पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- दिधर्माविच्छेदो वा । पित्रादिपारम्पर्येण वेदवेदित्वाविच्छेदवानविच्छिन्नवेदवेदिता, अथवा अविच्छितो वेदो वेदी च यस्य स तथा तस्य भावस्तत्ता | अनतिक्रान्त विहितप्रतिषिद्धयोनिसंसर्गत्वम्- अयोनिसंकरित्वम् । स्वीय प्रवरणीयऋषिज्ञातृत्वमार्षेयत्वम् । एते कुलगुणाः । तथा वेदो वेदाङ्गानि धर्मोऽध्यात्मं विज्ञानं स्थितिरिति षड्विधं श्रुतम् । पाङ्क्तेयत्वनिमित्तमिति शेषः । वेदाश्चत्वारः । अङ्गानि= शिक्षा- दीनि षट् । धर्मो=धर्मशास्त्रम् | अध्यात्मम् = आत्मानात्मविवेकशास्त्रम् | विज्ञान=न्यायमीमांसादि । स्थितिः = अधीताविस्मरणम्, वेदा च्छुतस्य प्रमाणप्रमेयाद्यसंभावनापीरहारेण स्थैर्य तात्पर्यावधा रणं येन जायते तत्, पुराणेतिहासं वा । आह च व्यास:- इतिहासपुराणाभ्या वेदार्थमुपबृंहयोदति । एतेषां वेदादीनां षण्णां श्रवणं श्रुतमित्यर्थः । तथा ब्रह्मण्यता देवपितृभक्तता समता सौम्यता, अपरोपतापिताइनसूयता मृदुता=अपारुष्यं मैत्रता प्रियवादित्वं कृतश ता शरण्यता प्रशान्तिश्चेति त्रयोदशविधं शीलम् । ब्रह्मणि साधुत्व ब्रह्मण्यता | दम्भरहितं दैवपितृकर्मानुष्ठातृत्वं देवपितृभक्तता | रागद्वेषराहित्यं समता | सर्वजनहृद्यचरित्रत्वं सौम्यता | परपी- डाकारित्वाभावोऽ परोपता पिता । दोषानाविष्करणमनसूयता | अकठिन हृदयत्वं मृदुता । कलहवैमुख्यम् =अपारुष्यम् । मनःप्रसादो मैत्रता | शरण्यता= शरणार्हता। विद्याद्यनुत्सेकः प्रशान्तिः । क्षमा दमो दया दानमहिंसाऽगुरुपीडनं शौचं स्नानं जपो होमः तपः स्वाध्यायः सत्यवचनं संतोषो दृढव्रतत्वमुपवतित्वं चेति षोडशगुणं वृत्तम् । स्वत्वनिवृत्तिपूर्वक परस्वत्वापादनं दानम् । देव- तोद्देशेन द्रव्यत्यागः प्रक्षेपश्च मिलित होमः । दृढव्रतवं नाम स्वी कृतमताऽपरित्यागः | उपव्रतम् = एकभक्त्याद्याहारलाघवादि, अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्व नियमाः पञ्चैवोपत्रतानि च ॥ इति व्यासोक्तेः । इति प्रशस्त ब्राह्मणाः । अथ पडिगावनादीननुक्रम्य "यत् किश्चित् पितृदेवत्यमेभ्यो दत्तं तदक्षयम्" इति मियमेन पङ्किपावनादीनां विनियोगात् पि