पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणनिरूपणम् । 'चतुष्कपदी युवति: सुपेशा' इति ऋग्वेदान्तर्गतं सुपर्णपदोपलक्षित | [ ऋक्त्रयमिन्याह | ज्येष्ठसामा= सामवेदभागाध्येता | पञ्चाग्निः=गार्हपत्य- दक्षिणाग्म्याहवनीय सभ्यावसथ्याः पञ्चायो यस्य सन्ति स तथा । अथवा छान्दोग्योपनिषत्पठित पञ्चाग्निविद्याध्येता पञ्चाग्निः । एते ब्राह्मणा श्राद्धस्य सम्पदे समृद्धये भवन्तीत्यर्थः । ब्रह्माण्डपुराणे, ये च भाष्यविदः केचिद् ये च व्याकरणे रताः । अधोयानाः पुराण वै धर्मशास्त्रमथापि वा ॥ ये च पुण्येषु तीर्थेषु कृतस्नानाः कृतश्रमाः । मखेषु चैव सर्वेषु भवन्त्यवभृथप्लुताः ॥ अक्रोधनाः शान्तिपरास्तान् श्राद्धेषु नियोजयेत् । भाष्याणि= पाणिनि सुत्रादिभाष्याणि | मात्स्ये, तथा, आथर्वणो वेदविश्व ज्ञातवंशः कुलान्वितः । पुराणवेत्ता ब्रह्मण्यः स्वाध्यायजपतत्परः ॥ शिवभक्तः पितृपर: सूर्यभक्तोऽथ वैष्णवः | ब्रह्मण्यो योगविच्छान्तो विजितात्मा सुशीलवान् || पतांस्तु भोजयेनित्यं दैवे पिध्ये च कर्मणि । मण्डलब्राह्मणशा ये ये सूकं पौरुष विदुः || तांस्तु दृष्ट्वा नरः क्षिप्रं सर्वपापैः प्रमुच्यते । शतरुद्रियजाव्येषु निरता ये द्विजोत्तमाः || पितॄन् सन्तारयन्त्येते श्राद्धे यत्नेन भोजिताः | गायत्रीजाप्यनिरतं हव्यकव्येषु योजयेत् । इति । ब्रह्मपुराणे | षडङ्गविद्याज्ञानयोगी यज्ञतत्वश एव च || अयाचिताशी विप्रो यः श्राद्धकल्पश एव च । अष्टादशानां विद्यानामेकस्या अपि पारगः ॥ अष्टादशविद्याश्च याज्ञवल्क्योक्ता: चतुर्दश- पुराणन्यायमीमांसाधर्मशास्त्राङ्गामिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति । ( अ० १ उपाघातप्र० श्लो० ३ )