पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पुत्रिकापुत्रकर्तृकश्राद्धे देवतानिर्णयः । भ्योऽष्ट पिण्डान्दद्यादित्येवं चतुर्दशेत्याद्यूह्यम् । एकैकस्मिन्पिण्डे द्वौ द्वावनुकीर्त्तयेदित्येतस्मिन्पक्षे तु सर्वेषां त्रय एव पिण्डाः भवन्ति नाम कीर्त्तनन्तु यथोक्तक्रमेणेति । याज्ञवल्क्यः । अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ ऋक्थी पिण्डदाता च धर्मतः ॥ नारदः ( याश० अ० २ दायविभागप्रकरणे लो० १२७ ) द्व्यामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदके पृथक् । ऋक्थादर्द्धांशमादद्युर्बीजिक्षेत्रिकयोस्तथा ॥ अर्द्धांशमिति पूर्णाशयोग्यपुत्रान्तरसद्भावे । मरीचिः, सगोत्रादन्यगोत्राद्वा यो भवेद्विधवासुतः । पिण्डं श्राद्धविधानं च क्षेत्रिणे प्राक् प्रदापयेत् ॥ बीजिने तु ततः पश्चात् क्षेत्री जीवति चेत्क्वचित् । बीजिने दद्युरादौ तु मृते पश्चात्प्रदीयते ॥ उभौ यदि मृतौ स्यातां बीजिन्यादौ तदा ददेत् । क्षेत्रिण्यादौ न दत्तं स्याद्वीजिने नोपतिष्ठति ॥ सगोत्रादन्यगोत्राद्वेति सवर्णमात्रादित्यर्थ इति कल्पतरु । श्राद्धविधानमिति । श्राद्धे देयत्वेन विधानं यस्य | मृते= क्षेत्रिणि मृते । पश्चात् = क्षेत्रिणे दानानन्तरम् । प्रदीयत इत्य बीजिन इति शेषः, उभयोर्मरणे पूर्व बीजिने पश्चात्क्षेत्रिणे दाने निन्दामाह उभाविति । अनियोगजाते व्यवस्थामाह- नारदः, जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा । अॠमाजस्ते सर्वे बीजिनामेव ते सुताः ॥ दचुस्ते बीजिने पिण्डं माता चेच्छुल्कतो हृता । अशुल्कोपहतायां तु पिण्डदा वोढुरेव ते ॥ अऋक्थभाजः = क्षेत्रिण ऋक्थं न भजन्ते इति । अथ पुत्रिकापुत्रकर्तृकश्राद्धे देवतानिर्णयः ॥ सत्र पुत्रिकापुत्रञ्चतुर्विधः । पुत्रिकैव पुत्रत्वेन गृहीता एकः पुत्रि कापुत्रः, द्वितीयस्तस्याः पुत्रः, तृतीयस्तु दुहितर्येवोत्याः संविदा