पृष्ठम्:SukavihRdayAnandinI.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

59

कल्ररववरकिकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोसुयुग्मा सरोजारुणाइध्रिद्रयन्यस्तसन्नूपुरा ।

हदयमशरणं मुनीनामपीयं सतीं व्रजंती करोति स्फुरच्चीवरप्राजलोद्रोधितानंगलक्ष्मीकृताशेषलोक भृशाम्‌ ॥

चतु्दशभी रैः शंखो यथा ।

क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्ुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम्‌ ।

क्वचिदपि घनसांमहितालतालावलीचारुताम्बूलवल्लीसमूहैः (2) क्वयचिदव्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकपम्‌ । क्वचिदभ्रिनवचम्पकोन्निद्रचचत्प्रस्तनासवामोदसंपर्कः सप्राससौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहतं विद्रुतम्‌ । सनिलनिधिमनेकरत्राकरप्रीतिसंदोहदं सेतुसीमतम॑तं विलोक्य द्रुतं वि्नोचनानां निपातं च यस्याशु साफल्यमापादयः ॥

आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति । ११७

प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नदयादुत्तरः सप्तभिर्यैः । ११८

नगणद्रयानंतरं सप्तभिर्यैः प्रचितको नाम दण्डकः स्मृतः । पूर्ववदव्रापि

प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद॒ध्या दण्डका भवन्ति । यथा ।

पूर्वमेकैकाक्षरवृदध्या छदसां वृद्िरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा

चाचार्यपारपर्योपदेशात्‌ तावद्ग्राह्या यावदेकोनमक्षरसाहसरं भवन्ति । यद्यपि कैश्चिदुक्तं

सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृदुध्या एकोनमेव सहस्रं भवन्तीति । ११८ ॥ इति टण्डकप्रकरणम्‌ ॥

इति सुल्हणविरचितायां सुकविहृदयानंदिन्यभ्िधानार्यां“ वृत्तरत्ाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥


^“ पाठे सुकविहृदयानदन्यभ्िधानायां ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५९&oldid=371625" इत्यस्माद् प्रतिप्राप्तम्