बृहत्संहिता/अध्यायः ७४

विकिस्रोतः तः
← अध्यायः ७३ बृहत्संहिता
अध्यायः ७४
वराहमिहिरः
अध्यायः ७५ →

७४ सौभाग्यकरणाध्यायः ।।

जात्यं मनोभवसुखं सुभगस्य सर्वम्
आभासमात्रं इतरस्य मनोवियोगात् ।
चित्तेन भावयति दूरगताअपि यं स्त्री
गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ।। ७४.०१ ।।

भङ्क्त्वा काण्डं पादपस्यौप्तं उर्व्यां
बीजं वाअस्यां नान्यतां एति यद्वत् ।
एवं ह्यात्मा जायते स्त्रीषु भूयः
कश्चित्तस्मिन्क्षेत्रयोगाद्विशेषः ।। ७४.०२ ।।

आत्मा सहएति मनसा मन इन्द्रियेण
स्वार्थेन चैन्द्रियं इति क्रम एष शीघ्रः ।
योगो +अयं एव मनसः किं अगम्यं अस्ति
यस्मिन्मनो व्रजति तत्र गतो +अयं आत्मा ।। ७४.०३ ।।

आत्माअयं आत्मनि गतो हृदये +अतिसूक्ष्मो
ग्राह्यो +अचलेन मनसा सतताभियोगात् ।
यो यं विचिन्तयति याति स तन्मयत्वं
यस्मादतः सुभगं एव गता युवत्यः ।। ७४.०४ ।।

 दाक्षिण्यं एकं सुभगत्वहेतुर्विद्वेषणं तद्विपरीतचेष्टा ।
 मन्त्रओषधऽद्यैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म ।। ७४.०५ ।।

 वाल्लभ्यं आयाति विहाय मानं दौर्भाग्यं आपादयते +अभिमानः ।
 कृच्छ्रेण संसाधयते +अभिमानी कार्याण्ययत्नेन वदन्प्रियाणि ।। ७४.०६ ।।

 तेजो न तद्यत्प्रियसाहसत्वं वाक्यं न चानिष्टं असत्प्रणीतम् ।
 कार्यस्य गत्व?अन्तं अनुद्धता ये तेजस्विनस्ते न विकत्थना ये ।। ७४.०७ ।।

 यः सार्वजन्यं सुभगत्वं इच्छेद्गुणान्स सर्वस्य वदेत्परोक्षम्[क्.परोक्षे] ।
 प्राप्नोति दोषानसतो +अप्यनेकान्परस्य यो दोषकथां करोति ।। ७४.०८ ।।

 सर्वौपकारानुगतस्य लोकः सर्वौपकारानुगतो नरस्य ।
 कृत्वाउपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन ।। ७४.०९ ।।

 तृणैरिवाग्निः सुतरां विवृद्धिं आछाद्यमानो +अपि गुणो +अभ्युपैति ।
 स केवलं दुर्जनभावं एति हन्तुं गुणान्वाञ्छति यः परस्य ।। ७४.१० ।।