बृहत्संहिता/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ बृहत्संहिता
अध्यायः २५
वराहमिहिरः
अध्यायः २६ →

२५ स्वातियोगाध्यायः ।।

 यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
 आषाढशुक्ले निखिलं विचिन्त्यं यो +अस्मिन्विशेषस्तं अहं प्रवक्ष्ये ।। २५.०१ ।।

स्वातौ निशांशे प्रथमे +अभिवृष्टे
सस्यानि सर्वाण्युपयान्ति वृद्धिम् ।
भागे द्वितीये तिलमुद्गमाषा
ग्रैष्मं तृतीये +अस्ति न शारदानि ।। २५.०२ ।।

 वृष्टे +अह्निभागे प्रथमे सुवृष्टिस्तद्वद्द्वितीये तु सकीटसर्पा ।
 वृष्टिस्तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे ।। २५.०३ ।।

 समं उत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः ।
 तस्यासन्ने चन्द्रे स्वातेर्योगः शिवो भवति ।। २५.०४ ।।

सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे
वायुर्वा चण्डवेगः सजलजलधरो वाअपि गर्जत्यजस्रम् ।
विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
विज्ञेया प्रावृडेषा मुदितजनपदा सर्वसस्यैरुपेता ।। २५.०५ ।।

 तथएव फाल्गुने चैत्रे वैशाखस्यासिते +अपि वा ।
 स्वातियोगं विजानीयादाषाढे च विशेषतः ।। २५.०६ ।।