बृहत्संहिता/अध्यायः ४४

विकिस्रोतः तः
← अध्यायः ४३ बृहत्संहिता
अध्यायः ४४
वराहमिहिरः
अध्यायः ४५ →

४४ खञ्जनकलक्षणाध्यायः ।।

 खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे ।
 प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ।। ४४.०१ ।।

 स्थूलोअभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।
 आकण्ठमुखात्कृष्णः सम्पूर्णः पूरयत्याशाम् ।। ४४.०२ ।।

 कृष्णो गले +अस्य बिन्दुः सितकरटान्तः स रिक्तकृद्रिक्तः ।
 पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ।। ४४.०३ ।।

 अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु ।
 करितुरगभुजगमूर्ध्नि प्रासादौद्यानहर्म्येषु ।। ४४.०४ ।।

 गोगोष्ठसत्समागमयज्ञौत्सवपार्थिवद्विजसमीपे ।
 हस्तितुरङ्गमशालाच्छत्रध्वजचामरऽद्येषु ।। ४४.०५ ।।

 हेमसमीपसिताम्बरकमलौत्पलपूजितौपलिप्तेषु ।
 दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ।। ४४.०६ ।।

 पङ्के स्वाद्वन्नऽप्तिर्गोरससम्पच्च गोमयौपगते ।
 शाद्वलगे वस्त्रऽप्तिः शकटस्थे देशविभ्रंशः ।। ४४.०७ ।।

 गृहपटले +अर्थभ्रंशो *बध्रे[क्.वध्रे] बन्धो +अशुचौ भवति रोगः ।
 पृष्ठे त्वजऽविकानां प्रियसङ्गमं आवहत्याशु ।। ४४.०८ ।।

 महिषौष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कर*अट्ट[क्.अद्रि]स्थः ।
 प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ।। ४४.०९ ।।

 पक्षौ धुन्वन्न शुभः शुभः पिबन्वारि निम्नगासंस्थः ।
 सूर्योदये *प्रशस्तो[क्.+अथ शस्तो] नैष्टफलः खञ्जनो +अस्तमये ।। ४४.१० ।।

 नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।
 पश्येत्तया गतस्य क्षिप्रं अरातिर्वशं उपैति ।। ४४.११ ।।

तस्मिन्निधिर्भवति मैथुनं एति यस्मिन्
यस्मिंस्तु छर्दयति तत्र तले +अस्ति काचम् ।
अङ्गारं अप्युपदिशन्ति पुरीषणे +अस्य
तत्कौतुकापनयनाय खनेद्धरित्रीम् ।। ४४.१२ ।।

 मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।
 धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ।। ४४.१३ ।।

 नृपतिरपि शुभं शुभप्रदेशे खगं अवलोक्य महीतले विदध्यात् ।
 सुरभिकुसुमधूपयुक्तं अर्घं शुभं *अभिनन्दिम्[क्.ऊ.अभिनन्दितम्] एवं एति वृद्धिम् ।। ४४.१४ ।।

 अशुभं अपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः ।
 न नृपतिरशुभं *समाप्नुयात्[क्.समाप्नुयान्] न यदि दिनानि च सप्त मांसभुक् ।। ४४.१५ ।।

 आवर्षात्प्रथमे दर्शने फलं प्रतिदिनं तु *दिनशेषात्[क्.दिनशेषे] ।
 दिक्स्थानमूर्तिलग्नऋक्षशान्तदीप्तऽदिभिश्चऊह्यम् ।। ४४.१६ ।।