महाभारतम्-04-विराटपर्व-011

विकिस्रोतः तः
← विराटपर्व-010 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-011
वेदव्यासः
विराटपर्व-012 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन षण्डवेषपरिग्रहेण विराटसभाप्रवेशः ।। 1 ।।
विराटेनार्जुनस्य कन्यानाटने नियोजनम् ।। 2 ।।

वैशंपायन उवाच।

4-11-1x

अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम्।
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ।। 1 ।।

4-11-1a
4-11-1b

कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः।
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ।। 2 ।।

4-11-2a
4-11-2b

क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः ।
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ।। 3 ।।

4-11-3a
4-11-3b

तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् ।
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ।। 4 ।।

4-11-4a
4-11-4b

सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः।
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ।। 5 ।।

4-11-5a
4-11-5b

विराट उवाच।

4-11-6x

गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः।
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ।। 6 ।।

4-11-6a
4-11-6b

किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः।
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ।। 7 ।।

4-11-7a
4-11-7b

वैशंपायन उवाच।

4-11-8x

सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः।
स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ।। 8 ।।

4-11-8a
4-11-8b

वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे।
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ।। 9 ।

4-11-9a
4-11-9b

क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम।
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ।। 10 ।।

4-11-10a
4-11-10b

इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम्।
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ।। 11 ।।

4-11-11a
4-11-11b

नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह ।
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ।। 12 ।।

4-11-12a
4-11-12b

विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव।
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ।। 13 ।।

4-11-13a
4-11-13b

प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः।
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ।। 14 ।।

4-11-14a
4-11-14b

त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते।
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ।। 15 ।।

4-11-15a
4-11-15b

वैशंपायन उवाच।

4-11-16x

तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च।
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ।। 16 ।।

4-11-16a
4-11-16b

ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो।
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ।। 17 ।।

4-11-17a
4-11-17b

नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम।
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ।। 18 ।।

4-11-18a
4-11-18b

विराट उवाच।

4-11-19x

ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः ।
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ।। 19 ।।

4-11-19a
4-11-19b

उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम्।
सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ।। 20 ।।

4-11-20a
4-11-20b

प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता।
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ।। 21 ।।

4-11-21a
4-11-21b

वैशंपायन उवाच।

4-11-22x

संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ।। 22 ।।

4-11-22a
4-11-22b

स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः ।
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ।। 23 ।।

4-11-23a
4-11-23b

तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान्।
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ।। 24 ।।

4-11-24a
4-11-24b

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः ।। 11 ।।

विराटपर्व-010 पुटाग्रे अल्लिखितम्। विराटपर्व-012