भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५७

विकिस्रोतः तः
← अध्यायः ०५६ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०५७
अज्ञातलेखकः
अध्यायः ०५८ →

रथयात्रावर्णनम्

ब्रह्मोवाच
क्षीरं यवागूर्ब्रह्मणे स्यात्परमान्नं त्रिलोचन ।
फलानि कार्तिकेयस्य दद्याद्भूतेशप्रीतये । ।
विवस्वते मधु मांसं तथा मद्यं च सुव्रत । । १
पुरुहूताय भक्ष्याणि सानुगाय निवेदयेत् ।
हविरन्नमग्नये स्यादग्रान्नं विष्णवे तथा । । २
राक्षसेभ्यः समैरेयं दद्यान्मांसौदनं हर ।
संस्कृतं पिशितान्नं च रेवताय निवेदयेत् । । ३
तिलान्नं पितृराजाय दद्यात्त्रिपुरसूदन ।
आश्विनाभ्यामपूपांस्तु वसुभ्यो मांसमोदनम् । । ४
पितृभ्यः पायसं दद्याद्घृताक्तं मधुना सह ।
कात्यायन्यै यवागूं च श्रियै दद्यात्तथा दधि । । ५
सरस्वत्यै त्रिमधुरं वरुणायेक्षुरसौदनम् ।
१खाडवान्नं धनपतावेवं मित्रे त्रिलोचन । । ६
सस्नेहेन तु तक्रेण मरुद्भ्यस्तर्पणं स्मृतम् ।
मांसान्नभक्तसूपांश्च मातृभ्यो वै निवेदयेत् । । ७
उल्लेपिकाश्च भूतेभ्यो जलं सूर्याय वै हर ।
दद्याद्गणाधिपतये मोदकांस्त्रिपुरान्तक । । ८
शष्कुल्यस्तु नैर्ऋताय देयाः स्युर्गणनायक ।
सर्वभक्ष्याणि विश्वेभ्यो दातव्यानि समन्ततः । । ९
क्षीरौदनमृषिभ्यस्तु क्षीरं नागेभ्य एव हि ।
सूर्यरथाय बलिं दद्यात्कुर्याद्वै सार्वभौतिकम् । । 1.57.१०
उद्वर्तनं सुरा मांसं तद्वाहेभ्यश्च भारत ।
आज्यं च ब्रह्मणे दद्यात्त्र्यम्बकाय तिलांस्तथा । । ११
स्वाहातनये वै लाजा दातव्यास्त्रिपुरान्तक ।
भास्कराय सदा दद्यात्कोविदारं त्रिलोचन । । १२
राजवृक्षं तथेन्द्राय हविष्यं पावकाय च ।
चक्रिणे सप्तधान्यं च गरुडे मत्स्यमोदनम् । । १३
यक्षेभ्यो विविधान्नानि निर्यासं रेवते त्यजेत् ।
वैकंकतस्रजो रुद्र यमाय परिकीर्तिताः । । १४
देयं स्यात्कर्णिकारं तु अश्विभ्यां वृषभध्वज ।
श्रियै पद्मानि देयानि चंडिकाय सुचंदनम् । । १५
नवनीतं सरस्वत्यै विनतायै तथामिषम् ।
पुष्पाण्यप्सरसां रुद्र मालत्याः परिकीर्त्तितम् । । १६
वरुणायाग्निमन्थं तु फलं मूलं निर्ऋतये ।
बिल्वं दद्यात्कुबेराय कपित्थं मरुतां तथा । । १७
गंधर्वेभ्यस्त्वारग्वधं दद्यात्त्रिपुरसूदन ।
वासवेभ्यस्तु कर्पूरं दद्याद्दारु गणाधिपे । । १८
पितृभ्यः पिण्डमूलानि भूतेभ्यश्च बिभीतकम् ।
गोभ्यो यवान्प्रदद्याद्वै मातृभ्यश्चाक्षतान्हर । । १९
गुग्गुलं विघ्नपतये विश्वेभ्यो देयमोदनम् ।
ऋषिभ्यो ब्रह्मवृक्षं तु नागेभ्यो विषमुत्तमम् । । 1.57.२०
भास्करस्येह देयानि सकलानि गणाधिप१ ।
मधुसर्पिस्तथोक्तानि गैरिकस्य त्रिलोचन । । २१
न्यग्रोधं तस्य वाहेभ्यो भक्त्या रुद्र निवेदयेत् ।
सायं प्रातस्तु मध्याह्ने सदैकाग्रमना हर । । २२
सर्वेषां शक्तितो भक्त्या २दहेद्धूपं विचक्षणः ।
मन्त्रतो देवशार्दूल यो यस्येह प्रकीर्तितः । । २३
शान्त्यर्थं ब्राह्मणेभ्यस्तु तिलान्दद्याद्विचक्षणः ।
वैश्वानरे वा जुहुयाद् घृतेन सहितान्हर । । २४
देवानाममृतं ह्येते पितॄणां हि स्वधामृतम् ।
शरणं ब्राह्मणानां च सदा ह्येतान्विदुर्बुधाः । । २५
कस्यपस्याङ्गजा ह्येते पवित्राश्च तथा हर ।
स्नाने दाने तथा होमे तर्पणेह्यशने पराः । । २६
इत्थं देवान्ग्रहांश्चैव पूजयित्वा प्रयत्नतः ।
अवतार्य रथाच्चैनं मण्डले स्थापयेत्पुनः । । २७
कृत्वा त्वारार्तिकं यत्नाद्दीपतोययवाक्षतैः १ ।
कार्पासबीजलवणतुषैर्दुर्दृष्टिशान्तये । । २८
वेदीमारोपयेत्पश्चात्पत्नीभ्यां सह सुव्रत ।
तत्रस्थं पूजयेद्देवं दिनानि दश सुव्रत । । २९
दशाहिकेति विख्याता या पूजा भूतले हर ।
तया सम्पूयेद्देवं चतुर्थेऽह्नि तथा हर । । 1.57.३०
चतुर्थेऽहनि कर्तव्यं यत्नाद्धि स्नपनं रवेः ।
अभ्यङ्गभोजनाद्यैस्तु पूजासत्कारमण्डलैः । । ३१
अनेन विधिना पूज्य दशाहानि दिवाकरम् ।
ततो नयेत्परं स्थानं यत्तत्पूर्वमथालयम् । । ३२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्प आदित्यमहिमवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः । ५७ ।