पृष्ठम्:SukavihRdayAnandinI.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

57

यदिह नयुक्तगलं ततः सप्षरेफास्तदा चण्डवृष्टिप्रयातो भवेद्दण्डकः । ११६

इह शास्त्रे चण्डवृष्टिप्रयातो नाम दण्डको भवेत्‌ । यदा नगणौ दौ सस्तरगणाश्च भवन्ति । शतमाण्डवाभ्यामृषिभ्यामनेकाऽस्य संज्ञा कृता । यथा ।

कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागससक्तहत्‌

प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम्‌ ।

नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृगांगना गीयमानागमे

हत पथिक वृथा किमायास......---------------------------- |

चण्डवृष्टिरित्येके । ११६

प्रतिचरणविवृद्धरेफाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्ामशंखादयः

। ११७ चरणं चरणं प्रति प्रतिचरणं रगणानां वृद्ध्या इहार्णीदयो दण्डकास्स्युः ।

अष्टभी रगणैर्णो यथा ।

श्रमसविलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान्‌ जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालरकृतां कामिनीविभ्रमादेशकम्‌ । अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिजभ्युसी (2) भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न तीलां तनोति” राजात्मजः ॥

नवभी रगणैरर्णवो यथा ।

त्रिनियननगतुंगशृंगश्रियं बिभ्रदुदण्डडिंडीरपिण्डावदातैस्तरगोत्तरैरुल्लसन्‌ मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसप्रास्रशोभैर्बभःप्रागणज्ापकैः । भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसोऽयमग्रीः प्रिये तव नयनपथं प्रयातस्तनोतुं प्रमोद विनोदास्पदं तीरसंभूतपुन्नागपूगदरमैः ॥

दशभी रगणैः व्यालो" यथा |

प्रसयति मलयानिले विप्रयुक्तागनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोद वाहिन्यमुष्मिन्‌ वसंतागमे। भज चरणयुगानत"” संनतांगिप्ियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृमीचक्षुषाम्‌


201 पाठे तनोद्विराजात्मजः । 208 पाठे व्यातरे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५७&oldid=371616" इत्यस्माद् प्रतिप्राप्तम्