ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ ब्रह्मवैवर्तपुराणम्
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

श्रीब्रह्मोवाच ।।
त्वं गच्छ तपसे वत्स किं मे संसारकर्मणि ।।
अहं यास्यामि गोलोकं विज्ञातुं कृष्णमीश्वरम् ।। १ ।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।।
सनत्कुमारो नीरागश्चतुर्थः पुत्र एव च ।। २ ।।
यती हंसी चारुणिश्च वोढुः पञ्चशिखस्तथा ।।
पुत्रास्तपस्विनः सर्वे किं मे संसारकर्मणि ।। ३ ।।
वचस्करो मरीचिर्मे अङ्गिराश्च भृगुस्तथा ।।
रुचिरत्रिः कर्दमश्च प्रचेताश्च क्रतुर्मनुः ।। ४ ।।
वसिष्ठो वशगः शश्वत्सर्वेषु च सुतेषु च ।।
अन्ये ऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि ।। ५ ।।
निबोध वत्स वक्ष्यामि वेदोक्तं वचनं शुभम् ।।
पारम्पर्य्यक्रमपरं चतुर्वर्गफलप्रदम् ।। ।। ६ ।।
धर्मार्थकाममोक्षांश्च सर्वे वाञ्छन्ति पण्डिताः ।।
वेदप्रणिहितानेतान्सभासु मुनिशंसितान् ।। ७ ।।
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्य्ययः ।।
आदौ विप्रो यज्ञसूत्रं परिधाय सुखं सुखी ।। ८ ।।
समधीत्य ततो वेदान्ददाति गुरुदक्षिणाम् ।।
ततः प्रकृष्टकुलजां सुविनीतां समुद्वहेत् ।। ९ ।।
सा साध्वी कुलजा या च पतिसेवासु तत्परा ।।
सद्वरो दुर्विनीता च संभवेन्न कदाचन ।।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ।। 1.24.१० ।।
असद्वंशप्रसूता या पित्रोर्दोषेण नारद ।।
दुर्विनीता च सा दुष्टा स्वतन्त्रा सर्वकर्मसु ।। ११ ।।
न वत्स दुष्टाः सर्वाश्च योषितः कमलाकलाः ।।
स्वर्वेश्यांशाश्च कुलटा असद्वंश समुद्भवाः ।। १२ ।।
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ।।
न सेवते च कुलटा प्रियं निन्दति सद्गुणम् ।। १३ ।।
साधुः सद्वंशजां कन्यां प्रयत्नेन परिग्रहेत् ।।
तस्यां पुत्रान्समुत्पाद्य वृद्धस्तु तपसे व्रजेत् ।। १४ ।।
वरं हुतवहे वासः सर्पवक्त्रे च कण्टके ।।
एतेभ्यो दुःखदो वासः स्त्रिया दुर्मुखया सह ।। १५ ।।
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ।।
पुत्र देहीदमेवेह कुरु दारपरिग्रहम् ।। १६ ।।
वत्स त्वं कुलजातां च पूर्वपत्नी च मालतीम् ।।
विवाहं कुरु कल्याण कल्याणे च दिने ऽनघ ।। १७ ।।
मनुवंशोद्भवस्येह सृंजयस्य गृहे सती ।।
त्वत्कृते जन्म लब्ध्वा च कुरुते भारते तपः ।। १८ ।।
गृह्णीष्व परमां रत्नमालां च कमलाकलाम् ।।
भारते न भवेद्व्यर्थं जनानां तपसः फलम् ।। १९ ।।
आदौ भवेद्गृही लोको वानप्रस्थस्ततः परम् ।।
ततस्त पस्वी मोक्षाय क्रम एष श्रुतौ श्रुतः ।। 1.24.२० ।।
वैष्णवानां हरेरर्चा तपस्या च श्रुतौ श्रुता ।। २१ ।।
वैष्णव त्वं गृहे तिष्ठ कुरु कृष्णपदार्चनम् ।।
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ।। २२ ।।
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसाऽनघ ।।
तपसा हरिराराध्यो नान्यः कश्चन विद्यते ।। २३ ।।
यत्र तत्र कृतं कृष्णसेवनं परमं तपः ।।
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज।। २४ ।।
गृही भव मुनिश्रेष्ठ गृहिणां सर्वदा सुखम् ।।
कामिन्यां सुखसम्भोगः स्वर्गभोगसमो मतः ।। २५ ।।
तद्दर्शनमुपस्पर्शं वाञ्छन्त्येव मुमुक्षवः ।।
सर्वस्पर्शसुखात्स्त्रीणामुपस्पर्शसुखं परम्।।२६।।
ततः सुखतमं पुत्रदर्शनं स्पर्शनं मुने ।।
सर्वेभ्यः प्रेयसी कान्ता प्रिया तेन प्रकीर्त्तिता ।। ।।२७।।
पुत्रप्रयोजना कान्ता शतकान्ताप्रियः सुतः ।।
नास्ति पुत्रात्परो बन्धुर्नास्ति पुत्रात्परः प्रियः ।। २८।।
सर्वेभ्यो जयमन्विच्छेत्पुत्रादेकात्पराजयम् ।।
न चात्मनि प्रियोऽर्थश्च तस्मादपि सुतः प्रियः ।। २९ ।।
अतः प्रियतमे पुत्रे न्यसेदात्मपरं धनम् ।।
इत्येवमुक्त्वा स ब्रह्मा विरराम च शौनक ।।
उवाच वचनं तातं नारदो ज्ञानिनां वरः ।। 1.24.३० ।।
नारद उवाच ।।
स्वयं विज्ञाय सर्वार्थं स्वपुत्रं वेददर्शने ।।
प्रवर्त्तयत्यसन्मार्गे स दयालुः कथं पिता ।।३१।।
जलबुद्बुदवत्सर्वं संसारमतिनश्वरम् ।।
जलरेखा यथा मिथ्या तथा ब्रह्मञ्जगत्त्रयम् ।। ३२ ।।
विहाय हरिदास्यं च विषये यन्मनश्चलम् ।।
दुर्लभं मानवं जन्म मा भूत्तन्निष्फलं क्वचित् ।। ३३ ।।
का वा कस्य प्रिया पुत्रो बन्धुः को वा भवार्णवे ।।
कर्मोर्मिभिर्योजना च तदपायो वियोजना ।। ३४ ।।
सुकर्म कारयेद्यो हि तन्मित्रं स पिता गुरुः ।।
दुर्बुद्धिं जनयेद्यो हि स रिपुः स्यात्कथं पिता ।। ३५ ।।
इत्येवं कथितं तात वेदबीजं यथागमम् ।।
ध्रुवं तथाऽपि कर्त्तव्यं तवाज्ञापरिपालनम् ।। ३६ ।।
आदौ यास्यामि भगवन्नरनारायणाश्रमम् ।।
नारायणकथां श्रुत्वा करिष्ये दारसंग्रहम् ।।३७।।
इत्येवमुक्त्वा स मुनिर्विरराम पितुः पुरः ।।
पुष्पवृष्टिस्तदुपरि तत्क्षणेन बभूव ह ।। ३८ ।।
क्षणं पितुः पुरः स्थित्वा नारदो मुनिसत्तमः ।।
उवाच च पुनर्वेदं वचनं मङ्गलप्रदम् ।। ३९ ।।
श्रीनारद उवाच ।।
देहि मे कृष्णमन्त्रं च यन्मनोवाञ्छितं मम ।।
तत्सम्बन्धि च यज्ज्ञानं यत्र तद्गुणवर्णनम्।। 1.24.४० ।।
ततः पश्चात्करिष्यामि त्वत्प्रीत्या दारसंग्रहम् ।।
मानसे परिपूर्णे च कार्य्यं कर्तुं पुमान्सुखी।।४१।।
नारदस्य वचः श्रुत्वा प्रहृष्टः कमलोद्भवः ।।
उवाच पुनरेवेदं पुत्रं ज्ञानविदां वरः ।। ४२ ।।
ब्रह्मोवाच ।।
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद्विचक्षणः ।।
विविक्ताश्रमिणां चैव न मन्त्रः सुखदायकः ।। ४३ ।।
निषेकाल्लभ्यते मन्त्रो गुरुर्भर्त्ता च कामिनी।।
विद्या सुखं भयं दुःखं पुरुषैः स्वेच्छया न च ।। ४४ ।।
महेश्वरस्तव गुरुः प्राक्तनो नः पुरातनः ।।
गच्छ वत्स शिवं शान्तं शिवदं ज्ञानिनां गुरुम् ।। ४५ ।।
तत एव भवान्मन्त्रं ज्ञानं लब्ध्वा पुरातनात् ।।
नारायणकथां श्रुत्वा शीघ्रमागच्छ मद्गृहम् ।। ४६ ।।
इत्युक्त्वा जगतां धाता विरराम च शौनक ।।
प्रणम्य पितरं भक्त्या शिवलोकं ययौ मुनिः ।। ४७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मनारदोक्तसंसारसुखासुखवर्णनं नाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।