महाभारतम्-04-विराटपर्व-010

विकिस्रोतः तः
← विराटपर्व-009 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-010
वेदव्यासः
विराटपर्व-011 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ।। 1 ।।
विराटेन भीमस्य पाकाधिकारे नियोजनम् ।। 2 ।।



वैशंपायन उवाच ।

4-10-1x

अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः।
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ।। 1 ।।

4-10-1a
4-10-1b

त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः ।
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ।। 2 ।।

4-10-2a
4-10-2b

गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन्।
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ।। 3 ।।

4-10-3a
4-10-3b

सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्।
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ।। 4 ।।

4-10-4a
4-10-4b

तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्।
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ।। 5 ।।

4-10-5a
4-10-5b

तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्।
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ।। 6 ।।

4-10-6a
4-10-6b

अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव ।
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ।। 7 ।।

4-10-7a
4-10-7b

को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः।
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ।। 8 ।।

4-10-8a
4-10-8b

राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः।
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ।। 9 ।।

4-10-9a
4-10-9b

रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत्।
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ।। 10 ।।

4-10-10a
4-10-10b

वैशंपायन उवाच।

4-10-11x

वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत्।
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ।। 11 ।।

4-10-11a
4-10-11b

ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्।
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ।। 12 ।।

4-10-12a
4-10-12b

नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ।। 13 ।।

4-10-13a
4-10-13b
4-10-13c

वैशंपायन उवाच ।

4-10-14x

तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ।। 14 ।।

4-10-14a
4-10-14b

हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ।। 15 ।।

4-10-15a
4-10-15b

अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ।। 16 ।।

4-10-16a
4-10-16b

भीम उवाच ।

4-10-17x

चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ।। 17 ।।

4-10-17a
4-10-17b

युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ।। 18 ।।

4-10-18a
4-10-18b

त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ।। 19 ।।

4-10-19a
4-10-19b

गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ।। 20 ।।

4-10-20a
4-10-20b

स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ।। 21 ।।

4-10-21a
4-10-21b

वैशंपायन उवाच।

4-10-22x

तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ।। 22 ।।

4-10-22a
4-10-22b

त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ।। 23 ।।

4-10-23a
4-10-23b
4-10-23c

तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ।। 24 ।।

4-10-24a
4-10-24b

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि दशमोऽध्यायः ।। 10 ।।

विराटपर्व-009 पुटाग्रे अल्लिखितम्। विराटपर्व-011