पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- पुत्रस्वेन परिगृहीतो मातामहमात्रसम्बद्धः, चतुर्थस्तु तादृश एव जनकमातामहोभयसम्बद्धः । एतद्विस्तरेणाधिकारिनिर्णये प्रपञ्चयिष्यते । तत्राद्ये त्वसन्देह एव । द्वितीये बौधायनयज्ञपाश्र्वाभ्यामुक्तम्- आदिशेत्प्रथमं पिण्ड मातरं पुत्रिकासुत | द्वितीयं पितरं तस्यास्तृतीये तु पितामहम् || यद्यप्येतत्सकलपुत्रिकापुत्रविषयं प्रतिभाति । तथापि द्वितीयस्यैव भवति तस्य मातुः पितृस्थानीयत्वादिति हेमाद्रिः । मदनरत्नादयस्त्वाद्यव्य- तिरिक्तानां मातृपूर्वकत्वमित्याहुः । उभयसम्बद्धेन मातामहश्राद्धमादौ कार्यमित्याह -- ऋष्यशृङ्गः, तस्मादुभयसम्बद्धः पुत्रिकायाः सुतो ह्यसौ । पूर्व मातामहश्राद्धं पश्चात् पैतृकमाचरेत् ॥ इति ॥ अथ वैश्वदेविकश्राद्धदेवतानिरूपणम् । तत्र विश्वेषां देवानामुत्पत्तिर्ब्रह्मवैवर्तब्रह्माण्डपुराणयोः-- दक्षस्य दुहिता साक्षाद्विश्वा नामेति विश्रुता । विधिना सा तु धर्मज्ञ ? दत्ता धर्माय धीमते ॥ तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः । विख्यातास्त्रिषु लोकेषु सर्वलोकनमस्कृताः ॥ यमसहितायाम्, विश्वेऽपि विश्वे देवास्तु दक्षिणे वाणपाणयः । द्विहस्ता वामभागे तु शरासनपरायणाः । एतेषां श्राद्धदेवतात्वे इतिहासस्तु ब्रह्मवैवर्त ब्रह्माण्डयोः। समा नव महात्मानश्चेरुरुग्रं महत्तपः । हिमवच्छिखरे रम्ये देवर्षिगणसेविते ॥ शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन् । वरं वृणीध्वं प्रीताः स्मः कं कामं करवामहे ॥ ब्रह्मा चाह महातेजास्तपसा तैस्तु तर्पितः । प्रीतोऽस्मि तपसानेन कं कामं वितरामि वः ॥ एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा । ऊचुस्ते सहिता' सर्वे ब्रह्माणं लोकपावनम् ॥