महाभारतम्-05-उद्योगपर्व-074

विकिस्रोतः तः
← उद्योगपर्व-073 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-074
वेदव्यासः
उद्योगपर्व-075 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन भीमंप्रति तत्प्रतिज्ञानुस्मारणपूर्वकं युद्धप्रोत्साहनम् ।। 1 ।।

वैशंपायन उवाच।

5-74-1x

एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव।
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ।।

5-74-1a
5-74-1b

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके।
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ।।

5-74-2a
5-74-2b

सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम्।
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ।।

5-74-3a
5-74-3b

श्रीभगवानुवाच।

5-74-4x

त्वमन्यदा भीमसेन युद्धमेव प्रशंससि।
वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः ।।

5-74-4a
5-74-4b

न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप ।
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ।।

5-74-5a
5-74-5b

निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना ।
अप्रशान्तमना भीम सधूम इव पावकः ।।

5-74-6a
5-74-6b

एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः ।
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ।।

5-74-7a
5-74-7b

आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव ।
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ।।

5-74-8a
5-74-8b

नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव ।
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि ।।

5-74-9a
5-74-9b

अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव।
जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः ।।

5-74-10a
5-74-10b

भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव ।
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ।।

5-74-11a
5-74-11b

यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ।।

5-74-12a
5-74-12b

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।
हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम् ।।

5-74-13a
5-74-13b

इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम्।
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप ।।

5-74-14a
5-74-14b

अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते ।
चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति ।।

5-74-15a
5-74-15b

अहो पार्थ निमित्तानि विपरीतानि पश्यसि।
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ।।

5-74-16a
5-74-16b

अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ।।

5-74-17a
5-74-17b

उद्वेपते ते हृदयं मनस्ते प्रतिसीदति ।
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ।।

5-74-18a
5-74-18b

अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् ।
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ।।

5-74-19a
5-74-19b

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।
मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव ।।

5-74-20a
5-74-20b

इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्।
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ।।

5-74-21a
5-74-21b

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ।।

5-74-22a
5-74-22b

न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम।
यदोजसा न लभते क्षत्रियो न तदश्रुते ।।

5-74-23a
5-74-23b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि चतुःसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-74-6 अग्निवत् अग्निनेव ।। 5-74-8 आरुज्य भङ्क्त्वा ।। 5-74-9 अस्मिन्वने। जनेन ब्राह्मणरामूहेन। क्षिपसि नपसि कालमिति शेषः ।। 5-74-12 शुक्रं तेजः। निर्मुक्तोऽस्तं गतः। ध्रुवं निश्चयं पुनः पर्येति मेरुं पुनःपुनः प्रदक्षिणीकरोति ।। 5-74-19 अष्ठीला फलान्तर्ग्रन्थिः । सा च शाल्मलेः केवलं तूलमयी भवति ।।

उद्योगपर्व-073 पुटाग्रे अल्लिखितम्। उद्योगपर्व-075