भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००१

विकिस्रोतः तः
भविष्यपुराणम्
अध्यायः ००१
वेदव्यासः
अध्यायः ००२ →


व्यासागमनवर्णनम्

।। ।। श्रीगणेशाय नमः ।।
।। श्रीसरस्वत्यै नमः ।। ।।
ॐ नमो भगवते वासुदेवाय ।। ।।
कल्याणानि ददातु वो गणपतिर्यस्मिन्नतुष्टे सति क्षोदीयस्यपि कर्मणि प्रभवितुं ब्रह्मापि जिह्मायते ।।
भेजे यच्चरणारविन्दमसकृत्सौभाग्यभाग्योदयैस्तेनैषा जगति प्रसिद्धिमगमद्देवेन्द्रलक्ष्मी रपि ।। १ ।।
शश्वत्पुण्यहिरण्यगर्भरसनासिंहासनाध्यासिनी सेयं वागधिदेवता वितरतु श्रेयांसि भूयांसि वः ।।
यत्पादामलकोमलांगुलिनख ज्योत्स्नाभिरुद्वेल्लितः शब्दब्रह्मसुधांबुधिर्बुधमनस्युच्छ्रंखलं खेलति ।। २ ।।
नमस्तस्मै विश्वोदयविलयरक्षाप्रकृतये शिवाय क्लेशौघच्छिदुरपद् पद्मप्रणतये ।।
अमन्दस्वच्छन्दप्रथितपृथुलीलातनुभृते त्रिवेदीवाचामप्यपथनिजतत्त्वस्थितिकृते ।। ३ ।।
यस्य गण्डतले भाति विमला षट्प दावली ।।
अक्षमालेव विमला स नः पायाद्गणाधिपः ।। ४ ।।
ॐ नमो वासुदेवाय सशार्ङ्गाय सकेतवे ।।
सगदाय सचक्राय सशंखाय नमो नमः ।। ५ ।।
नमः शिवाय सोमाय सगणाय ससूनवे ।।
सवृषाय सशूलाय सकपालाय सेन्दवे ।। ६ ।।
शिवं ध्यात्वा हरिं स्तुत्वा प्रणम्य परमे ष्ठिनम् ।।
चित्रभानुं च भानुं च नत्वा ग्रन्थमुदीरयेत् ।। ७ ।।
छत्राभिषिक्तं धर्मज्ञं धर्मपुत्रं युधिष्ठिरम् ।।
द्रष्टुमभ्यागता हृष्टा व्यासाद्याः परम र्षयः ।। ८ ।।
मार्कण्डेयः समाण्डव्यः शाण्डिल्यः शाकटायनः ।।
गौतमो गालवो गार्ग्यः शातातपपराशरौ ।। ९ ।।
जामदग्न्यो भरद्वाजो भृगु र्भागुरिरेव च ।।
उत्तंकः शंखलिखितौ शौनकः शाकटायनिः ।। 4.1.१० ।।
पुलस्त्यः पुलहो दाल्भ्यो बृहदश्वः सलोमशः ।।
नारदः पर्वतो जहुरपाव सुपरावसू ।। ११ ।।
तानृषीनागतान्दृष्ट्वा वेदवेदाङ्गपारगान् ।।
भक्तिमान्भ्रातृभिः सार्द्धं कृष्णधौम्यपुरःसरः ।। १२ ।।
युधिष्ठिरः संप्रहृष्टः समुत्थायाभिवाद्य च ।।
अर्घ्यमाचमनं पाद्यमासनानि स्वयं ददौ ।। १३ ।।
उपविष्टेषु तेष्वेव तपस्विषु युधिष्ठिरः ।।
विनयावनतो भूत्वा व्यासं वचनमब्रवीत् ।। १४ ।।
भगवंस्त्वत्प्रसादेन प्राप्तं राज्यं महन्मया ।।
विक्रम्य निहतः संख्ये सानुबन्धः सुयोधनः ।। १५ ।।
सरोगस्य यथा भोगः प्राप्तोऽपि न सुखावहः ।।
हत्वा ज्ञातींस्तथा राज्यं न सुखं प्रतिभाति मे ।। १६ ।।
यत्सुखं पावनं प्रीतिर्वनमूलफलाशिनाम् ।।
प्राप्य गां च हतारातिं न तदस्ति पितामह ।। १७ ।।
यो नो बन्धुर्गुरुर्गोप्ता सदा शर्म च वर्म च ।।
स मया राज्यलोभेन भीष्मः पापेन घातितः ।। १८ ।।
अविवेकमहं धास्ये मनो मे पापपङ्किलम् ।।
क्षालयित्वा तव गिरा बहुदर्शितवारिणा ।। १९ ।।
संश्रुतानि पुराणानि वेदास्सांगा मया विभो ।।
ममाद्य धर्मसर्वस्वं प्रज्ञादीपेन दर्शय ।। 4.1.२० ।।
एते सधर्मगोप्तारो मुनयः समुपागताः ।।
पिबतो नेत्रभ्रमरैर्भवतो मुखपंकजम् ।।२१।।
अर्थशास्त्राणि यावंति धर्मशास्त्राणि यानि वै ।।
श्रुतानि सर्वशास्त्राणि भीष्माद्भागीरथीसुतात् ।। २२ ।।
स्वर्गं गते शान्तनवे भवान्कृष्णोऽथ यादवः ।।
सुहृत्त्वाद्बन्धुभावाच्च नान्यः शिक्षयिता मम ।। २३ ।।
सत्यं सत्यवतीसूनुर्धर्मराजाय वक्ष्यति ।।
विशेषधर्मानखिलान्मुनीनामविशेषतः ।। २४ ।।
व्यास उवाच ।। ।।
यदाख्येयं तदाख्यातं मया भीष्मेण तेऽनघ ।।
मार्कण्डेयेन धौम्येन लोमशेन महर्षिणा ।। २५ ।।
धर्मज्ञो ह्यसि मेधावी गुणवान्प्रा ज्ञसत्तमः ।।
न तेऽस्त्यविदितं किञ्चिद्धर्माधर्मविनिश्चये ।। २६ ।।
पार्श्वस्थिते हृषीकेशे केशवे केशिसूदने ।।
कस्यचित्कथने जिह्वा तत्र संपरि वर्तते ।। २७ ।।
कर्ता पालयिता हर्ता जगतां यो जगन्मयः ।।
प्रत्यक्षदर्शी सर्वस्य धर्मान्वक्ष्यत्यसौ तव ।। २८ ।।
समादिश्येति कर्तव्यं भगवान्बादरायणः ।।
पूजितः पाण्डुतनयैर्जगाम स्वतपोवनम् ।। २९ ।।
स्वाभाष्य भारतविधातरि संप्रयाते ते कौतुकाकुलधियो मुनयः प्रशान्ताः ।।
किं पृच्छति क्षपितभारतलोकशोकः किं वक्ष्यतीह भगवान्यदुवंशवीरः ।। 4.1.३० ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि व्यासागमनवर्णनंनाम प्रथमोऽध्यायः ।। १ ।।