पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ वीरमित्रोदयस्य श्राद्धप्रकाशे- नोलकपित्थकं = हरितवर्णकपित्थफलम् । पटोलं= स्वादुपटोलफलम् | प्रियालं= चारवृक्षस्य फलम् चिरोजीति प्रसिद्धम् । कर्कन्धु-वनबदरीफलम् । वैकङ्कत = स्रुवद्रुमस्य फलम् । वत्सकं- कुटजस्य फलम् । एवरु: = स्वादुकर्कटी । वारुकानि= वालुकीफलानि । तथा कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । शाकमारण्यक चैव दद्यात्पुष्पाण्यमून्यपि || मागधी दाडिमं चैत्र नागराकतिन्तिडी । आम्रातकं जीरकं च कुम्बरं चैव योजयेत् | तन्दुलयो=ऽल्पमारिषः । वास्तुक= कण्टकवास्तुकमिति हेमाद्रिः । मूलकशब्देन दीर्घमूलं ग्राह्यम् । पिण्डमूलकस्य स्मृत्यन्तरे निषेधात्, कौर्मे "दीर्घमूलकमेव च" इत्युक्तेश्च । आरण्यकानि फलीचुञ्चप्रभृतीनि | अमूनि वक्ष्यमाणानि पुष्पाणि चेत्यर्थः । मागधी= पिप्पली | नारं=शुण्ठी । तिन्तिडी = तिन्तिणी | जारक- गौरजीरकम् | कुम्बरं = कुस्तुम्बुरुः । कूर्मपुराणे- बिल्वामकलकमृद्धीकं पनसाम्रातदाडिमम् । भव्यं पारावताक्षोटखर्जूराम्रफलानि च ॥ कसेरुं कोविदारं च तालकन्दं तथा बिसम् । तमालं शतकन्दं च (१) मध्वालुं शीतकन्दली | कालेयं कालशाकं च सुनिषण्णः सुवर्चला | मांसं शाकं दघि क्षीरं चञ्चुर्वेत्राऽङ्कुरस्तथा ॥ कट्फलं कौङ्कणी द्राक्षा लकुचं मोचकं तथा । उष्ट्रग्रीवं कचोरश्च तिन्दुकं मधुसाह्वयम् ॥ वैकङ्कत नारिकेलं शृङ्गाटकपरूषकम् । पिप्पली मरिचं चैव पटोलं बृहर्ताफलम् || सुगन्धगन्धिः सिञ्चन्ती कलायाः सर्व एव च । एवमाद्यानि चान्यानि स्वादूनि मधुराणि च ॥ (२) नागरं चात्र वै देयं दीर्घमूलकमेव च । ( १ ) गन्धालूरिति श्राद्धकाशिकायां पाठः। गन्धालू =ऋचूरेशाकमिति व्याख्यातम् ( २ ) नागरं चार्द्रकं देयमिति निर्णयसिन्धूद्धृत पाठः ।