पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- आयुर्वेदो धनुर्वेदो गान्धर्वञ्चार्थशास्त्रकम् || इति स्मृत्यन्त रोक्काश्चत्वारः । शिक्षा कल्पो व्याकरणमित्यादि षडङ्गानि । मन्वादिधर्मशास्त्रेनिहासवेत्तापि प्रशस्त इत्याह स एव - बहुनात्र किमुकेन इतिहासपुराणवित् । अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा || तपः कृत्वा नियोगार्थ प्रार्थितौ पितृकर्मणि | अथर्वशिरो= वेदभागविशेषः ॥ ब्रह्मववर्ते, अक्लप्तानं घृणिकान्तं कृशवृतिमयाचकम् | एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजथेत् || न विद्यते क्लृप्तमनं यस्यासौ अक्ऌप्तान्नः | घृणी दयावान् | क्लान्तो= व्रतश्रान्तः । घृणी चासौ क्लान्तश्च घृणिक्लान्तः । अथवा घृणिभिः सौरकिरणैः लान्तः तीर्थयात्रादौ आतपेन पीडित इत्यर्थः । कृशा=प्रतिग्र हादिसङ्कोचेन वृत्तिर्वर्तनं यस्य स तथा| ह्रीमान् लजावान् वागादि चापलनिवृत्यर्थमेतत् । तथा, पत्नीपुत्रसमायुक्तान् श्राद्धकर्मणि योजयेत् । देहस्यार्द्ध स्मृता पत्नी न समग्रो विना तया ॥ नचापुत्रस्य लोकोऽस्ति श्रुतिरेषा सनातनी । इति । लोकः = अडष्टजन्यः अभ्युदयः ॥ नन्दिपुराणे, संवर्तः, यतीन् वा बालखिल्यान् वा भोजयेछ्राद्धकर्माणि | वानप्रस्थोपकुर्वाणौ पूजयेत् परितोषयेत् ॥ बार्हस्पत्यसंहितायां, अङ्गिरोनारदभृगुबृहस्पत्युदिताः श्रुती: । पठन्ति ये श्रद्दधानास्तेऽभियोज्याः प्रयत्नतः । वेदान्तनिष्ठाः श्राद्धेषु व्याख्यातारो विशेषतः ॥ इति ॥ प्रयत्नान्द्धव्यकव्यानि पात्रीभूते द्विजन्मनि । प्रतिष्ठाप्यानि विद्वद्भिः फलानन्त्यमभी सुभिः ||