बृहत्संहिता/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ बृहत्संहिता
अध्यायः २९
वराहमिहिरः
अध्यायः ३० →

२९ कुसुमलताध्यायः ।।

 फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
 सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ।। २९.०१ ।।

 शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च ।
 पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ।। २९.०२ ।।

 न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
 अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ।। २९.०३ ।।

 जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः ।
 गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ।। २९.०४ ।।

 अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान्वदेदशनैः ।
 बदरीभिश्च कुलत्थांश्*चिरविल्वेन[क्.ऊ.चिरबिल्वेन]आदिशेत्मुद्गान् ।। २९.०५ ।।

 अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
 तिलकेन शङ्खमौक्तिकरजतान्यथ चैङ्गुदेन *शणाः[क्.शणः] ।। २९.०६ ।।

 करिणश्च हस्तिकर्णैरादेश्या वाजिनो +अश्वकर्णेन ।
 गावश्च पाटलाभिः कदलीभिरजऽविकं भवति ।। २९.०७ ।।

 चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
 *कुरवक[क्.कुरुवक]वृद्ध्या वज्रं वैदूर्यं नन्दिकावर्तैः ।। २९.०८ ।।

 विन्द्याच्च सिन्धुवारेण मौक्तिकं *कारुकाः[क्.कुङ्कुमं] कुसुम्भेन ।
 रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ।। २९.०९ ।।

 श्रेष्ठी *सुवर्णपुष्पात्[क्.सुवर्णपुष्पैः] पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
 सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ।। २९.१० ।।

 आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथाआरोग्यम् ।
 खदिरशमीभ्यां दुर्भिक्षं अर्जुनैः शोभना वृष्टिः ।। २९.११ ।।

 पिचुमन्दनागकुसुमैः सुभिक्षं अथ मारुतः कपित्थेन ।
 निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ।। २९.१२ ।।

 दूर्वाकुशकुसुमाभ्यां इक्षुर्वह्निश्च कोविदारेण ।
 श्यामालताअभिवृद्ध्या बन्धक्यो वृद्धिं आयान्ति ।। २९.१३ ।।

यस्मिन्*काले[क्.देशे] स्निग्धनिश्छिद्रपत्राः
संदृश्यन्ते वृक्षगुल्मा लताश्च ।
तस्मिन्वृष्टिः शोभना सप्रदिष्टा
रूक्षैश्छिद्रैरल्पं अम्भः प्रदिष्टम् ।। २९.१४ ।।