महाभारतम्-04-विराटपर्व-018

विकिस्रोतः तः
← विराटपर्व-017 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-018
वेदव्यासः
विराटपर्व-019 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना ।। 1 ।।
सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति द्रौपदीप्रेषणप्रतिज्ञानम् ।। 2 ।।
तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति गमनचोदना ।। 3 ।।









वैशंपायन उवाच।

4-18-1x

प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ।। 1 ।।

4-18-1a
4-18-1b

सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ।। 2 ।।

4-18-2a
4-18-2b

स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ ।
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ।। 3 ।।

4-18-3a
4-18-3b

स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः ।
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ।। 4 ।।

4-18-4a
4-18-4b

यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया ।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ।। 5 ।।

4-18-5a
4-18-5b

यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते ।
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ।। 6 ।।

4-18-6a
4-18-6b

वैशंपायन उवाच।

4-18-7x

तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम्।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ।। 7 ।।

4-18-7a
4-18-7b

शरणागतेयं सुश्रोणी मया दत्ताभया च सा।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ।। 8 ।।

4-18-8a
4-18-8b

एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ।। 9 ।।

4-18-9a
4-18-9b

एवमेषा ममाचष्टे तथा प्रथमसंगमे।
तथैव गजनासोरूः सत्यमाह ममान्तिके।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ।। 10 ।।

4-18-10a
4-18-10b
4-18-10c

राजा चैव समीक्ष्यैनां संमोहं गतवानिह ।
मया च सत्यवचनैरनुनीतो महीपतिः ।। 11 ।।

4-18-11a
4-18-11b

सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत।
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ।। 12 ।।

4-18-12a
4-18-12b
4-18-12c

ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः।
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ।। 13 ।।

4-18-13a
4-18-13b

सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम्।
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ।। 14 ।।

4-18-14a
4-18-14b

मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ।। 15 ।।

4-18-15a
4-18-15b

तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ।। 16 ।।

4-18-16a
4-18-16b

वैशंपायन उवाच।

4-18-17x

एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा ।
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ।। 17 ।।

4-18-17a
4-18-17b
4-18-17c

न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् ।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ।। 18 ।।

4-18-18a
4-18-18b

रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ।। 19 ।।

4-18-19a
4-18-19b

मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ।। 20 ।।

4-18-20a
4-18-20b
4-18-20c

वैशंपायन उवाच।

4-18-21x

एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ।। 21 ।।

4-18-21a
4-18-21b

प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा।
पातालेषु पतत्येष विलपन्बडवामुखे ।। 22 ।।

4-18-22a
4-18-22b

त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे।
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ।। 23 ।।

4-18-23a
4-18-23b

न च श्रेयोऽभिजानीषे काममेवानुवर्तसे।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः ।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ।। 24 ।।

4-18-24a
4-18-24b
4-18-24c

अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ।। 25 ।।

4-18-25a
4-18-25b

गतस्त्वं धर्मराजस्य विषयं नात्र संशयः।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ।। 26 ।।

4-18-26a
4-18-26b

एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात्।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ।। 27 ।।

4-18-27a
4-18-27b

गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्।
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ।। 28 ।।

4-18-28a
4-18-28b

कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः ।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ।। 29 ।।

4-18-29a
4-18-29b

ततः संप्रेषितामेनां विजने निरवग्रहाम्।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ।। 30 ।।

4-18-30a
4-18-30b

सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ।। 31 ।।

4-18-31a

वैशंपायन उवाच।

4-18-32x

सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ।। 32 ।।

4-18-32a
4-18-32b

आगम्य च गृहं रम्यं सुरामन्नं चकार ह।
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ।। 33 ।।

4-18-33a
4-18-33b

भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ।। 34 ।।

4-18-34a
4-18-34b

त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा ।
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ।। 35 ।।

4-18-35a
4-18-35b

आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ।। 36 ।।

4-18-36a
4-18-36b

मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ।। 37 ।।

4-18-37a
4-18-37b

केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम्।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ।। 38 ।

4-18-38a
4-18-38b
4-18-38c

वैशंपायन उवाच।

4-18-39x

सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम्।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ।। 39 ।।

4-18-39a
4-18-39b

एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः ।
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ।। 40 ।।

4-18-40a
4-18-40b

कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम्।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ।। 41 ।।

4-18-41a
4-18-41b

गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् ।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ।। 42 ।।

4-18-42a
4-18-42b

वैशंपायन उवाच।

4-18-43x

सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ।। 43 ।।

4-18-43a
4-18-43b

सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव भद्रे जानासि यथा स निरपत्रपः ।। 44 ।।

4-18-44a
4-18-44b
4-18-44c

समयश्च कृतो भद्रे यथा प्रथमसंगमे।
तथा निवसमानायां यथाऽहं नान्यचारिणी ।। 45 ।।

4-18-45a
4-18-45b

कीचकश्च सुकेशान्ते मूढो मदनगर्वितः ।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्।
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ।। 46 ।।

4-18-46a
4-18-46b
4-18-46c

बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ।। 47 ।।

4-18-47a
4-18-47b

कीचकस्यालयं देवि न यामि भयकम्पिता।
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ।। 48 ।।

4-18-48a
4-18-48b

एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी ।
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ।। 49 ।।

4-18-49a
4-18-49b

कीचकं चैव गच्छ त्वं बलात्कारे चोदिता।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ।। 50 ।।

4-18-50a
4-18-50b

अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ।। 51 ।।

4-18-51a
4-18-51b

न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ।। 52 ।।

4-18-52a
4-18-52b

भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्।
या सुजाता सुगन्धा च तामानय सुरामिति ।। 53 ।।

4-18-53a
4-18-53b

सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ।। 54 ।।

4-18-54a
4-18-54b

यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम्।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 55 ।।

4-18-55a
4-18-55b

यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 56 ।।

4-18-56a
4-18-56b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि अष्टादशोऽध्यायः ।। 18 ।।

[सम्पाद्यताम्]

4-18-2 अभिमन्यसे कामयसे ।। 2 ।। 4-18-5 मिथ्याभिगृध्नः वितथाभिनिवेशी । महद्भयं मृत्युम् ।। 5 ।। 4-18-20 मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ।। 20 ।। 4-18-21 या स्वीयं अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः। तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन संजीवनं भवतीति शेषः। अन्यथा मरिष्यसीत्यर्थः ।। 21 ।।

विराटपर्व-017 पुटाग्रे अल्लिखितम्। विराटपर्व-019