पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धोचितद्रव्यनिर्णयः | श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि च । विलेपनार्थ दद्यात्तु यदन्यत्पितृवल्लभम् ॥ इति ब्रह्मपुराणे पितृवल्लभत्वाभिधानात्- निवेदितं च यत्तेन पुष्पगन्धानुलेपनम् । तद्भूषितानथ स तान्ददर्श पुरतः स्थितान् ॥ इति मार्कण्डेयात्पिनुदेशेन निवेदनावगते:- - लोके श्रेष्ठतमं यच्च आत्मनश्चापि यत्प्रियम् । सर्व पितॄणां दातव्यं तदेवाक्षयमिच्छता || इति स्पष्टं पित्रुद्देश्यत्वावगतेश्च पितॄणामेवोद्देश्यत्वम् । सातिप्र त्ययस्तु पित्रुद्देशेन त्यक्तमपि द्रव्यं ब्राह्मणेषु प्रतिपद्यमानं भोज्या नमिव तत्स्वामिकं भवतीत्युपपद्यते । ब्राह्मणेभ्यो ददातीति वाक्यम- पि हविःशेषमृत्विग्थ्यो ददातीतिवत्समर्पणाभिप्रायं व्याख्येयम् । पितृभ्यो ददातीति प्राधानान्तरङ्गभूतदेवतार्थत्वबोधक श्रुतिविरोधात्, ब्राह्मणानां च बहिरङ्गत्वेन ब्राह्मणेभ्यो ददातीत्यत्रैव गौणताया न्या. व्यत्वाच्च । अत एव पितृभ्यो दद्यादित्यत्र मुख्यदानासम्भवात् दानेकदेश त्यागलक्षणाव्यदोष | उपक्रमस्थपितृशब्दानुरोधेनोपसंहा. रस्थददातिशब्द एव लक्षणाया न्याय्यत्वात् । तदप्रेणेति देशसम्ब न्धस्तु पितृब्राह्मणयोरभेदेन चिन्तनादुपपादनीयः | तस्मात्सुष्ट्र्कं पितॄणां देवतास्वं गन्धादिद्रव्यत्याग इति । एवं विश्वेषां देवानामपि । इदं वः पाद्यमर्थ्य च पुष्पधूपविलेपनम् । अयं दीपप्रकाशश्च विश्वान्देवान्समर्पयेत् ॥ इति ब्रह्मपुराणात् । अन्ये तु ब्राह्मणानां पित्रभेदेन चिन्तनविधेः सत्वात्पित्रभेदेन तेषामेव सम्प्रदानत्वं घटते, एवं च न ददातिरपि लाक्षणिको भविष्यति अत एव - यमः, ब्राह्मणैश्च सहाश्नन्ति पितरो ह्यन्तरिक्षगाः । वायुभूता न दृश्यन्ते भुक्ता यान्ति परां गतिम् ॥ इति । आचमनीयं दक्षिणादानं च ब्राह्मणार्थमेव शुद्धर्थत्वादानन्त्यार्थत्वाच्चेत्याहुः । इति सम्प्रदाननिर्णय । अथ श्राद्धोचितद्रव्याणि । तत्रापस्तम्बः, एतैस्तीव्रतरा पितॄणां तृप्तिः, द्राधीयांसं कालं तथा धर्मानुहृतेन द्रव्येण |