।
प्रि[१६५]यं मोक्तुं तद्यो व्यसनमिव सद्यो व्यवसितः
 कृतार्थोऽयं सोऽर्थस्तत्र सति वणिक्येऽपि वणिजः ॥ १७ ॥

 (प्रकाशम् ।) भद्र[१६६], ततस्तथाभिहितेन किं प्रतिपन्नं मौर्येण ।

 पुरुषः- अज्ज[१६७], तदो एवं भणिदेण चन्दउत्तेण पडिभणिदो सेट्टी बिह्णुदासो —‘ण मए अत्थस्स कार[१६८]णेण चन्दणदासो संजमितो, किंंदु पच्छादिदो अ[१६९]णेण अमच्चरक्खसस्स घरअणोत्ति


 (क) आर्य, तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठी विष्णुदासः 'न मयार्थस्य कारणेन चन्दनदासः संयमितः, किंतु प्रच्छादितोऽनेनामत्यराक्षसस्य गृहजन इति बहुशो ज्ञातम् । तेनापि बहुशो याचितेनापि न समर्पितः ।


 पितॄनिति । तदिति सामान्ये नपुंसकं तद्योसद्यो इति अनुप्रासलोमेन प्रयुक्तमग्रे सोऽर्थ इति पुल्लिगेन निर्देशान्। तमर्थे व्यसनमिव स्त्रीधृतपानादिव्यसनमिव । तद्धि व्यसनिभिरतिप्रियतया दुस्त्यजमिति भावः । वणिक्त्वेऽपि वणिजामर्थलोभः सहजो दोष इति भावः ॥ १७ ॥


बहुसो जाणिदं । तेण वि[१७०] बहुसो जाचिदेण ण समप्पि । ता जदि तं समप्पेदि तदो अत्थि से मोक्खो । अण्णहा[१७१] पाणहरो से दण्डो' त्ति भणिअ वज्झट्टा[१७२]णं आणविदो चन्दणदासो । तदो जाव वअस्सचन्दणदासस्स असुणिदव्वं ण सु[१७३]णोमि ताव जलणं पविसामित्ति सेट्टी विहुदासो णअरादो णिकन्दो। अहंवि[१७४] विहुदासस्स असुषिदव्वं जाव ण सुणोमि ताव[१७५] उब्बन्धिअ अत्ताणं वावादेमि त्ति इ[१७६]दं जिण्णुज्जाणाम् आअदो। (क)


तद्यदि तं समपर्यति तदस्ति अस्य मोक्षः । अन्यथा प्राणहरोऽस्य दण्डः' इति भणित्वा वध्यस्थानमानायितश्चन्दनदासः । ततो यावदस्य चन्दनदासस्याश्रोतव्यं न शृणेमि तावज्ज्वलनं प्रविशामीति श्रेष्ठी विष्णुदासो नगरान्निष्क्रान्तः। अहमपि विष्णुदासस्याश्रोतव्यं यावन्न शृणोमि तावदुन्ध्यात्मानं व्यापादयामीतीदं जीणोद्यानमागतः ।


 राक्षसः-भद्र [१७७], न खलु व्यापादितश्चन्दनदासः ।

 पुरुषः अज्ज दा[१७८]व वाबादीअदि। सो खु संपदं पुणो पुणो अमच्चरक्खसस्स घरअ[१७९]णं जाचीअदि । ण खु सो मित्तवत्सलदाए स[१८०]मप्पेदि ता एदिणा कालणेण ण करेमि मरणस्स कालहरणं । (क)

 राक्षसः--( सहर्षमात्मगतम् ।) साधु वयस्य चन्दनदास, सा[१८१]धु ।

शिवेरिव समुभ्दुतं शरणागतरक्षया[१८२]
निचीय[१८३]ते त्वया साधो यशोऽपि सुहदा विना ॥ १८ ॥

 (प्रकाशम् ।) भद्र, गच्छ[१८४] गच्छेदानीम् । शीघ्रं विष्णुदासं ज्वलनप्रवेशान्निवारय अहमपि चन्दनदसं मरणान्मोचयामि ।


 ( क ) अद्य तावद्वयापाद्यते । स खलु सांप्रतं पुनः पुनरमात्यराक्षसस्य गृहजनं याच्यते ,। न खलु स मित्रवत्सलतया समर्पयति । तदेतेन कारणेन न करोमि मरणस्य कालहरणम् ।


 शिबेरिति । शिबेरिवेतीवशब्दो भिन्नक्रमः यशसा संबध्यते । शरणागतरक्षया हेतुना समुद्रुतं समुत्पन्नं शिबेर्यश इव त्वया यशो निचीयते संपाद्यते । ‘शिबिनेव' इति तृतीयान्त: पाठः सुगमः। तेन हि शरणागतस्य सन्निधावेव स्वविनाशोऽभ्युपगतः । त्वया तु सुहृदा विनापि। अपिशब्दो भिन्नक्रमः। ममासंनिधान इदं यशो निचीयत इत्यहो शिबेरपि त्वमधिकगुणः श्लाघ्योऽसीति भावः ॥ १८ ॥


 पुरुषः--अ[१८५]ह उण केण उवाएण तुमं चन्दणदासं मरणादो मोचेसि । (क)

 राक्षसः-(खङ्गमाकृष्य ।) नन्वनेन[१८६] व्यवसायसुहृदा निस्त्रिंशेन।

पश्य[१८७]
निस्त्रिंशोऽयं सजल[१८८]जलदव्योमसंकाशमूर्ति-
 र्युध्द्रक्षध्द्रापुलकित इव प्राप्तसख्यः करेण ।
सचोत्कर्षात्समरनिकषे दृष्टसारः परैमै
 मित्रस्नेहाद्विवश[१८९]मधुना साहसे मां नियुङ्कै ॥ १९ ॥


 ( क ) अथ पुनः केनोपायेन त्वं चन्दनदासं मरणान्मोचयसि ।


 निस्त्रिंशोऽयमिति । व्यवसायः उत्साहः। पौरुषमिति यावत् । तदेकसहायेन खग्डेन तत्सर्वं मौर्यबलमुत्साद्य सुहृदं मोचयामीत्यर्थः । सजलः जलधारासहितश्चासौ जलदव्योमासंकाशमूर्तिश्चेति विशेषणकर्मधारयः नैल्यनैर्मल्यगुणाभ्यां जलव्योमदृष्टान्तः । धाराजलसहितत्वादेव युद्धश्रद्धापुलकित इवेत्युत्प्रेक्षा धाराजलकणिकानां पुलकसादृश्यसंभवात् । सत्वोत्कषान्मम कर इवयमपि सत्त्वोत्कर्षशालीत्यर्थः । परैः समरनिकषहृष्टसारः बहुशोऽकुण्ठितशक्तित्वेनानुभूत इत्यर्थः । मित्रस्नेहाद्विवशं मित्रस्नेहाधीनतया कार्याकार्यविचारविमुखं मां साहसे नियुङुक्ते। ‘हिताहितानपेक्षं त्यत्कर्म तत्साहसं विदुः ॥ १९ ॥


 पुरुषःअज्ज, ए[१९०]वं “ सेट्टिचन्दणदासजीविदप्पदाणपिसुणिदं विसम[१९१]दसाविपाकणिपडिदं साधु ण सक्णोमि तुमं णिण्णीअ पड़िवत्तुं किं सुगिहीणामहेआ[१९२] अमच्चरक्खसपादा तुम्हे दिद्विआ द्विद्वा । ( इति पादयोः पतति ।) (क)

 राक्षसः---उत्तिष्ठोत्तिष्ठ[१९३] । अलमिदानीं कालहरणेन । निवेद्यतां विष्णुदासाय एष[१९४] राक्षसश्चन्दनदासं मरणान्मोचयति । (इति ‘निस्त्रिशोऽयम्’ (६।१९ ) इ[१९५]ति पठन्नाकृष्य खड्गं परिक्रामति ।)

 पुरुषः-ता करेहि मे[१९६] पसादं संदेहणिण्णएण । (ख)


 ( क ) आर्य, एवं श्रेष्ठिचन्दनदासजीवितप्रदानपिशुनितं विषमदशाविपा कनिपतितं साधु न शक्कोमि त्वां निर्णीय प्रतिपत्तुं किं सुगृहीतनामघेया अमात्यराक्षसपादा यूयं दिष्टथा दृष्टाः ।

 ( ख ) तत्कुरु मे प्रसादं संदेह निर्णयेन ।


 राक्षसः----’सोऽह[१९७]मनुभूतंभर्तृविनाशः सुहृद्विपंत्तिहेतुनार्यो दु[१९८]र्गृहोतनामधेयो यथार्थो राक्षसः ।

 पुरुष-( सहर्षे पु[१९९] नः पादयोः पतित्वां ।) ही ही माणहे । दिद्विआ दिद्वोसि[२००] । पसीदन्दु अमच्चपादाः। अत्थि दाव ऐत्थ पढमं चन्द्र उत्तहदएण अज्जसअडदासो वज्झद्वा[२०१]णं आणत्तो । सो अ वज्झद्वाणादो केणवि अवहरिअ देसन्तरं ण्णीदो[२०२] तदो चन्दउत्तहदण कीस एसो प्पमादो कि[२०३]दोत्ति अज्जसअडदासे समुंज्जलिदो कोववन्ही[२०४] घादअजणणिहणेण निव्वाविदो। तदों पहुदि घादआ


 ( क ) आश्चर्यम् । दिष्टया दृष्टोऽसि । प्रसीदन्त्वमात्यपोदाः। अस्ति तोवदत्र प्रथमं चन्द्रगुप्तहतकेनार्यशकटदासो वध्यस्थानमाज्ञप्तः । स च वध्यस्थानात्केनाप्यपहृत्य देशान्तरं नीतः । ततश्चन्द्रगुप्तहतकेन कस्मादेष प्रमादः कृत इति आर्थशकटदासे समुज्ज्वलितः कोपवह्निर्घातकजननिधनेन निर्वापितः ।


 चन्दउत्तेति । चन्द्रगुप्तहतकेनेति आर्यशकटेति च वचनं स्वस्य नन्दकुलपक्षपातित्वद्योतनार्थम् ।


जं कंवि[२०५] गिहिदसट्त्थं अपुव्वं पुरुसं पिढ्दो वा अग्गदो वा पेक्खन्ति तदो अत्तणो[२०६] जीविदं परिरक्खन्तो अप्पमत्ता वज्झट्टा[२०७]णे वज्झे वावादेन्ति । एवं च गिहिदसत्थेहिं अमच्चपादेहिं गच्छन्तेहिं सेहिचन्दणदासस्स वहो तुर्वारिदो होदि । ( निष्क्रान्त:।) (क)

 राक्षसः-( स्वगतम्) अहो दुर्बोध[२०८]श्चाणक्यचटोर्नातिमार्गः ।

कुतः ।
यदि च[२०९] शकटो नीतः शत्रोर्मतेन ममान्तिकं
 किमिति निहतः क्रोधावे[२१०]शाद्धाधिकृतो जनः ।


ततः प्रभृति घातका यं कमपि गृहीतशस्त्रमपूर्वं पुरुषं पृष्ठतो वाग्रतो वा प्रेक्षन्ते । तदात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता वध्यस्थाने वध्यं व्यापायन्ति । एवं च गृहीतशस्त्रैरमात्यपदैर्गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरायितो भवति ।


 यदि चेति । शत्रोर्मतेन मौर्यानुमत्या छद्मना यदि शकटदासो ममान्तिकं प्रापितस्तर्हि घातकवधपर्यवसायी कोधावेशो न घटेत । अथ घातकवधान्यथानुपपत्त्या कृतकं नेति तदीयं पलाय्यागमनं कृतकं छझरूपं न भवति। परमार्थत एव शकटदासः सिद्धार्थकस्य, तात्त्विकसाहसोपकारेण पलाय्य गतः स्यात्तदा तादृक्कष्टं कुत्सितं स्वहस्तलेखमुद्राङ्कनादिरूपं स्वामिद्रोहं शकटसः कथं नु भावयेत्कर्तव्यत्वेन कथं चिन्तयेत्


अथ न[२११] कृतकं तादृक्कष्टं कथं नु विभावये
 दिति मम मति[२१२]स्तर्कारूढा न पश्यति निश्चयम् ॥ २० ॥

( विचिन्व[२१३] ।)

नायं निस्त्रिंशकालः प्रथममिह कृ[२१४]ते घातकानां विघाते
 नीतिः कालान्तरेण प्रकटयति फलं किं तया[२१५] कार्यमत्र ।
औदासीन्यं न युक्तं प्रियसुहृदि' गते मत्कृतामेव[२१६] घोरां ।
 व्यापत्तिं ज्ञातमस्य[२१७] स्खतनुमहमिमां निष्क्रयं कल्पयामि ॥ २१॥

( इति निष्क्रान्ताः सर्वे ।)

( ष[२१८]ष्ठोऽङ्कः


आचरेदित्यर्थः । चिन्तनमपि तस्यानुचितं किमुताचरणमिति भावः । इत्यादितकरूढो न कमपि निश्चयं प्राप्नोमीत्यहो दुर्बोध्यश्चाणक्यनीतिमार्गे इत्यर्थः । स्वहस्तलेखात्स्वामिद्रोहरूपं कर्मातिकुत्सितं वाच। वक्तुमयोग्यमिति तादृक्कष्टमित्युक्तम् । ‘तादृग्लेखः(खं ?) इति कचित्पाठः ॥२०॥

 नायमिति । प्रथमं पूर्वं छलतः परमार्थतो वा घातकानां विघाते कृतेत्वरिततरं चन्दनदासघातनप्रसक्तिभयान्निस्त्रिंशधारणमनुचितम् । नीत्याचरणं तु शिरसि भयं दूरे तत्प्रतीकार इति न्यायेनानुपपन्नम्। सुहृद्विनाशोपेक्षणं तु कृतज्ञतादिमहदोषमापयेत् । अतश्चन्द्रगुप्ताय दासीभावेनात्मानं निष्क्रीयैव सुहृद्विमोचनं न्याय्यत्वेन गळे पतितमिति ज्ञातं निश्चितमिति भावः ॥ २१ ॥

 इति श्रीत्र्यम्बकप्रभुवर्ययज्वाश्रितदुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने षष्ठोऽङ्कः समाप्तिमगमत् ।


  1. Om. M. R. G.
  2. जयदि G.; जयदु E.N. reads जलदवण्णो; E. reads केशवो केशि° for केसवो केसि° and G. केसिघाई.
  3. जयदि E; जअइ G; for अ B. N. read सु; E. reads सुयन for अ जण; सुअण H.
  4. जयदि P. E.; for कज्जं B. E. N. G. H. read सज्जं; G. also has अजण for जअण; for जाव B.N. G. read जाअ ;E. जाय; R. एव्व; M. R. read कादूण and B. E. N. G.H. read सेण्णं for सव्वं
  5. परिप' A.; पडिप° P.;पडिव° B. E. N.; for णीदी
    G. reads णीई.
  6. B. N. read जाव; G. ता जाव; E. यावत् and पियवयस्सं further on and ससिध्दत्थयं.;G.reads पेसामि for पेक्खामि
  7. Om.G. which reads सो for मे;M. R. om. मे; B. E. read अअं उण for एसो मे; E.has again पियवय° ससिद्ध°; R. G. E. read वअस्सो°; for एसो...स्थओ N. reads अए पिअवअस्सो ससिद्धत्थ•
  8. P. reads एदो एव; G. इदो ज्जेव्व; B. N. इदो ज्जेव; G. R. M.read उपसप्प'; B. N. आअच्छदि; E reads इदो आगदोप्येव; B. E. N. G.have ता before जाव and B. N. om. णं; P. readsउदसप्पेमि; E. उवसेज्जमि,B. G. R. read उवसप्पामि
  9. B. E. N. G. H. read ततः प्रविशति; E. reads ससिद्ध°; H. reads समृद्धार्थकः-
  10. B. N. read संताबेन्ता आबाणेसुं; G.संभावेता अविणएसु; E. सभारन्तः आवाणाएसुं; B N continue महूसवेसुं रुआवेन्ता; G, गेहंसवेसुं आवन्ता; E सहूसवे रुचायता
  11. A. reads हअंअ; E.हियअच्छिया वि विहवा; G. हिअअट्ठिआ वि विह°; B. N.हि..च्छिया विअ विह°For the last word R. reads दूणीन्ति; A. M. दूमन्ति; E. दूमेति; B. N.दुम्मणाअन्ते H. reads the verse thus-- ‘सम्भावन्ता आवाणएसु गेहूसवे रुआवेन्ता । हिअअट्टिदा वि विरहे मित्तं यित्ताइ दूमेन्ति ॥'
  12. Om. M. R. G; जेधा after भए B. E. N. G; B. also reads केतु; an E. भलयकेतु and कडयादो and पियवयस्सो; M. R, read वअस्सों for वअस्सओ G. adds मे after it.
  13. आगदो E. after which B. E. N. have ता ज (या E. ) व णं &c. In B. the stage direction is परिक्रम्योपसृत्य च simple N. agrees with our text but adds सहर्षम् after विलोक्य, E, adds अtमगतम् and om. इति.
  14. G. has एसो सो; N. अए सिद्धत्थअ; B. G. E. add आसुहं पिअवअस्सस्स, G. E. adding उपसृत्य before this.
  15. विलोक्य B. E. ( B. E. N. G. read कधं; R. M. om. के...ओ; B. reads कधं इदो जेव्व पिअधअस्टओ सुसिद्धत्थओ । उपागम्य । अवि &c.; M. R. G. om. पिअ.
  16. B. N. read उभः वन्यों; E. इत्युभावन्यो; P. अन्यो; N. and P. have this direction before अबि सुहं &c.
  17. अह चअस्प before and में after: this B. N. which also read जस्स for जेण: B. N. read आल before प्पवास; G. om. प्प and E reads प्पव्वास and adds वि after अज्ज and reads आअत्यसि; G. reads for after अज्ज्ञ; B. N. after दोवि read अआणिअ वुत्तन्तं अण्णदो गदोसि त्ति.
  18. पसीदद twice in B, E, N.; पिअ before this in B. E. N. and अहं। क्छु after this in B, N; जेव्व for एव्व B. N., जेव्व G.; य्येच E; B. om. ह्मि further on, For जह B. G, have जधा, N. जहा, E, Om,
  19. वत्तन्तं पिअं पिअदंसणस्स B. N; E. ( om. वुत्तन्तं ); G, adds पिअदंसणस्स एदस्स before देवस्स in our text; for देवस्स B. N. 1ead देअस्स; for the last word R.. reads णिवेदिहित्ति, P. दहीत्ति.
  20. तस्स तं B. N.; एदस्स एदं E; for एव्वं B.E. N. G. read एवं; R.. M. 1ead अणुहूद; पत्थिव B. N.; प्पंत्थि A.; पसादो। B. E. N. G.
  21. पोषितुं E.; for तुह G. E. read तव. For एव्व E.ज्जेव, G. B.N. om. For चलिदो° N. has पत्थिदो and for झि E. has स्मिात्त; A. om.चलिदोधि.
  22. वय° E, For में B. N. read सए एदं; E. मएचि; B. reads °दव्वं भोदिता मं पि सुणाबेहि. N. agrees reading कहेहि for सुणावेहि; B.E N. om. जं; P. is contused here thus कितंपिअणं दंस्सचन्द &c. G. reads चन्दसिरिणस्स
  23. E. has दोदव्वं; B. E. N. add त्ति here.
  24. पिअ before this B. N;. after it B. N. have तवापि किं असुणिदव्वं अस्थि: G.तथापि and E. तववि for: तुहवि; कधि° for °कहि° in text G.
  25. णिश°E , णिस°R; before this E. has तं for ता; B.E.N. prefix अझ to चाणक्क; E. reads णीदिणा and N. मइणा for मदिणाः
  26. हअगेण G. E, or णिक्का”B. E. N. read णिरकरिअ; for रक्ख° G. reads लक्ख°; B. E. N. राख after which R. read B हदसं; पसु° for ष्पमु° G. E. A; M. reads मुहा for प्पनुह; असमिक्खिका° M. G. E; °समेक्खिद° R.
  27. कटुअ before thus B.N. For हदअ B. N. read कडअ; G. हदक; B. हदग .
  28. B. N. read णिअ भूमि before this; G. reads खुद्ध अभूमिकुलदए H; for भअ &c. P. has भयेन अविलोलसेस &c. B. N. read भअविलोलनेणतणूकदपरि°; G. om. त कद and places this after पथिदेसु; E. has सोसीक for सेणतणूकंदपरि'.
  29. सभयं P. G.; सकं सकं विसअं अभिएपस्थि°. B. N. reading पथवेसु and omitting सकें.न्तेसु which follows, B. agrees, only omitting अभि;G. agrees reading विख्यं for विख# and substituting अलसामन्तेसु for पस्थिवेसु in B. N. reading. पुण्णिदत्त . reads पुरुद°M R. पुरुसद° 's For B For the next name B. E. read हिङ्गरात, R. डिङ्गिरात, N. G. डिङ्गिराद.
  30. भांउरा° R, M ;..°रायण. G.; for रोहि. B. reads रीहि, G. रोहितश्व, A. P.रोहितक्ख; D. om. विजअचम्म, G. reads विजयव, E. reads पमुहे हैिं.
  31. B.N. om. अगिहि. For ' संजमिदो N. reads निगदिदो, G. णिगिहीदो, E. गिहृतो.
  32. व्चन्दसिरिणो. B. E. N; this and six following speeches are wanting in R.
  33. B N. read समास्सिदात्ति, G. समाः..दति, B. समन्•दते; for लोए P. reads लोओ.
  34. Om. P; एदं after this B. E. N; किद omitted by B.and for it N. Reads किअ and E. कय...,B N. add त्ति at the end of the sentence.
  35. B. N. add सुण दव before this; G reads for this दिठवणदी,E. देव्बग,° omitting. विअ...गदीए; B. N. E. add अज before चाणक्क. H. reads देवणदए
  36. ततो ततो G.; वअस्स before this B. N. B. G
  37. वअस्स before this B. N. which also read पहुदि; B has वअस्स तदोपभूद; for साहण, B. N. read साधन,° and समेण for समुदाएण; तदो पहूदसारसाहणं &e. H
  38. °पन्नं G.°वनं E.; for what follows. B. N. read अराअलये असेसराअबलं; E. सरायलोयं असेसरायबलं.
  39. वयस्8. R. For तहा B. E. N. G. Pead तथा
  40. णयणे. R. G; कदध्व°for किदव° E.; अकद° for अकिद° B. E. N.
  41. इदं R; पाडलि°G, P. om. इमं; कर्घ before इमं B. N; and ज्जेव कुसुमपुरं ( E. पुरे ) B. E. N. For एव्व G. reads जेव्व, P. एव,
  42. दािसस्स B. B. N.; सिणेहेणत्ति B. E. N. P.; सुणेहेणेति R.
  43. सच्चं चन्दणदासस्स सिरोहेणत्ति । अथ after this B. D. N. (om सच्चं अध अथ and reading for ); Omचिअ B. E. N. G; पेक्खासि for पेक्खामि B. N.; पेक्खिट (?) B, R. reads दोक्खिविअ for मोक्खंविअ
  44. व अस्ख before this B. B. N. G; कुतो P.
  45. कस्य R; after दुवेहिं M. has चिः B. N. G. पि; E, घातगज्जणेहंG. has अहेहि at the end of the sentence; R. reads वज्जऋणं.
  46. वापद°G.; वावाइवो E. P. P.
  47. omस.;E. has अण्णो after this instead of after घ ...". For घादअजणो. E. has धादको, G. घदयअणो, R. घादअअण, B. N. बातभअणो.
  48. ज: B; for पॅरिसु E. N. G. read ईदिखेसु, M. इंतिसे; after which N. G. D. read णिओएसु om. it further on R. P. om णिओ'; B. reads इदिसे निस्से कम्मे णिजुअदि; for' णिओजिआ N. G. read णिओजदि; E.णिओएदि ( after अदिणि°); M. णिओइअt; R. णिओजइ
  49. र्ण B. E. N; के G ;जीवलोए on. A. P.; जीअलो° G For विदुका' B. N. have णिवदुिका;G. जीवितुकामा'; E. adds जो after th1s.
  50. P पडिकूले°; M. पडिऊलअदि; R.पडिकलयदि; B. पडिऊलयस्प्तः ; G. पडिऊलदिति; ‘रिण for ‘रिणा B. N. E. (which reads रूप tor वेस°);°रण G.
  51. वज्ज° R; वह E; for णम् G. has णयमह; N. (यह्म; MणहE. निमो.
  52. G. B. om. इतिः
  53. परगु G.; गु° .For संजोअ. E has संयोजोअ G. संजय; P. संजोअ; For उवाझ R. N. read उवाय. For परिवडिघडिअ B. परिपडीघडिद, N. परिवाडिधडिद, G. वरिपाडि अदिढ; E. om, all from संयोजोअ to अजचाणक्क further on, सुखी for मुही
    R.
  54. णीइ R. G. For रिपु B. E. N. G. 1ead रिउ; °सणजुआ for मणुजभ B. E.°णवज़ N., जअइ A. N.; जयदि P.
  55. प...च om. in B. E. N. G; च om. P; पदेसो comes after कहिदो in B. JB. N; for पुरदो R. has पुरतो; B. E. A. om. it. For उ° B. N. G. read उन्दुरण; E. औदुम्बरएण मम; B. N. read चरेण before कहिदो for which B. B. N. read कथिद.
  56. जिहं A.जहं M. For पेक्खि° E. reads पिक्खि° and for 'काणन्तीए before that 'काणीतिदीपुर
  57. कधं B. G.; कहिं A. M. P.; अए.N; om. in E. For रक्ख° G. N. read लक्ख. N. reads कदावरणो; IE. कि दावगुण्ठणा; B. किदवगुण्ठणो; G. किधसी°R. कदक्षसावकुण्ठनो '. M. has किदसीखाचउण्ठण R. M. om इद; P. has एदो; for एव B. has एव’ G.
  58. जेठेच; B. N. जेव. For आअच्छइ B. B. N. G. read आअच्छदि. For ता जाव R. has जाजयिव्व, P. आय. For what . Reads follows Gइदंदै जुष् णपादपेहिं ; B. JB. N. read इमेहि जिष्णुजा°R. M. read पाअवेहिं.
  59. अबवारिद B.; अन्तरिय. N. ; अन्दरिद M; for आसन M. R. B. N. read आसण and G.D. P. read परिग्रहं
  60. B. N. add तथा, G. E. अब before स्थितः
  61. सशक. B.
  62. सबाष्पम्. B.
  63. उच्छन्न'. B. B.उरसन्न° H; गोत्रान्तरम्.B. N. Hबलैः . जस्थिता forडक्षिता.EB. . G.
  64. बलैः E. which also reads ; reads
    भूरू° for धूरु.
  65. किं कुर्मस्त्वथवो P. G; कुर्मस्य R; for अद्भरिव B. N. read नागैश्चिरम्; G. BE. E. नाद्भश्चिरम्
  66. दैवम्, N.
  67. त्रेण श्रीधृषलमिव नीचेव
    वृपली G; गता स श्रीःशत्रं H.
  68. किमह. B.
  69. प्रयातुम् B. E.
  70. योगे A. P.;
    योगम् R.
  71. दैवो R.
  72. B. N. add मलयकेतोः after this.
  73. जीवनाशम°. B. E. N.
  74. °सोयम् N; for °रक्षतः B. has °रक्षितः.
  75. For एतावद्धि M. R. read तावबुद्धिः B. E. H. इथं वस्तु ; N. इथं बद्ध. Forशून्यमनसा B. has मूढमतिना
  76. पूर्वम् B; सर्वम् G. H. पूर्वसत्यम्. E and N. reads सर्वात्मना क्षीयते
  77. हस्तं गतो नाशं गच्छेन्न राक्षसः &c. E.;हस्तगतो वनं गच्छेद्वक्षसो न &c B.; M. N agree with our text omitting तु
  78. संधिं कुर्यात्.G; संधिं कुर्यादिति B.E N;P. reads अथवा कामं समासत्यसंध इति वरमयशो नतु शत्रोर्वञ्चनापरिभूत इति; N.वरमसमर्थ इति से यशो न स्वनायासेन शत्रुण पराभूत इति; R G. अथवा सकाममसत्यसंध इति मे यशो न त्वनायालेन शत्रुणा पराभूत इति. M. agrees with R. G. Reading न for स after अथवा and परम् for वरम्; B. reads अथवा कामससत्यसंध इति चरमग्रशो न पुनः शत्रुवचनपरिभूतिः; E. agrees reading न शत्रुणा पराभूत इति instead of न पुनः &c.
  79. एतास्तवद्देवस्य पदचङ्कमण B. N.; पराक्र° in text G, परिचय om. in M. For तलाः B. reads रथ्याः.
  80. R. M. om. इह हि
  81. शाङ्कर्षवि°. A.; शर्ङ्गा कर्षावि°. P ; शाङ्गीकृष्याव G.; शार्दूज्याकृष्टिमु°B. H.; शार्दूज्याघातमुक्ताः E;चापाकृष्टेर्वि°. N. For कचिका R. M. read कालिका.
  82. पूर्वम्. R. G. N. M. For तुरगम् N. reads तुरगे, B. तुरगान्.
  83. R. reads पङ्क्त्तौ. noting राजौ as a variant
  84. om. B. N.
  85. ‘मनु E, दसस्य वृत्तान्त° for दखप्रवृति' B. N.E. ( omitting स्य ); दासस्य प्रवृ. R. M. and G. (which also omits चित् out of कुताश्चत् ).
  86. ( परिक्रम्य स्वगतम्) अहो before this B. N; this agrees, G. omitting स्वगतम्; and E keeps only अहो out of this. For अलक्षितनि° B. E. N. H. read अलक्षितोपनि ; B. N. H. Pead विभग between दशा and परिणतयो; G. only वि.
  87. सयमेवः P.; वध्यैः समः for न्ध्यश्रमः E.
  88. शीर्षोद्यानकमेकतस्कर इव. E.
  89. For न सन्ति. R. M. read संप्रति_'; P. G. read न संप्रति
  90. °श्य चिलो B. N.; स्यानभिर° for स्यारमणीय° B. N.°स्य रं G. P. ; °स्य निरभिर° E. H.
  91. तथाहि A. P.
  92. वचनम्. G.
  93. शुक्कुभ्. P.; सुहृदः for सुहृदम् A. H. B. N.
  94. विधि. B. D. E.
  95. तृणैश्छन्नः कुर्यां मति’ G. for ऊनीतैर° कृनीतेर N. G. R.कुनीतैव विदुषः H.
  96. B. N. add अत्र after this.
  97. क्षताङ्कीनाम् R. N. H.; अव्यङ्गनाम्. E;रुदग्रमभृताम् for °रुदणैः क्षितिरुहां A. R. G. E. N. H.
  98. स्विनो वृक्षाः B.N; °स्विनो. D.
  99. मुदीर° P. N. H. 'सुदर° A.'सुपश्र B.
  100. कीटक्षतिं शुचमिचातिगुहं वहन्तः B. ,E.N. G. H; for क्षति in our text P. has क्षत
  101. मलिनैर्घनैर्नमग्नाः G.
  102. तद्याव” B, N; भग्नाग्र for भिन्न B. N.; भग्न E.
  103. B. N. E. H. read अये तत्किमयसकस्मिकः शङ्कपटहवि (Om. E.) मिश्री नान्दीनादः श्रूयते; A. P. G, in our text read निनादः for नादः; R. G. read तत्किमिदम् &c
  104. प्रमृध्नन् M.; प्रमथ्ननू R.; प्रकुर्वन् B.; प्रगृह्णन् N.
  105. अहो B, महानू. B.; रहो E. for: युतो
  106. दैर्ध्यँ द्र्ष्टम् B. N; °हलमिव for हल इव R. M.
  107. आं B. N. after which A. P, have भवतु and G. भवत्वेवभू instead of ज्ञातमु; R, for एष हि reads य एप and B. N. read कृत for संजातो,
  108. सासूयम् om. B. N.; “क्तौ सा A P ; क्तौनाधिकम् G.; क्तेनाधिकं खलु E.; मौर्यस्य कुलस्य परि° G. E.; मौर्यकुलस्य परि A P.
  109. R. M. om. कष्टं........ ष्टम्.
  110. तोपि R. M.; तोस्ति A; श्रिया for श्रियम् M. R.
  111. चिना B.
  112. इमों M.; अयस G, E; after this B. N. have ता before जाव; °क्कस्स आणत्तिM for कादेसM B. N.; क्वसदेस अनुचिट्टाभि E.
  113. इति before this N; for' कुण्ठ B.E. N. G. read आत्मन. For उद्वध्नाति R. G. read अलुब.
  114. Om. G.; दृष्ट्वा E.; स्वगतम् after this in B. N. After कथम् B. N. read अयम्; G. has अनुबध्नाति, P. उपब"; for अयम् there B. E. N. read नूनञ्-
  115. B. N. read before this उपसृत्य. प्रकाशम् । भद्र; E. simply उपसृत्य.
  116. Om. E. M. R;अज्ज om. G. M. R. P; वयस्स for वअस्स R. For दुःखिदो E. has दुखिदो and for* अह्यारिसो A. P. अम्मारसो. For भग्गो B. N. Pead भाओ अनुचि.
  117. स्वग° B. N; पूर्वं° for: प्रथम° A. P, तावत् before मया B. N;नूनसू 0m. A. P.
  118. B. N. add अयम् before आर्तः and om इति after तपस्वी and read instead भवतु पृच्छाम्येनम्’ E, has both इति and भ..नम्, G. also--reading भवतु नामैनं पृच्छामि; For हे further on B. N. read भद्र; स ०m, in R, and न om. in B. N; for गुह्यम् E. has रहस्यम् R, E. M. om. वा.
  119. B. has after this किं ते प्राणपरित्यागकारणम्
  120. निरूप्य before this B. N. A. After रहस्सं B. N. read ण वा अतिगु°, G. णच अइगु°, IE, णयाअइगः° For किंदु B. E. N. G. read किंतु सङ्कणेमि for ऋणोसि A. P शकृणोमि. G;सकणोमि B, N.
  121. P. reads वअस्खस्स; B. वस्रख (?);E. om. the word and reads further on दुक्खियसरीरो; अन्ति' for एति ' R; for वि B. E. N. read पि, G. पिअ; P. reads एत्तिअमेतं वि and E, कार्नु for "कादुं.
  122. A. M. P. R, om. आरमग'; E, om. नि...म्; B. N. read कष्टमेतेषु; E. reads व्यसने for व्यसनेषु.and B. E. N. G. H. read परवदुद° for परसुद
  123. M. R. G. om. प्रकाशम् P. om. that and the rest of the speech also .
  124. For गुरु R. readsगुरुक, G.गुरुकं वा; B. B. N. read गुरु वा. For तत् G. E. read तत: B. N. तत्पुनः A. om तत After इच्छामि . B. N. add कथ्यतां का गतिर्मुखस्येति.
  125. निबधो E.; For गई B. E. N. G. read गदी; B. E. N. add एसो before णिवेदेमि.
  126. B. E. N. om.दव; M. has अदाव For मणिअर E. has सोवयार. For वितृ B. has जिन्हुः B. N. ‘जिष्णु. For णाम P. has नाम.
  127. स्वग° B. E. N.; for विष्णु B. E. N. read जिष्णु; for सु•••तस्य B. E. read परं मित्रम्; N. परमसुहृत् । प्रकाशम् ॥ बाढमस्ति तस्य कि; G. has सुहृत । भवतु । प्रकाशम् । ततः किं तस्य; R. agrees omitting भवतुः M. has सुहृत् । प्रकाशम् । ततस्तस्य किम्
  128. Om. A; for मम R. reads मह. For सो मम ID. has स मे.
  129. Om. E.
  130. हन्त before this B. E. N.; अत्यन्त om. E.अत्यन्तम्. P.; संनिकृष्टसंबद्धः B. N.; हन्त here om. B. E. N. M.; स्य in °सस्य om. G.
  131. प्रस्य om. B. N. G. H.; प्रकाशम्। ततस्ततः M. R.
  132. सबाष्पम् before this and this after संपदं B. N; E. has सोवि; for दिण्णा° B. EB. N. G. read दीणजणदिण्णविहवो (°भवो. G. ); दिआदिजणदिण्णविहवो H.; पविसी° for पवेसि° B. E. N. G.
  133. For णिक्कन्तो R. D. read णिक्कन्दो after which B. N. Read ता before अहंवि, B. B. N. G. Read अहंपि and G. reads ता after this. For ज्ञाव P reads जाव B. N. read पिअवअस्सस्स before असुणिदव्यं. For सुणेमि M. R. read मुणोमि; G. E. सुणामि. For ताव R. has दव; E. वाव. E. continues with अताणयववदेदुं; G.अप्पाणं उब्बन्धिअ वोवाददुं; B. N. read वावादेमित्ति;A. P, वावादयिदुं
  134. इदं M.; जिण्णोज्ज° P. For आअदो " P. G. E. read आगदे.
  135. B E N. G. read अथाग्निप्र° and B. N. read तव before सुहृदः and om ते .
  136. ‘पधि B. N.
  137. R. E. om. one णहि and B. E. N. read अज्ज before this.
  138. कन्यया P.
  139. सान्तं वाचं G. which and M and R om. one स......घं; E. has only अज्ज स (?) चन्द° ; B. N. read पदं णत्थि; before चन्द G; सत्यं वदेसु अणि° for °वदेण णि° B. N.; वढे अणि G.E. For पडि° E. has; पटिवात्ति, A. पटिउत्ति, P. पढिबुत्ति
  140. किमयमन्यनारी B. N.; कथथ किं कुसारी° P. किमुत चारुनारीजनम् R.
  141. अज्ज्ञ शान्तं वावं for this in G. and स...वं twice B. N. For अभूमि M. R.G. E. अभूमी P. मिः; एस विणअ णिधाणस्स सेट्ठिजणस्य विसेसदो जिण्णुदासस्स for एसो अविणास्स B. N; with this G agrees reading एसो or एस and adding वसीकदस्स before सेट्ठि and E. agrees omitting all between एसो and सेट्ठि
  142. विषम् R. E. N. G.
  143. B. N. read अधइं; G. E. अधकिम्.
  144. Our text is what occurs in G, except प्रवेश for' प्रवेशहेतुः and before चलित°( with this M. agrees ) and °वास्ति for °वास्ते; A. agrees with our text, reading सुहृद्विनाशोस्य for तद्विनाशों and P. reads सुहृद्विनाशो ह्यस्व द्रुतमग्निप्रवेश &c;चन्दनदासोऽस्य प्रियसुहृत्तद्विनाश एवास्य हुतवहप्रवेशहेतुरिति यत्सत्यं समाकुलित एवास्मि सुहृत्पक्षपातिना हृदयेन H.
  145. For यु...यसू B. N. E. read सुहृत्स्नेहपक्षपातिना हृदयेन.A. P, add after this तद्यावन्निपुणतरं पृच्छामि.
  146. For all between this and
  147. Before this B. N. E. yead अब्ज, P. अहो; for अदो P. has इथे and for अवरं B. अपरे; R. om. it. For सकृणोमि A. ha5 सकुणो,° G. सक्कणो° E. सकणो. For म..गो R. reads मन्दभाग्यो, B. G. N. मन्दभाओ; E. om. स्स in मरणस्स; R. seems to read विहं for विग्धं; and G. E. विसं; B. also has उपादेदु for उष्पा°
  148. Om. B. B. N. G. R; for कथय B. D. N. G. read कथयतु भद्रमुखः. B. reads before this श्रवणीयाः कथाः,
  149. A. P. read before this अहो णिब्बन्धो For का गईBE. N. read का गदी and om. किं...ठबं; G reads . For सुणोदुM. P. G. read सुणादु; B. .E. N. णिसामेदुर
  150. R•कदव्वं M. on. भF; B. EP. N. G, read दत्तावधानोस्मि
  151. B. N. add before this जाणादि अज्जो; E. एथ जाणादि ज्जेव अज्जो. for एत्थ M. has इथ and B इंहे. After णअरे G. B. have पुप्फउरणि (पुरनि E. ) वासी; पुण्फचत्तरणिबासी H
  152. ई स्वगतम् G; in एतत्त,° P. om. तत् ; G. reads अपाकृतं and E. अपावृत्त.For शोक . . B.N. read विनाश; A. P. om. दीक्षा B. N. add प्रकाश and E.प्रवेश before द्वारं .
  153. देवेन A.; दैवेनाकृतम् E. which adds भद्र before हृदय and reads अनिष्ट for कष्ट.
  154. B .E. N. om. अस्ति; B. om. भद्र after this and reads शूयते after मित्र°; B. E. N. G, add स before साधुः
  155. For ए.......ह्लु° B. N. read अ तस्स जिष्णु°, DB. क (?) तस्य जिष्णु; G . has जिण्ठ for विळ; P. om. विठ्°; R. reads वियवयस्सो and G. E. read भोदि;A. om this whole speech. .आत्मग।°। E.;सो .र्ण..B. N. read अयमत्यन्तः,E. अये अयमभ्यर्णः,
  156. आत्म वन्तः, EB. अये अयमभ्यर्णः; B. N. add प्रकाशम् । ततस्ततः.
  157. बद्(?) for तद् E. B.; E. N. have पिअ before वअस्स and B. N. स्स after it.
  158. विण्णत्त B. N.
  159. On, E.स्वगत before this in G.
  160. E. N. G. P. read :B.N. read पज्जत्तोअस्थो तस्स; E. has अस्थमत्ता and G. E. om. अस्थि; R, has दा एदिणः
  161. चिणिमयेण B. N. G.विणिमर्देन (?) E. For मु...दु A. P. E. read सुदुB. N. G. शुश्चदु; B. E, N. have मे after सु°
  162. G. has भट्ट before this: B.N. om. भो.
  163. N. reads भ्रातॄन् here and मनुजाः for पितरो; R. has this after पुत्रान् for' अभिहिंसन्ति B. reads अभिसंधाय
  164. B. N. समुज्झन्ति; G. घनमुज्झन्ति.
  165. प्रियं सद्यस्त्यक्तुं व्यसनिनि वयस्ये व्यवसितः B; तं संत्यक्तुं for सद्यस्त्यक्तुं Dhruva's edition. Our text agrees with G. except that G. has सद्यो for ' तत्रो and व्यवसितिः for व्यवसितः; E. has प्रियं सन्तं त्यक्तुम् &c. as in B; प्रियं तं संत्यक्तं व्यसनमिव यस्य व्यवसितः (सितिः ?) N.प्रियस्यार्थे योऽसौ व्यसनसहितस्य व्यवसितः H.
  166. Om R. P.सता before किम् B. N.
  167. A. P. om. अज्ज तदो; MLB, .om. तदो ; R. reads एव्वं M. R, om. भणिदेण-- «पडि G. reads भणिदो(?)for भणिदेण,E चन्दगुत्ते , B. N. on. सेट्टि and B. E.N. add जिण्णुदास before णमए.
  168. कालणे' B. N.; कारणे M. R. G.; कारणेन P; R. Reads अस्थस्य; B. E. N. add सेठी before संज° after wh1ch B. N. read चन्दनदासोः; R. G. E. read संजमिवे; for किंदु B. B. N. G. read किंतु-
  169. ‘दिदोणेण P; दिदूणेन R.; °इदो G.
  170. त्ति...वि om. B. E. N. G; for जाचि° R. reads यचिं, M. अचि°, G.जाचअंतेण वि; जाचियंतेण वि in E. which also adds वि after बहुसो; B.N. read जाचिदेणावि, also त्ति after समप्पिदो. For ण... दो G. reads अमच्चर रक्खसर (? घर ) जणो ण समर्पिदो. जइ for जदि B. N ; यदि E. For तं B. N. read अमच्चरक्खसस्स घरअणे; P. om. से before मोक्खोर
  171. अण्णधा B. N.अण्णस्था E; अण्णहाच (?) G; प्पाण B. N. G. After दण्डो and before ति B. B N. G. H. read अह्मकोपं (वं G. H.) पडिमाणेदु (माज्नेदु E., वज्जेदु G.ति; B. N. add further अण्णो वि जण एखं ण करइस्वदित्ति.
  172. वज्झस्मैठाणे A; for आणविदो G. b has अज्जुआणत्तो; B. N. आणीदो omitting च... सो; for वज्झ...तदो E. reads वयस्सोतदो (?). For वअस्सच...स्स A. P. read अस्स;B. N. E. पिअवअस्खस्स च ..स्स.
  173. सुणेमि B. E. N. After ताव B. N. read जेव ( जेंव्व E. ) अत्ताणअंधवदेमित्तिज°; E. om. all from ज्जेव to णिक्कन्दो- For जलणं R. G. have ज्जलणे, B N. जलणे; for प..ति B. N. read पविसिडुकामो, A. पविशामिति; for णिक्कन्दो B. N. read णिग्गदो.
  174. G. om वि; B. N; read पिजावपिअवअस्सस जिण्णु°; G. E. जावजिणु; B. E. N. G. om. जाव in our text; G, om. ण also; B. N. A. P. read सुणेमि.
  175. दाव R;उव्वन्धिअ om. E; for अत्ताणं B N. have अत्ताण अं, E. अत्ताणयं; for वाव .मि R. has वामेवि (/), B. परिव्वायामि For त्ति P. has इति .
  176. इमं B. N..; for आअदो B. N. B. read आगदाह्मि, G. आगगदो.
  177. भद्र भद्र G.;om. in B. N. R.
  178. ण before this B. E. N.;जाद P.वायदीयदि G. E.°दयादि R, (?)
  179. घरयणं B. N. G; धरयणं E. For जाची° ,M. R. read आची°, E. या°, M. आच°; B. E. N. om. खु; for वत्सल R. has अच्छले, G. reads °लदाये.
  180. Before this B. N. read जाचीअन्तोपि तं. For कालणेन E. has कारणेन. For करोमि B. N. read होदि से,E. H. भदि से; G होदि ; G. R. read मलणस्स and B. N. read हलणं.
  181. om.E.; before च...स.G.; twice here B.N.
  182. रक्षणात् N.E.
  183. नदीयते N.; चिचीयते B.;नन्नीयते (?) E; मया for विना H.
  184. B. N.read भद्र भद्र गच्छ शीघ्रमिदानीम्.
  185. अथ E; अध B.N.;केणउण B. N.E. for तुमं B. E.N. read अज्जो;M.G.R. Omit it. R. reads मलणादा; G. मरणात्; .B.E. N.G.मोचेदि.
  186. R. by mistake om. राक्ष...न्वनेन and reads व्यवसायि for व्यवसाय; E. has व्यसन for it and खड्रेन for निस्त्रिंशेन. व्यसनसहायेन H.
  187. P. has पश्य पश्य; B. N. ननु पश्यः
  188. विगत B. E. G. H.; for जलदव्योम N. readsजलदाकाश.
  189. हाविरसम्र N.;°हाविवशम् G;मित्रस्नेहो विवशम् H.; अधुना B. E.N. G. H. read अथवा
  190. एवं R; सेटुि चन्द्रणदासस्स जी° E. For cपदणपि B. E. N. G. read होदित्ति before which G. reads जिविदव्ववत्तापि for जीविदं. For पिसुणिदं G. has सुणिदा, B. E. N. सुणिदं.
  191. For विसम R. has एस For विप....दं B. N. read विभागपरिणामपडिदो, G. विभागणिपडिदो. For' साधु R. has साहु,G . ताड़ (?); For तुमं ..किं B. N. read निश्चिदपदं भणिदुं । विलोक्य पादयोर्निपत्यं । अध, G. तुमं णिज्झिपदं भणिदुं; E. has भुवनमुन्तिर्यं जीवितरक्षणेन पिशुनिदा विशमदशा विभागपडिदान दकुणोमि गिच्छिदपदं भणिदुं किंनु गिहिदणाम &c,
  192. °धेया B. E. N. G. For दि...ट्टा B. N. H. read त्ति ता करेहि मे पसादं संदेहणिण्णएण and om. इ..ति. Then comes राक्ष° । भद्र सोहम्, &c. पुरुo । सहर्पम् &c. to...कदत्थोस्मि राक्ष० । उत्तिष्टोत्तिष्ठ &c. पुरु० । पादयोः &c. पसीदन्तु &c. For दिद्वि...ट्टा G. has त्तिदिद्विआ.
  193. E. hasभद्र here, B.N.at the beginning of speech; and B. E. N. G. read कृतम् for अलम् and G. reads it after इदानीम्.
  194. B. N. R. have यथा before this.
  195. मित्यादि B.N;°शोयोमेति E; For आकृप्य खड्गम्. B. N. read आकृष्टखङ्गः E. आकृष्टः . .; Eआकृष्य खङ्गम् खङ्गम्,
  196. M. R. read मह for मे; E. has करेह and G. करेध for करेहि.
  197. A. P. seem to read राक्षसो &c;.B. E. N. read भंन्द सोह &c; and add वंश before विनाश; B. N. read विनाश for विपत्ति.
  198. B. N. read °र्यो गृही; R. G. B. read °नामा for °नामधेयो; E, om य....सः
  199. G.E. om. पुनः; B. E. N. read निपत्य for पतित्वा; G. पतति. For ही B. N. read पंसिदध पेसीदध; R. reads हि; E.om. ही; A.P. have ही..हे twice.
  200. B.E.N. read कदत्थोह्मि; P, has दिद्वा; पुरु० । पादयोर्निपत्य। पसीदन्तु before पसीदन्दु (न्तु)B. N; do omitting; पुरू. E; रक्सस before पादाः .B. N; णअरे before पढमं B.N.;पुढमं M; पुडसं R; for what follows E. reads चन्दउत्तेण, G. चं.....हदगेण.
  201. °सस्सवधो B. N.; °सवहो A. P; B. E. N. read केणाचि after अ instead of after व. ..दो; R. M. A. om. अ, E. has वि for it; P. reads ठ्ठाणदोपरिहरिअ•
  202. अबवाहिदो B. N. E.; हरिदो G. For हदएण E, has हदयेगेण, G. हदजेण; E. om. कीस;A. reads कुदो ईसोप; B. E. N. G, om. एसो.
  203. कदो B. E, N, G; om.P. For अ..से B. N. read अ.- दासवधवञ्चणाए;E. agrees and om. वध and reads वच्चणं for वच्चणाए For स .. दों M. R,read समुज्जलन्तो.
  204. रोसंग्गी B. E N. G. H. For र्णिहणेण B. E. N. G. H.read वधजलेण; M. P. H. read णिच्वाविदो; E. reads पभुदि; for घादंआ B.E. N. G. read घातआ.
  205. पि ग° B. E. N.; चि A. M. R. For अपुव्वं° E. has अमद्यपुरिसं; P. also reads पुरिसं; A. om. वा before अगद; B. E. N. om. पिछुवा and have पच्छदो (पथद E.) after' अग्गद.
  206. अद्धवधेनेव before this B. E. N.; तदा for तदो P.; परि om. E.रक्खता G.
  207. एदे अत्रप्तवः.णं B. N.; एव अवाप्त° E.ट्ठाणं G; अण्पता जेब बज्झऋणं H.; वावादेन्दि M. R; ता before एवं B. N. G;च om, B. N.; अ for it P.; गहिदसत्तेहि B. N.; तहं after अमच्चपदेहिं B.N. E.; सेडि om. P; वहे M., वन G. for वधो. For तुवरिदो G. ha5तुरविद,B. N. तुवराइड्रो; तुविहो E. which also reads भोदि for which A. has होइस्सदि, P. भविस्सदि; A: P. G. D. om. निष्क्रान्तः
  208. R, has °धाश्च° ®1d मार्गाःM. omकुतः
  209. स B. N.हि E.
  210. °तस्तेन क्रोधाद्वधा B. G. (omitting तेन); °तस्तेनैवायं ऋधधि° N. For धाधि° E. has वनाधि° For निहतः P, विहितः
  211. B. E. have ; R. . स न कृतम्; A. has नकृतके. For कष्टम् B.E.H. read लेखम्; P. G. omit it; N. has जातम् and कथं न विभा°B. has विलाप्तयेत्.
  212. चक्ररूढा N.
  213. तस्मात् after this B. N.
  214. गते N.
  215. तथा G,
  216. मस्कृते चातिघोराम् B. N.
  217. °मस्लिन् B. N; जातम् for ज्ञातम् before this n ED; for निष्क्रयम् R. reads निष्क्रियाभ्.
  218. B. N. read इति, P. इति सुह्मराक्षसनाटके before this