पृष्ठम्:SukavihRdayAnandinI.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68

दरौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्ृततं उपस्थितपूर्व उपस्थितप्रचुपितमित्यर्थः । यथा ।

आरुद्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा?” । निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमा्लिः” ॥ ९

नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाइद्चिकृतयतिस्तु““ वर्धमानम्‌ ।

त्रितयमपरमपि पूर्वसदशमिह भवति प्रततमतिभिरिति गदितं खलु वृत्तम्‌ ॥ १०

तदेव पदचतुरू्ध्व तृतीये पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरुध्वस्याङ्धिः प्रथमाइश्रिवत्‌ कृता यतिर्यस्य क्रियाविशेषणस्य तत्प्रथमाइ्ध्चिकृतयतिर्यथा भवति । एवमपरपादव्रयं पूर्वसटशमिह तन्त्र तदृतं आचार्यैर्वर्धमानं नामोक्तम्‌ । यथा ।

पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः । विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ १०

अस्मिन्नेव तृतीयके पादे तजरा स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ।

तच्छरृदविराट्पुरः स्थितं त्रितयमपरमपि“ यदि पूर्वसमं स्यात्‌ ॥ ११

अस्मिन्नेव पदचतुरुध्ववृत्ते* तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादव्रयमपि

पूर्वसमं भवति तदा शुद्धविराट्पुरःस्थितं आर्षभं वदन्ति शुद्धविराडार्षभमित्यर्थः। यथा। बिभ्राणा“ वदनं शशांकबिंबसमा्नं“ कमलायतनयना" कृशागशोभिता ।


  • ” पाठे प्रकटीकृतनवमंजरिसगर्व ।

2 पाठे निजकालरनिनदैः ।

५» पाठे रतिपतिमहोत्सवमालिः । 2 पाठे च प्रथमाइध्रिकृतयतिस्तु' । >^ पाठे तृतयमपरमपि ।

2“ पाठे यस्मिन्नेव ।

“+ पाठे पदचतुरूध्वं वृत्ते ।

2५ पाठे बिभ्राण ।

2५ पाठे शशाकबिबं समानं ।

2५ पाठे कमलायतनयनाः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६८&oldid=371634" इत्यस्माद् प्रतिप्राप्तम्