बृहद्यात्रा/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ बृहद्यात्रा
अध्यायः २८
अध्यायः २९ →

अध्यायः - २८ ध्वजातपत्रादिशकुन[सम्पाद्यताम्]

ध्वजातपत्रायुधसन्निपातः क्षितौ प्रयाणे यदि मानवानाम्।

उत्तिष्ठतो वाम्बरम् एति सङ्गं पतेच् च वा तन्नृपतेः क्षयाय।

दद्रुप्रतिश्यामविचर्चिकाः स्युः कर्णाक्षिरोगा पिटकोद्भवो वा।

प्रायो बले नेतरि वा नृपे वा जानीत राज्ञो भयकारणं तत्॥

उत्तानशय्यासनवातसर्गनिष्ठ्यूतदुर्दर्शनकासितानि।

नेष्टानि शब्दाश् च तथैव यातुर् आगच्छतिष्ठप्रविशस्थिराद्याः॥

कार्यम् तु मूलशकुनेऽन्यतरजे तदह्नि विद्यात् फलं नियतम् एवम् इमे विचिन्त्याः।

प्रारम्भयानसमये तु तथा प्रवेशे ग्राह्यं क्षुतम् न शुभदं क्वचिद् अप्य् उशन्ति॥

क्रोशाद् ऊर्ध्वं शकुनविरुतं निष्फलं प्राहुर् एके

तत्रानिष्टे प्रथमशुकुने मानयेत् पंच षड् वा।

प्राणायामान् नृपतिर् अशुभे षोडशैवं द्वितीये

प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः॥ चक्रे वराहमिहिरः शकुनोपदेशम् उद्देशतो मुनिमतान्य् अवलोक्य सम्यक्।

यद् ग्रन्थविस्तरभयाद् अविजानतो वा नोक्तं तद् अन्यकथिताद् अपि चिन्तनीयम्॥E६