बृहत्संहिता/अध्यायः ७५

विकिस्रोतः तः
← अध्यायः ७४ बृहत्संहिता
अध्यायः ७५
वराहमिहिरः
अध्यायः ७६ →

७५ कान्दर्पिकाध्यायः ।।

 रक्ते +अधिके स्त्री पुरुषस्तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये ।
 यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ।। ७५.०१ ।।

 हर्म्यपृष्ठं उडुनाथरश्मयः सौत्पलं मधु मदालसा प्रिया ।
 वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ।। ७५.०२ ।।

माक्षीकधातुमधुपारदलोहचूर्ण
पथ्याशिलाजतु*घृतानि समानि[क्.विडङ्गघृतानि] यो +अद्यात् ।
सैकानि विंशतिरहानि जरान्वितो +अपि
सो +अशीतिको +अपि रमयत्यबलां युवाइव ।। ७५.०३ ।।

क्षीरं शृतं यः कपिकच्छुमूलैः
पिबेत्क्षयं स्त्रीषु न सो +अभ्युपैति ।
माषान्पयःसर्पिषि वा विपक्वान्
षड्ग्रासमात्रांश्च पयो +अनुपानम्[क्.अनुपानान्] ।। ७५.०४ ।।

 विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर्भावितशोषितं च ।
 शृतेन दुग्धेन सशर्करेण पिबेत्स यस्य प्रमदाः प्रभूताः ।। ७५.०५ ।।

धात्रीफलानां स्वरसेन चूर्णं
सुभावितं क्षौद्रसितऽज्ययुक्तम् ।
लीढ्वाअनु पीत्वा च पयो +अग्निशक्त्या
कामं निकामं पुरुषो निषेवेत् ।। ७५.०६ ।।

क्षीरेण बस्ताण्ड युजा शृतेन
सम्प्लाव्य कामी बहुशस्तिलान्यः ।
सुशोषितानत्ति *पयः पिबेच्[क्.पिबेत्पयश्] च
तस्याग्रतः किं चटकः करोति ।। ७५.०७ ।।

 माषसूपसहितेन सर्पिषा षष्टिकौदनं अदन्ति ये नराः ।
 क्षीरं अप्यनु पिबन्ति तासु ते शर्वरीषु मदनेन[क्.मदने न] शेरते ।। ७५.०८ ।।

तिलाश्वगन्धाकपिकच्छुमूलैर्
विदारिकाषष्टिकपिष्टयोगः ।
आजेन पिष्टः पयसा घृतेन
पक्वं[क्.पक्त्वा] भवेत्शष्कुलिकातिवृष्या ।। ७५.०९ ।।

क्षीरेण वा गोक्षुरकौपयोगं
विदारिकाकन्दकभक्षणं वा ।
कुर्वन्न सीदेद्यदि जीर्यते +अस्य
मन्दाग्निता चेदिदं अत्र चूर्णम् ।। ७५.१० ।।

 साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली ।
 मद्यतक्रतरलौष्णवारिभिश्चूर्णपानं उदराग्निदीपनम् ।। ७५.११ ।।

अत्यम्लतिक्तलवणानि कटूनि वा+अत्ति
यः क्षारशाकबहुलानि[क्.क्षारशाकबहुलानि] च भोजनानि ।
दृक्शुक्रवीर्यरहितः स करोत्यनेकान्
व्याजान्जरन्निव युवा +अप्यबलां अवाप्य ।। ७५.१२ ।।