महाभारतम्-05-उद्योगपर्व-177

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उद्योगपर्व-176 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-177
वेदव्यासः
उद्योगपर्व-178 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अकृतव्रणेन सविमर्शं भीष्मस्य प्रतीकारनिर्धारणम् ।। 1 ।।
अम्बया परेद्युरागतं जामदग्न्यंप्रति भीष्मवधप्रार्थना ।। 2 ।।

अकृतव्रण उवाच।

5-177-1x

दुःख द्वयोरिदं भद्रे कतरस्य चिकीर्षसि।
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ।।

5-177-1a
5-177-1b

यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव ।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ।।

5-177-2a
5-177-2b

अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता ।
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः।।

5-177-3a
5-177-3b

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ।।

5-177-4a
5-177-4b

अम्बोवाच।

5-177-5x

अपनीतास्मि भीष्मेण भगवन्नविजानता।
नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः ।।

5-177-5a
5-177-5b

एतद्विचार्य मनसा भवानेतद्विनिश्चयम्।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ।।

5-177-6a
5-177-6b

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः।
उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर ।।

5-177-7a
5-177-7b

निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ।।

5-177-8a
5-177-8b

अकृतव्रण उवाच।

5-177-9x

उपपदमिदं भद्रे यदेवं वरवर्णिनि ।
धर्मं प्रतिवचो ब्रूयाः श्रृणु चदं वचो मम ।।

5-177-9a
5-177-9b

यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।
साल्वस्त्वा शिरसा भीरु गृह्णीयाद्रामचोदितः ।।

5-177-10a
5-177-10b

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।
संशयः साल्वराजस्य तेन त्वयि सुमध्यमे ।।

5-177-11a
5-177-11b

भीष्मः पुरुषमानी च जितकाशी तथैव च।
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ।।

5-177-12a
5-177-12b

अम्बोवाच।

5-177-13x

ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ।।

5-177-13a
5-177-13b

भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि ।
प्रशाधि तं महाबाहोयत्कृतेऽहं सुदुःखिता ।।

5-177-14a
5-177-14b

भीष्म उवाच।

5-177-15x

एवं कथयतामेव तेषां स दिवसो गतः ।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ।।

5-177-15a
5-177-15b

ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ।।

5-177-16a
5-177-16b

धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत्परश्वधी ।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ।।

5-177-17a
5-177-17b

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।
तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी ।।

5-177-18a
5-177-18b

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ।।

5-177-19a
5-177-19b

ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ।।

5-177-20a
5-177-20b

तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् ।
उवाच मधुरं काले रामं वचनमर्थवत् ।।

5-177-21a
5-177-21b

रामेयं मम दौहित्री काशिराजसुता प्रभो ।
अस्याः श्रृणु यथातत्त्वं कार्यं कार्यविशारद ।।

5-177-22a
5-177-22b

परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।
ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम् ।।

5-177-23a
5-177-23b

ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ।।

5-177-24a
5-177-24b

रुरोद सा शोकवती बाष्पव्याकुललोचना।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ।।

5-177-25a
5-177-25b

राम उवाच।

5-177-26x

यथा त्वं सृंजयस्यास्य तथा मे त्वं नृपात्मजे ।
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ।।

5-177-26a
5-177-26b

अम्बोवाच।

5-177-27x

भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् ।
शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो ।।

5-177-27a
5-177-27b

भीष्म उवाच।

5-177-28x

तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ।।

5-177-28a
5-177-28b

किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ।।

5-177-29a
5-177-29b

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ।।

5-177-30a
5-177-30b

तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा ।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ।।

5-177-31a
5-177-31b

राम उवाच।

5-177-32x

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ।।

5-177-32a
5-177-32b

न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ।।

5-177-33a
5-177-33b

अथवा ते मतिस्तत्र राजपुत्रि न वर्तते।
यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि ।।

5-177-34a
5-177-34b

अम्बोवाच।

5-177-35x

विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन।
साल्वराजगतं भावं मम पूर्वं मनीषितम् ।।

5-177-35a
5-177-35b

सौभराजमुपेत्याहमवोचं दुर्वचं वचः।
न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः ।।

5-177-36a
5-177-36b

एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ।।

5-177-37a
5-177-37b

मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः।
येनाहं वशमानीता समत्क्षिप्य बलात्तदा ।।

5-177-38a
5-177-38b

भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ।।

5-177-39a
5-177-39b

स हि लुब्धश्च नीचश्च जितकाशी च भार्गव ।
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ।।

5-177-40a
5-177-40b

एष मे ह्रियमाणाया भारतेन तदा विभो।
अभवद्धृदि संकल्पो घातयेदं महाव्रतम् ।।

5-177-41a
5-177-41b

तस्मात्कामं ममाद्येमं राम संपादयानघ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ।।

5-177-42a
5-177-42b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
सप्तसप्तत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-177-1 द्वयोः सकाशादिति शेषः ।। 5-177-2 नियोक्तव्यस्तव पाणिणार्थमिति शेषः 5-177-6 विधानं प्रतीकारम् ।। 5-177-23 परमं तव विवक्षितं यत्तन्मेऽवश्यं वक्तव्यमित्यर्थः ।।

उद्योगपर्व-176 पुटाग्रे अल्लिखितम्। उद्योगपर्व-178