बृहत्संहिता/अध्यायः ४५

विकिस्रोतः तः
← अध्यायः ४४ बृहत्संहिता
अध्यायः ४५
वराहमिहिरः
अध्यायः ४६ →

४५ उत्पाताध्यायः ।।

 यानत्रेरुत्पातान्गर्गः प्रोवाच तानहं वक्ष्ये ।
 तेषां संक्षेपो +अयं प्रकृतेरन्यत्वं उत्पातः ।। ४५.०१ ।।

 अपचारेण नराणां उपसर्गः पापसञ्चयाद्भवति ।
 संसूचयन्ति दिव्यऽन्तरिक्षभौमास्*त उत्पाताः[क्.तदुत्पाताः] ।। ४५.०२ ।।

 मनुजानां अपचारादपरक्ता देवताः सृजन्त्येतान् ।
 तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ।। ४५.०३ ।।

 दिव्यं ग्रहऋक्षवैकृतं उल्कानिर्घातपवनपरिवेषाः ।
 गन्धर्वपुरपुरन्दरचापऽदि यदान्तरिक्षं तत् ।। ४५.०४ ।।

 भौमं चरस्थिरभवं तत्शान्तिभिराहतं शमं उपैति ।
 नाभसं उपैति मृदुतां शाम्यति नो दिव्यं इत्येके ।। ४५.०५ ।।

 दिव्यं अपि शमं उपैति प्रभूतकनकान्नगोमहीदानैः ।
 रुद्रऽयतने भूमौ गोदोहात्कोटिहोमाच्च ।। ४५.०६ ।।

 आत्मसुतकोशवाहनपुरदारपुरोहितेषु *लोके च[क्.लोकेषु] ।
 पाकं उपयाति दैवं परिकल्पितं अष्टधा नृपतेः ।। ४५.०७ ।।

 अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनऽद्यानि ।
 लिङ्गऽर्चाआयतनानां नाशाय नरेशदेशानाम् ।। ४५.०८ ।।

 दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि ।
 सम्पर्यासनसादन*सङ्गश्[क्.सङ्गाश्] च न देशनृपशुभदाः ।। ४५.०९ ।।

 ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।
 यद्रुद्रलोकपालौद्भवं पशूनां अनिष्टं तत् ।। ४५.१० ।।

 गुरुसितशनैश्चरौत्थं पुरोधसां विष्णुजं च लोकानाम् ।
 स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ।। ४५.११ ।।

 वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।
 धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ।। ४५.१२ ।।

 देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत्स्यात् ।
 तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ।। ४५.१३ ।।

 रक्षःपिशाच*गृह्यक[ऊ.गुह्यक]नागानां *एवम्[क्.एतद्] एव *निर्दिष्टम्[क्.निर्देश्यम्] ।
 मासैश्चाप्यष्टाभिः सर्वेषां एव फलपाकः ।। ४५.१४ ।।

 बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहौषितः स्नातः ।
 स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत्प्रतिमाम् ।। ४५.१५ ।।

 मधुपर्केण पुरोधा *भक्ष्यैर्[क्.बक्षैर्] बलिभिश्च विधिवदुपतिष्ठेत् ।
 स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः ।। ४५.१६ ।।

इति विबुधविकारे शान्तयः सप्तरात्रं
द्विजविबुधगणार्चा गीतनृत्यौत्सवाश्च ।
विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां
भवति दुरितपाको दक्षिणाभिश्च रुद्धः ।। ४५.१७ ।।

 राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नैन्धनवान् ।
 मनुजेश्वरस्य पीडा तस्य *च[क्.ओमित्तेद्] राष्ट्रस्य विज्ञेया ।। ४५.१८ ।।

 जलमांसऽर्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः ।
 सैन्यग्रामपुरेषु च नाशो वह्नेर्भयं कुरुते ।। ४५.१९ ।।

 प्रासादभवनतोरणकेत्वादिष्वननलेन दग्धेषु ।
 तडिता वा षण्मासात्परचक्रस्यऽगमो नियमात् ।। ४५.२० ।।

 धूमो +अनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम् ।
 व्यभ्रे निश्युडुनाशो दर्शनं अपि चाह्नि दोषकरम् ।। ४५.२१ ।।

 नगर*चतुष्पादण्डज[क्.चतुष्पादाण्डज]मनुजानां भयकरं ज्वलनं आहुः ।
 धूमाग्निविस्फुलिङ्गैः शय्याअम्बरकेशगैर्मृत्युः ।। ४५.२२ ।।

 आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा ।
 वैकृतानि यदि वाआयुधे +अपराण्याशु रौद्ररणसङ्कुलं वदेत् ।। ४५.२३ ।।

मन्त्रैर्*आग्नेयैः[क्.वाह्नैः] क्षीरवृक्षात्समिद्भिर्
होतव्यो +अग्निः सर्षपैः सर्पिषा च ।
अग्न्यादीनां वैकृते शान्तिरेवं
देयं चास्मिन्काञ्चनं ब्राह्मणेभ्यः ।। ४५.२४ ।।

 शाखाभङ्गे +अकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम् ।
 हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ।। ४५.२५ ।।

 राष्ट्रविभेदस्त्वनृतौ बालवधो +अतीव कुसुमिते बाले ।
 वृक्षात्क्षीरस्रावे सर्वद्रव्यक्षयो भवति ।। ४५.२६ ।।

 मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः ।
 स्नेहे दुर्भिक्षभयं महद्भयं *निःस्रुते[क्.निःसृते] सलिले ।। ४५.२७ ।।

 शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् ।
 पतितानां उत्थाने स्वयं भयं दैवजनितं च ।। ४५.२८ ।।

 पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् ।
 धूमस्तस्मिन्ज्वाला +अथ वा भवेन्नृपवधायएव ।। ४५.२९ ।।

 सर्पत्सु तरुषु जल्पत्सु वाअपि जनसंक्षयो विनिर्दिष्टः ।
 वृक्षाणां वैकृत्ये दशभिर्मासैः फलविपाकः ।। ४५.३० ।।

 स्रग्गन्धधूपाम्बरपूजितस्य छत्रं विधायौपरि पादपस्य ।
 कृत्वा शिवं रुद्रजपो +अत्र कार्यो रुद्रेभ्य इत्यत्र *षडेव होमाः[क्.षडङ्गहोमः] ।। ४५.३१ ।।

 पायसेन *मधुनापि[क्.मधुना च] भोजयेद्ब्राह्मणान्घृतयुतेन भूपतिः ।
 मेदिनी निगदिताअत्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ।। ४५.३२ ।।

 नाले +अब्जयवऽदीनां एकस्मिन्द्वित्रिसम्भवो मरणम् ।
 कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ।। ४५.३३ ।।

 अतिवृद्धिः सस्यानां नानाफलकुसुम*सम्भवो[क्.भवो] वृक्षे ।
 भवति हि यद्येकस्मिन्परचक्रस्यऽगमो नियमात् ।। ४५.३४ ।।

 अर्धेन यदा तैलं भवति तिलानां अतैलता वा स्यात् ।
 अन्नस्य च वैरस्यं तदा तु विन्द्याद्भयं सुमहत् ।। ४५.३५ ।।

 विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्वहिः[क्.ऊ.बहिः] कार्यम् ।
 सौम्यो +अत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ।। ४५.३६ ।।

सस्ये च दृष्ट्वा विकृतिं प्रदेयं
तत्क्षेत्रं एव प्रथमं द्विजेभ्यः ।
तस्यएव मध्ये चरुं अत्र भौमं
कृत्वा न दोषं समुपैति *तज्जम्[क्.तज्जान्] ।। ४५.३७ ।।

 दुर्भिक्षं *अनावृष्टावतिवृष्टौ[क्.अनावृष्ट्यां अतिवृष्ट्याम्] क्षुद्भयं *परभयं च[क्.सपरचक्रम्] ।
 रोगो ह्यनृतुभवायां *नृपतिवधो[क्.नृपवधो] +अनभ्रजातायाम् ।। ४५.३८ ।।

 शीतौष्ण*विपर्यासो[क्.विपर्यासे] नो सम्यगृतुषु च सम्प्रवृत्तेषु ।
 षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च ।। ४५.३९ ।।

 अन्यऋतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् ।
 रक्ते शस्त्रौद्योगो मांसास्थिवसाआदिभिर्मरकः ।। ४५.४० ।।

 धान्यहिरण्यत्वक्फलकुसुमऽद्यैर्वर्षितैर्भयं विन्द्यात् ।
 अङ्गारपांशुवर्षे विनाशं आयाति तन्नगरम् ।। ४५.४१ ।।

 उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः ।
 छिद्रं वाअप्यतिवृष्टौ सस्यानां ईतिसंजननम् ।। ४५.४२ ।।

[क्.ओने वेर्से इन्सेर्तेद् ।।

 क्षीरघृतक्षौद्राणां दध्नो रुधिरौष्णवारिणां[क्ऽस्त्र्. वारिणो] वर्षे । क्. ४६.४३अब् ।।

 देशविनाशो ज्ञेयो +असृग्वर्षे च अपि नृपयुद्धम् ।।] क्. ४६.४३च्द् ।।

 यद्यमले +अर्के छाया न दृश्यते प्रतीपा वा ।
 देशस्य तदा सुमहद्भयं आयातं विनिर्देश्यम् ।। ४५.४३ ।।

 व्यभ्रे नभसिइन्द्रधनुर्दिवा यदा दृश्यते +अथ वा रात्रौ ।
 प्राच्यां अपरस्यां वा तदा भवेत्क्षुद्भ्यं सुमहत् ।। ४५.४४ ।।

 सूर्यैन्दुपर्जन्यसमीरणानां *यागः[क्.योगः] स्मृतो वृष्टिविकारकाले ।
 धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिं उपैति पापम् ।। ४५.४५ ।।

 अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
 शोषश्चाशोष्याणां अन्येषां वा ह्रदादीनाम् ।। ४५.४६ ।।

 स्नेहासृग्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि ।
 परचक्रस्यऽगमनं नद्यः कथयन्ति षण्मासात् ।। ४५.४७ ।।

 ज्वालाधूमक्वाथऽरुदितौत्क्रुष्टानि चएव कूपानाम् ।
 गीतप्रजल्पितानि च जनमरकाय*उपदिष्टानि[क्.प्रदिष्टानि] ।। ४५.४८ ।।

 *सलिल[क्.तोय]उत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम् ।
 सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिं *इमाम्[क्.इयम्] ।। ४५.४९ ।।

 सलिलविकारे कुर्यात्पूजां वरुणस्य वारुणैर्मन्त्रैः ।
 तैरेव च जपहोमं शमं एवं पापं उपयाति ।। ४५.५० ।।

 प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा ।
 हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ।। ४५.५१ ।।

 वडवाउष्ट्रमहिषगोहस्तिनीषु यमलौद्भवे *रणमरणम्[क्.मरणम्] एषाम् ।
 षण्मासात्सूतिफलं शान्तौ श्लोकौ च गर्गौक्तौ ।। ४५.५२ ।।

 नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना ।
 तर्पयेच्च द्विजान्कामैः शान्तिं चएवात्र कारयेत् ।। ४५.५३ ।।

 चतुष्पादाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
 नगरं स्वामिनं यूथं अन्यथा तु विनाशयेत् ।। ४५.५४ ।।

 परयोनावभिगमनं भवति तिरश्चां असाधु धेनूनाम् ।
 उक्षाणो वाअन्योन्यं पिबति श्वा वा सुरभिपुत्रम् ।। ४५.५५ ।।

 मासत्रयेण विन्द्यात्तस्मिन्निःसंशयं परऽगमनम् ।
 तत्प्रतिघातायएतौ श्लोकौ गर्गेण निर्दिष्टौ ।। ४५.५६ ।।

 त्यागो विवासनं दानं तत्तस्यऽशु शुभं भवेत् ।
 तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ।। ४५.५७ ।।

 स्थालीपाकेन धातारं पशुना च पुरोहितः ।
 प्राजापत्येन मन्त्रेण यजेद्बह्वन्नदक्षिणम् ।। ४५.५८ ।।

 यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम् ।
 राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ।। ४५.५९ ।।

 गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् ।
 मृत्युस्तदा गदा वा *विस्वतूर्ये[क्.ऊ.विस्वरतार्ये] पराभिभवः ।। ४५.६० ।।

 अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
 व्युत्पत्तौ वा तेषां परऽगमो नृपतिमरणं वा ।। ४५.६१ ।।

 गोलाङ्गलयोः सङ्गे दर्वीशूर्पऽद्युपस्करविकारे ।
 क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चैदम् ।। ४५.६२ ।।

 वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
 आवायोरिति पञ्चर्चो *जप्तव्याः[क्.जाप्याश्च] प्रयतैर्द्विजैः ।। ४५.६३ ।।

 ब्राह्मणान्परमान्नेन दक्षिणाभिश्च तर्पयेत् ।
 बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ।। ४५.६४ ।।

 पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् ।
 नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ।। ४५.६५ ।।

 सन्ध्याद्वये +अपि मण्डलं आबध्नन्तो मृगा विहङ्गा वा ।
 दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः ।। ४५.६६ ।।

 *श्येनाः[क्.श्वानः] प्ररुदन्त इव द्वारे क्रोशन्ति जम्बुका दीप्ताः ।
 प्रविशेन्नरेन्द्रभवने कपोतकः कौशिको यदि वा ।। ४५.६७ ।।

 कुक्कुटरुतं प्रदोषे हेमन्तऽदौ च कोकिलऽलापाः ।
 प्रतिलोममण्डलचराः श्येनऽद्याश्चाम्बरे भयदाः ।। ४५.६८ ।।

 गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्घ*सम्पातः[क्.सम्पाताः] ।
 मधुवल्मीकाम्भोरुह*समुद्भवश्[क्.समुद्भवाश्] चापि नाशाय ।। ४५.६९ ।।

 श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय ।
 पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चैदम् ।। ४५.७० ।।

 मृगपक्षिविकारेषु कुर्याद्*धीमान्[क्.ऊ.धोमान्] सदक्षिणान् ।
 देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ।। ४५.७१ ।।

 सुदेवा इति चएकेन देया गावः *सदक्षिणाः[क्.च दक्षिणा] ।
 जपेत्शाकुनसूक्तं वा मनो वेदशिरांशि च ।। ४५.७२ ।।

 शक्रध्वजैन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु ।
 तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम् ।। ४५.७३ ।।

 सन्ध्याद्वयस्य दीप्तिर्धूमौत्पत्तिश्च कानने +अनग्नौ ।
 छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी ।। ४५.७४ ।।

  • पाखण्डाणां[क्.पाषण्डाणां] नास्तिकानां च भक्तः

साध्वाचारप्रोज्झितः क्रोधशीलः ।
ईर्ष्युः क्रूरो विग्रहऽसक्तचेता
यस्मिन्राजा तस्य देशस्य नाशः ।। ४५.७५ ।।

 प्रहर हर छिन्धि भिन्धिइत्यायुधकाष्ठाश्मपाणयो बालाः ।
 निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ।। ४५.७६ ।।

 अङ्गारगैरिकऽद्यैर्विकृतप्रेताभिलेखनं यस्मिन् ।
 नायकचित्रितं अथ वा क्षये क्षयं याति न चिरेण ।। ४५.७७ ।।

 लूतापटाङ्गशबलं न सन्ध्ययोः पूजितं कलहयुक्तम् ।
 नित्यौच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति ।। ४५.७८ ।।

 दृष्टेषु यातुधानेषु निर्दिशेन्मरकं आशु सम्प्राप्तम् ।
 प्रतिघातायएतेषां गर्गः शान्तिं चकारैमाम् ।। ४५.७९ ।।

 महाशान्त्यो +अथ बलयो भोज्यानि सुमहान्ति च ।
 कारयेत महेन्द्रं च *माहेन्द्रीं[क्.महेन्द्रीभिः] च समर्चयेत् ।। ४५.८० ।।

 नरपतिदेशविनाशे केतोरुदये +अथ वा ग्रहे +अर्केन्द्वोः ।
 उत्पातानां प्रभवः स्वऋतुभवश्चाप्यदोषाय ।। ४५.८१ ।।

 ये च न दोषान्जनयन्त्युत्पातास्तानृतुस्वभावकृतान् ।
 ऋषिपुत्रकृतैः श्लोकैर्विद्यादेतैः समासौक्तैः ।। ४५.८२ ।।

 वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः ।
 परिवेषरजोधूमरक्तार्क*अस्तमय[क्.अस्तमन]उदयाः ।। ४५.८३ ।।

 द्रुमेभ्यो +अन्नरसस्नेहबहुपुष्पफलौद्गमाः ।
 गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ।। ४५.८४ ।।

 ताराउल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
 अनग्निज्वलनस्फोटधूमरेण्वनिलऽहतम् ।। ४५.८५ ।।

 रक्तपद्म*अरुणा[क्.अरुणम्] *सन्ध्या[क्.सन्ध्यं] नभः क्षुब्धार्णवौपमम् ।
 सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ।। ४५.८६ ।।

 शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् ।
 कम्पौद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ।। ४५.८७ ।।

 सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः ।
 सरणं चाद्रिगेहानां वर्षासु न भयऽवहम् ।। ४५.८८ ।।

 दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
 ग्रहनक्षत्रताराणां दर्शनं च दिवा +अम्बरे ।। ४५.८९ ।।

 गीतवादित्रनिर्घोषा वनपर्वतसानुषु ।
 सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ।। ४५.९० ।।

 शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
 रक्षोयक्षऽदिसत्त्वानां दर्शनं वागमनुषी ।। ४५.९१ ।।

 दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
 उच्चैः सूर्यौदयास्तौ च हेमन्ते शोभनाः स्मृताः ।। ४५.९२ ।।

 हिमपातानिलौत्पाता विरूपाद्भुतदर्शनम् ।
 कृष्णाञ्जनऽभं आकाशं ताराउल्कापातपिञ्जरम् ।। ४५.९३ ।।

 चित्रगर्भौद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु ।
 पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ।। ४५.९४ ।।

 ऋतुस्वभावजा ह्येते दृष्टाः स्वऋतौ शुभप्रदाः ।
 ऋतोरन्यत्र चौत्पाता दृष्टास्ते *चातिदारुणाः[क्.बृशदारुनाः] ।। ४५.९५ ।।

 उन्मत्तानां च या गाथाः शिशूनां *यच्च भाषितम्[क्.भाषितं च यत्] ।
 स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ।। ४५.९६ ।।

 पूर्वं चरति देवेषु पश्चाच्*चरति[क्.गच्छति] मानुषान् ।
 नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती ।। ४५.९७ ।।

उत्पातान्गणितविवर्जितो +अपि बुद्ध्वा
विख्यातो भवति नरेन्द्रवल्लभश्च ।
एतत्तन्मुनिवचनं रहस्यं उक्तं
यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी ।। ४५.९८ ।।