पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पङ्क्तिपावननिरूपणम् । पावनादय उच्यन्ते । तत्र पडिपावनानां तावल्लक्षणमाहापस्तम्ब:- अपायोपता पडिः पाव्यते यैर्द्विजोत्तमैः । तान् निबोधत कार्येण द्विजाचान् पडिपावनान् ॥ वश्यमाणा देवलकादयः, तैरुपहतां दूषितां पाऊँ ये पावयन्ति पवित्रां कुर्वन्ति तान् निबोधत | तानाह- अग्रधाः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पडिपावनाः || अपाङ्क्त्या=अपाङ्केया चतुर्षु वेदेषु, प्रोच्यते निरुच्यते वेदार्थो यैस्तेष्वङ्गेषु चाप्रपाः श्रेष्ठाः संशयविपर्ययव्युदा सेनानादि सम्प्रदायतोऽधीतषडङ्गविदः । (१)त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयानुसन्तानो ज्येष्ठ सामग एव च ॥ त्रिणाचिकेतः = त्रिीणाचिकेताख्यवेदद्भागः, सच (पूर्ण) "पीतोदका जग्धतृणा" इत्यादिः, तदध्ययनसम्बन्धात् पुरुषोऽपि त्रिणाचिकेत उ व्यते आचीर्णत्रिणाचिकेताख्य वेदभागाङ्गभूतव्रतश्च | ब्रह्मदेयानुसन्तानः = ब्राह्मविवाहपरिणीतापुत्रः । तथा, वेदार्थविद् प्रवक्ता च ब्रह्मचारी सहस्रदः | शतायुश्चैव विज्ञेया ब्राह्मणा: पडिपावनाः || षडङ्गविदित्यनेन वेदार्थविदोप्युपादानेऽपि वेदार्थमात्रवेतृत्वेन पा- यत्वमत्रोक्कमिति न पौनरुक्त्यम् । केचित्तु षडङ्गाध्ययनव्यतिरेके- णापि प्राशतया वेदार्थ यो वेत्ति सोऽत्र वेदार्थविदिति न पौनरुक्त्य मित्याहुः । शतायु. =ज्योतिः शास्त्रादवगतं शतवर्षमायुर्यस्य, स एव न तु शतवार्षिकः । युवभ्यो दानमित्यनेन यूनामेव विधानात् इति के चित् । वृद्धतम इति हेमाद्रि । देवलः, "अभिचित् सोमपाश्चैते ब्राह्मणाः पडिपावनाः । ऋग्यजुःलामधर्मशाः स्नातकाञ्चाग्निहोत्रिणः || ब्रह्मदेयानुसन्तानाः छन्दोगो ज्येष्ठलामगः ॥ ( १ ) कुत्रचित् तृणाचिकेत इति पाउ उपलभ्यते । तृणवत् सर्वमाचिकेत जानातीति तदर्थः । तथा च ब्रह्मपुराणम् | आचिकेतीति यो विश्वं तृणवत् सर्वनिस्पृहः | तृणाचिकेतः स गृही रागद्वेष विमत्सरः ॥ इति ।