पृष्ठम्:SukavihRdayAnandinI.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66

यस्यास्तृतीयः पादः प्रथमचरणरचितं लक्षणमनुभवति द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता लवत्री नाम । अपरं लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा ।

गगनतल्ममतलमलिमेतत्‌

सपदि शशभृदयं अनलवितिकरौधैः ।

जनयति च लवल्याः

चलमिति सरसं भुविद्धविपरिणति(?) परिपीडः ॥ ४

प्रथममधिवसति यदि तुर्य

चरमचरणपदमवसितिगुरुयुग्मा ।

निखिलपरमुपरितनसममिह ललितपादा

तदियममृतधारा ॥ ५

प्रथमं पादमष्टाक्षरं चरमचरणपदं पश्चिमपादस्थानं यद्यधिवसति । अपरमप्यन्यत्सर्व उपरितनं पूर्ववत्‌ । अन्ते गुरुदययुक्ता सुलवितपदपक्तिरमृतधारा नाम । यथा । शशधरमुखि सखि परिरम्भं

तव मम वपुषि मलयजरसनिषेकः ।

श्रवणपृटय॒गलस्‌ूखकृदतिचत्‌रमभिषहया > > [५ २ > वचनममृतधारा ॥

पिंगलनागस्तु पदचतुरूध्वादिषु प्रथमपादविपयीसे सति मजर्यादि" नामानि वीक्ष्यति | ५ ॥ पदचतुरुध्वप्रकरणम्‌ ॥

सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्रता | त्र्यङ्धिगतभनजला गयुता सजसा जगौ चरणमेकत पठेत्‌ ॥ £

प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो अवन्ति त्रिसंख्योपलक्षितोऽद्ध्निस्रडघ्निस्तृतीयः पादस्तस्मिन्‌ गता


पाठे पिंगलनगणस्तु | > पाठे मजरीयादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/६६&oldid=371632" इत्यस्माद् प्रतिप्राप्तम्