भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २००

विकिस्रोतः तः
← अध्यायः १९९ भविष्यपुराणम्
अध्यायः २००
वेदव्यासः
अध्यायः २०१ →

कार्पासाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि कार्पासाचलमुत्तमम् ।।
परमं सर्वदानानां प्रियं सर्वदिवौकसाम् ।। १ ।।
देशकालौ समासाद्य धनं श्रद्धां च यत्नतः ।।
देयमेतन्महादानं कुलोद्धरणहेतवे ।। २ ।।
पूर्वोक्तेन विधानेन कृत्वा सर्वमशेषतः ।।
पर्वतं कल्पयेत्तत्र कार्पासेन विधानतः ।। ३ ।।
विंशद्भारस्तु कर्तव्य उत्तमः पर्वतो बुधैः ।।
दशभिर्मध्यमः प्रोक्तो जघन्यः पंचभिर्मतः ।। ४ ।।
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः ।।
धान्यपर्वतवत्सर्वमासाद्य नृपपुंगव ।। ५ ।।
तद्वज्जागरणं कुर्यात्तद्वच्चैवाधिवासनम् ।।
प्रभातायां तु शर्वर्यामिमं मन्त्रमुदीरयेत् ।। ६ ।।
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा ।।
कार्पासाचल नस्तस्मादघौघध्वंसनो भव ।। ७ ।।
इति कार्पासशैलेन्द्रं यो दद्यात्पर्वसंनिधौ ।।
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ।। ८ ।।
रूपवान्सुभगो वाग्मी श्रीमानतुलविक्रमः ।।
पञ्चजन्मानि नारी वा जायते नात्र संशयः ।। ९ ।।
कार्पासपर्वतमयो जगदेकबंधुर्यस्मान्नतेन रहितो वरवस्त्रयोगः ।।
तस्मादघौधशमनाय सुखाय नित्यं देयो नरेण नरनाथविमत्सरेण ।। 4.200.१० ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्पासाचलदानविधिवर्णनं नाम द्विशततमोऽध्यायः ।। २०० ।।