पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अध्यग्न्युपागतम् = विवाहकाले अनिलमक्षं मातुलादिभिर्यहतम् । आघिवेदनिकम् = भर्त्रा यत् अधिवेदननिमित्तं दत्तम् । मनुः, ( अ० ९ श्लो० १९४ ) अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिपूर्वकम् । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनम् स्मृतम् ॥ अथाधर्मोपार्जितप्रतिषेधः । शातातपः, द्रव्येणान्यायलब्धेन यः करोत्यौदोहकम् । न तत्फलमवाप्नोति तस्यार्थस्य दुरागमात् ॥ और्द्धदेहिकम् = श्राद्धादि । विशिष्यं निषेधमाहतु:- शातातपन्यास, वेदविक्रयनिर्दिष्टं स्त्रीषु यच्चार्जितं धनम् । अदेयं पितृदेवेभ्योयश्च क्लीबादुपागतम् ॥ वेदविक्रयश्च षड्विध उक्तो भविष्यपुराणे । प्रव्यापनं च दानं च प्रश्नपूर्वः प्रतिग्रहः । याजनाध्यापने वादः षषिधो वेदविक्रयः ॥ धनग्रहणार्थमहं वेदविदिति प्रख्यापनम् । दानं=पारायणादीनाम् । श्रोत्रियपराजयपर्यवसानो वादः । स्त्रीषु आतं-स्त्रीव्यापारोपजीवने- नार्जितम्, स्त्रियाऽर्जितं, स्त्रीषिक्रयार्जितं वा । मार्कण्डेयपुराणे । यथोत्कोचादिना प्राप्तं पतिताद्यपार्जितम् । (१) अन्याय्य कन्या शुल्काञ्च द्रव्यं चात्र विगर्हितम् ॥ पित्रर्थे मे प्रयच्छ स्वेत्युक्त्वा यच्चाप्युपार्जितम् । वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्माणि । कार्यप्रतिबन्धनिवृत्यर्थमा पत्प्रतीकारार्थ वा राजाधिकृतेभ्यो य दीयते स उत्कोचः । गोमिथुनाधिककन्या शुल्कम्; अन्याय्यकन्याशुल्कम् । रेवाखण्डे | देवद्रव्यं गुरुद्रव्यं द्रव्यं चण्डेश्वरस्य च । त्रिविधं पतनं हृष्टं दानलङ्घनभक्षणात || मस्स्यपुराणे, ( १ ) अन्यायकन्या शुल्कार्थमिति निर्णयसिन्धौ पाठः । हस्त्यश्वौ गामनड्वाहं मणिमुक्कादिकाञ्चनम् ।