बृहत्संहिता/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ बृहत्संहिता
अध्यायः २४
वराहमिहिरः
अध्यायः २५ →

२४ रोहिणीयोगाध्यायः ।।

 कनकशिलाचयविवरजतरुकुसुमासङ्गिमधुकरानुरुते ।
 बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनौपवने ।। २४.०१ ।।

 सुरनिलयशिखरिशिखरे बृहस्पतिर्नारदाय यानाह ।
 गर्गपराशरकाश्यपमयाश्च यान्शिष्यसङ्घेभ्यः ।। २४.०२ ।।

 तानवलोक्य यथावत्प्राजापत्यैन्दुसम्प्रयोगार्थान् ।
 *अल्प[क्.स्वल्प]ग्रन्थेनाहं तानेवाभ्युद्यतो वक्तुम् ।। २४.०३ ।।

 प्राजेशं आषाढतमिस्रपक्षे क्षपाकरेणौपगतं समीक्ष्य ।
 वक्तव्यं इष्टं जगतो +अशुभं वा शास्त्रोपदेशाद्ग्रहचिन्तकेन ।। २४.०४ ।।

 योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः ।
 चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं *निगद्यम्[क्.निगाद्यम्] ।। २४.०५ ।।

पुरादुदग्*यत्[क्.यत्] पुरतो +अपि वा स्थलं
ञ्यहोषितस्तत्र हुताशतत्परः ।
ग्रहान्सनक्षत्रगणान्समालिखेत्
सधूपपुष्पैर्बलिभिश्च पूजयेत् ।। २४.०६ ।।

सरत्नतोयाउषधिभिश्चतुर्दिशं
तरुप्रवालापिहितैः सुपूजितैः ।
अकालमूलैः कलशैरलङ्कृतं
कुशास्तृतं स्थण्डिलं आवसेद्द्विजः ।। २४.०७ ।।

आलभ्य मन्त्रेण महाव्रतेन
बीजानि सर्वाणि निधाय कुम्भे ।
प्लाव्यानि चामीकरदर्भतोयैर्
होमो मरुद्वारुण*सोम[क्.सौम्य]मन्त्रैः ।। २४.०८ ।।

श्लक्ष्णां पताकां असितां विदध्याद्
दण्डप्रमाणां त्रिगुणोच्छ्रितां च ।
आदौ कृते दिग्ग्रहणे नभस्वान्
ग्राह्यस्तया योगगते शशाङ्के ।। २४.०९ ।।

तत्रार्धमासाः प्रहरैर्विकल्प्या
वर्षानिमित्तं दिवसास्तदंशैः ।
सव्येन गच्छन्शुभदः सदैव
यस्मिन्प्रतिष्ठा बलवान्स वायुः ।। २४.१० ।।

वृत्ते तु योगे +अङ्कुरितानि यानि
सन्तीह बीजानि धृतानि कुम्भे ।
येषां तु यो +अंशो +अङ्कुरितस्तदंशस्
तेषां विवृद्धिं समुपैति नान्यः ।। २४.११ ।।

 शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितो +अनिलः ।
 शस्यते शशिनि *रोहिणीगते[क्.रोहिणीयते] मेघमारुतफलानि वच्म्यतः ।। २४.१२ ।।

क्व चिदसितसितैः सितैः क्वचिच्च
क्व चिदसितैर्भुजगैरिवाम्बुवाहैः ।
वलितजठरपृष्ठमात्रदृश्यैः
स्फुरिततडिद्रसनैर्वृतं विशालैः ।। २४.१३ ।।

विकसितकमलौदरावदातैर्
अरुणकरद्युतिरञ्जितौपकण्ठैः ।
छुरितं इव वियद्घनैर्विचित्रैर्
मधुकरकुङ्कुमकिंशुकावदातैः ।। २४.१४ ।।

असितघननिरुद्धं एव वा
चलिततडित्सुरचापचित्रितम् ।
द्विपमहिषकुलऽकुलीकृतं
वनं इव दावपरीतं अम्बरम् ।। २४.१५ ।।

 अथ वाअञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् ।
 हिममौक्तिकशङ्खशशाङ्ककरद्युतिहारिभिरम्बुधरैरथ वा ।। २४.१६ ।।

तडिद्धैमकक्ष्यैर्बलाकाग्रदन्तैः
स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः ।
विचित्रैन्द्रचापध्वजौच्छ्रायशोभैस्
तमालालिनीलैर्वृतं चाब्दनागैः ।। २४.१७ ।।

सन्ध्यानुरक्ते नभसि स्थितानाम्
इन्दीवरश्यामरुचां घनानाम् ।
वृन्दानि पीताम्बरवेष्टितस्य
कान्तिं हरेश्चोरयतां यदा वा ।। २४.१८ ।।

सशिखिचातकदर्दुरनिःस्वनैर्
यदि विमिश्रितमन्द्रपटुस्वनाः ।
खं अवतत्य दिगन्तविलम्बिनः
सलिलदाः सलिलौघमुचः क्षितौ ।। २४.१९ ।।

निगदितरूपैर्जलधरजालैस्
ञ्यहं अवरुद्धं द्व्यहं अथ वाअहः ।
यदि वियदेवं भवति सुभिक्षं
मुदितजना च प्रचुरजला भूः ।। २४.२० ।।

रूक्षैरल्पैर्मारुताक्षिप्तदेहैर्
रुष्ट्रध्वाङ्क्षप्रेतशाखामृगऽभैः ।
अन्येषां वा निन्दितानां *स्वरूपैर्[क्.सरूपैर्]
मूकैश्चाब्दैर्नो शिवं नापि वृष्टिः ।। २४.२१ ।।

विगतघने वा वियति विवस्वान्
अमृदुमयूखः सलिलकृदेवम् ।
सर इव फुल्लं निशि कुमुदाढ्यं
खं उडुविशुद्धं यदि च सुवृष्ट्यै ।। २४.२२ ।।

पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैर्
आग्नेयाशासम्भवैरग्निकोपः ।
याम्ये सस्यं क्षीयते नैरृते *+अर्धं[क्.अर्घं क्ऽस्त्र्. अर्धं]
पश्चाज्जातैः शोभना वृष्टिरब्दैः ।। २४.२३ ।।

वायव्योत्थैर्वातवृष्टिः क्वचिच्च
पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
श्रेष्ठं सस्यं स्थाणुदिक्सम्प्रवृद्धैर्
वायुश्चएवं दिक्षु धत्ते फलानि ।। २४.२४ ।।

उल्कानिपातास्तडितो +अशनिश्च
दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणां च
ग्राह्या यथएव अम्बुधरास्तथएव ।। २४.२५ ।।

नामाङ्कितैस्तैरुदगादिकुम्भैः
प्रदक्षिणं श्रावणमासपूर्वैः ।
पूर्णैः स मासः सलिलस्य दाता
स्रुतैर्[क्.स्रुतर्] अवृष्टिः परिकल्प्यं ऊनैः ।। २४.२६ ।।

अन्यैश्च कुम्भैर्नृपनामचिह्नैर्
देशाङ्कितैश्चाप्यपरैस्तथएव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूर्णैर्
भाग्यानि वाच्यानि यथानुरूपम् ।। २४.२७ ।।

दूरगो निकटगो +अथ वा शशी
दक्षिणे पथि यथा तथा स्थितः ।
रोहिणीं यदि युनक्ति सर्वथा
कष्टं एव जगतो विनिर्दिशेत् ।। २४.२८ ।।

स्पृशन्नुदग्याति यदा शशाङ्कस्
तदा सुवृष्टिर्बहुलौपसर्गा ।
असंस्पृशन्योगं उदक्समेतः
करोति वृष्टिं विपुलां शिवं च ।। २४.२९ ।।

रोहिणीशकटमध्यसंस्थिते
चन्द्रमस्यशरणीकृता जनाः ।
क्वापि यान्ति शिशुयाचिताशनाः
सूर्यतप्तपिठराम्बुपायिनः ।। २४.३० ।।

उदितं यदि शीतदीधितिं
प्रथमं पृष्ठत एति रोहिणी ।
शुभं एव तदा स्मरातुराः
प्रमदाः *कामवशेन[क्.कामिवशे च] संस्थिताः ।। २४.३१ ।।

अनुगच्छति पृष्टतः शशी
यदि[क्.ओमित्तेद्] कामी वनितां इव प्रियाम् ।
मकरध्वजबाणखेदिताः
प्रमदानां वशगास्तदा नराः ।। २४.३२ ।।

आग्नेय्यां दिशि चन्द्रमा यदि भवेत्तत्रौपसर्गो महान्
नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः ।
प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो
याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घ*वृष्ट्यादयः[क्.वृद्ध्यादयः] ।। २४.३३ ।।

 ताडयेद्यदि च योगतारकां आवृणोति वपुषा यदापि वा ।
 ताडने भयं उशन्ति दारुणं छादने *नृपबधो[क्.नृपवधो] +अङ्गनाकृतः ।। २४.३४ ।।

 गोप्रवेशसमये +अग्रतो वृषो याति कृष्णपशुरेव वा पुरः ।
 भूरि वारि शबले तु मध्यमं नो सिते +अम्बुपरिकल्पनापरैः ।। २४.३५ ।।

 दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते ।
 रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ।। २४.३६ ।।