बृहद्यात्रा/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ बृहद्यात्रा
अध्यायः ३३
अध्यायः ३४ →

अध्यायः - ३३ पुरदुर्गालब्धो[सम्पाद्यताम्]

शुद्धैर् द्वादशकेन्द्रनैधनगतैः पापैस् त्रिषष्ठायगैर्

लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेयपूज्येऽथवा।

सर्वारम्भफलप्रसिद्धिर् उदये राशौ च कर्तुः शुभे

स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशोऽपि वा॥

क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथाव् ऋतुसमाप्तिषु वैधृते वा।

तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिम् उपयान्य् असिते च पक्षे॥

केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः

सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि।

क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे

सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत्॥

पातालर्क्षे राहुकेत्वोः पुरेऽरेस् तोयोच्छित्तिः सालपातश् च कार्यः।

जामित्रस्थे भूमिजेऽस्यांशके वा पुत्रेणेन्दोर् वीक्षितेऽग्निः प्रदेयः॥E५