बृहत्संहिता/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ बृहत्संहिता
अध्यायः २८
वराहमिहिरः
अध्यायः २९ →

२८ सद्योवर्षणाध्यायः ।।

वर्षाप्रश्ने सलिलनिलयं राशिं आश्रित्य चन्द्रो
लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे ।
सौम्यैर्दृष्टः प्रचुरं उदकं पापदृष्टो +अल्पं अम्भः
प्रावृट्काले सृजति न चिरात्चन्द्रवद्भार्गवो +अपि ।। २८.०१ ।।

आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा
तोयासन्नो भवति यदि वा तोयकार्यौन्मुखो वा ।
प्रष्टा वाच्यः सलिलं अचिरादस्ति निःसंशयेन
पृच्छाकाले सलिलं इति वा श्रूयते यत्र शब्दः ।। २८.०२ ।।

उदयशिखरिसंस्थो दुर्निरीक्ष्यो +अतिदीप्त्या
द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः ।
तदहनि कुरुते +अम्भस्तोयकाले विवस्वान्
प्रतपति यदि चौच्चैः खं गतो +अतीव तीक्ष्णम् ।। २८.०३ ।।

विरसं उदकं गोनेत्राभं वियद्विमला दिशो
लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः ।
पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
रसनं असकृत्मण्डूकानां जलागमहेतवः ।। २८.०४ ।।

मार्जारा भृशं अवनिं नखैर्लिखन्तो[क्.लिखन्ते]
लोहानां मलनिचयः सविस्रगन्धः ।
रथ्यायां *शिशुरचिताश्[क्.शिशुनिचिताश्] च सेतुबन्धाः
सम्प्राप्तं जलं अचिरात्निवेदयन्ति ।। २८.०५ ।।

 गिरयो *+अञ्जनचूर्णसन्निभा[क्.अञ्जनपुञ्जसन्निभा] यदि वा बाष्पनिरुद्धकन्दराः ।
 कृकवाकुविलोचनौपमाः परिवेषाः शशिनश्च वृष्टिदाः ।। २८.०६ ।।

विनाउपघातेन पिपीलिकानाम्
अण्डौपसंक्रान्तिरहिव्यवायः ।
द्रुमावरोहश्[क्.द्रुमाधिरोहश्] च भुजङ्गमानां
वृष्टेर्निमित्तानि गवां प्लुतं च ।। २८.०७ ।।

तरुशिखरौपगताः कृकलासा
गगनतलस्थितदृष्टिनिपाताः ।
यदि च गवां रविवीक्षणं ऊर्ध्वं
निपतति वारि तदा न चिरेण ।। २८.०८ ।।

 नैच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान्खुरानपि ।
 पशवः पशुवच्च *कुक्कुरा[क्.कुर्कुरा] यद्यम्भः पततीति निर्दिशेत् ।। २८.०९ ।।

यदा स्थिता गृहपटलेषु *कुक्कुरा[क्.कुर्कुरा]
रुदन्ति[क्.भवन्ति] वा यदि विततं *वियत्मुखाः[क्.दिवोन्मुखाः] ।
दिवा तडिद्यदि च पिनाकिदिग्भवा
तदा क्षमा भवति *समैव वारिणा[क्.स,आतोवारोंआ] ।। २८.१० ।।

शुककपोतविलोचनसन्निभो
मधुनिभश्च यदा हिमदीधितिः ।
प्रतिशशी च यदा दिवि राजते
पतति वारि तदा न *चिरेण च[क्.चिराद्दिवः] ।। २८.११ ।।

स्तनितं निशि विद्युतो दिवा
रुधिरनिभा यदि दण्डवत्स्थिताः ।
पवनः पुरतश्च शीतलो
यदि सलिलस्य तदाआगमो भवेत् ।। २८.१२ ।।

वल्लीनां गगनतलौन्मुखाः प्रवालाः
स्नायन्ते यदि जलपांशुभिर्विहङ्गाः ।
सेवन्ते यदि च सरीसृपास्तृणाग्राण्य्
आसन्नो भवति तदा जलस्य पातः । २८.१३ ।।

मयूरशुकचाषचातकसमानवर्णा यदा
जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः ।
जलोर्मिनगनक्रकच्छपवराहमीनौपमाः
प्रभूतपुटसंचया न तु चिरेण यच्छन्त्यपः ।। २८.१४ ।।

पर्यन्तेषु सुधाशशाङ्कधवला मध्ये +अञ्जनालित्विषः
स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः ।
माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग्वा अम्बुपऽशाउद्भवा
ये ते वारिमुचस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ।। २८.१५ ।।

 शक्रचापपरिघप्रतिसूर्या रोहितो +अथ तडितः परिवेषः ।
 उद्गमास्तमये यदि भानोरादिशेत्प्रचुरं अम्बु तदाशु ।। २८.१६ ।।

यदि तित्तिरपत्रनिभं गगनं
मुदिताः प्रवदन्ति च पक्षिगणाः ।
उदयास्तमये सवितुर्द्युनिशं
विसृजन्ति घना न चिरेण जलम् ।। २८.१७ ।।

यद्यमोघकिरणाः सहस्रगोर्
अस्तभूधरकरा इवौच्छ्रिताः ।
भूसमं च रसते यदाअम्बुदस्
तन्महद्भवति वृष्टिलक्षणं ।। २८.१८ ।।

 प्रावृषि शीतकरो भृगुपुत्रात्सप्तमराशिगतः शुभदृष्टः ।
 सूर्यसुतान्नवपञ्चमगो वा सप्तमगश्च जलाआगमनाय ।। २८.१९ ।।

 प्रायो ग्रहाणां उदयास्तकाले समागमे मण्डलसंक्रमे च ।
 पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गते +अर्के नियमेन चार्द्राम् ।। २८.२० ।।

 समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे ।
 यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।। २८.२१ ।।

 अग्रतः पृष्ठतो वाअपि ग्रहाः सूर्यावलम्बिनः ।
 यदा तदा प्रकुर्वन्ति महीं एकार्णवां इव ।। २८.२२ ।।

 [क्.ओमित्तेद्] प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु ।
 [क्.ओमित्तेद्] केदारपूरं अधिकं वर्षति देवस्तदा न चिरात् ।। २८.२३ ।।

 [क्.ओमित्तेद्] वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् ।
 [क्.ओमित्तेद्] सप्ताहं दुर्दिनं अपि तदा पयो नात्र सन्देहः ।। २८.२४ ।।